TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 51
Hymn: 51
Verse: 1
Halfverse: a
अ॒भि त्यम्मे॒षम्पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
अ॒भि त्यम्मे॒षम्पु॑रुहू॒तमृ॒ग्मिय॑म्
अ॒भि
त्यम्
मे॒षम्
पुरुहू॒तम्
ऋ॒ग्मिय॑म्
अ॒भि
त्यम्
मे॒षम्
पुरुहू॒तम्
ऋ॒ग्मिय॑म्
Halfverse: b
इन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
इन्द्र॑म्
गी॒र्भिः
म॑दत+
वस्वः
अर्ण॒वम्
।
इन्द्रं
गी॒र्भिर्
मदता
वस्वो
अर्ण॒वम्
।
Halfverse: c
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ।।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा
यस्य
द्यावः
न
वि॒चर॑न्ति
मानु॑षा
यस्य
द्यावो
न
वि॒चर॑न्ति
मानु॑षा
Halfverse: d
भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ।।
भु॒जे
मंहि॑ष्ठम्
अ॒भि
विप्र॑म्
अर्चत
।।
भु॒जे
मंहि॑ष्ठम्
अ॒भि
विप्र॑म्
अर्चत
।।
Verse: 2
Halfverse: a
अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो॑ ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो
अ॒भि
ई॑म्
अवन्वन्
स्वभि॒ष्टिम्
ऊ॒तयः
अ॒भीम्
अवन्वन्
सुअभि॒ष्टिम्
ऊ॒तयो
Halfverse: b
ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
अ॑न्तरिक्ष॒प्राम्
तवि॑षीभिः
आवृ॑तम्
।
अ॑न्तरिक्ष॒प्रां
तवि॑षीभिर्
आवृ॑तम्
।
Halfverse: c
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ।।
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं
इन्द्र॑म्
दक्षा॑सः
ऋ॒भवः
मद॒च्युत॑म्
इन्द्रं
दक्षा॑स
ऋ॒भवो
मद॒च्युतं
Halfverse: d
श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ।!। ।।
श॒तक्र॑तुम्
जव॑नी
सू॒नृता
आ
अ॑रुहत्
।।
श॒तक्र॑तुं
जव॑नी
सू॒नृतारु॑हत्
।।
Verse: 3
Halfverse: a
त्वं गो॒त्रमङ्गि॑रोभ्यो ऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
त्वं गो॒त्रमङ्गि॑रोभ्यो ऽवृणो॒रप
त्वम्
गो॒त्रम्
अङ्गि॑रोभ्यः
अवृणोः
अप
तु॒वं
गो॒त्रम्
अङ्गि॑रोभ्यो
ऽवृणोर्
अप
Halfverse: b
॑उ॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
उ॒त
अत्र॑ये
श॒तदु॑रेषु
गातु॒वित्
।
उ॒तात्र॑ये
श॒तदु॑रेषु
गातु॒वित्
।
Halfverse: c
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ।।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्व्
स॒सेन
चित्
विम॒दाय
अवहः
वसु
स॒सेन
चिद्
विम॒दाया॑वहो
वसु
Halfverse: d
आ॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ।।
आ॒जौ
अद्रि॑म्
वावसा॒नस्य
न॒र्तय॑न्
।।
आ॒जाव्
अद्रिं
वावसा॒नस्य
न॒र्तय॑न्
।।
Verse: 4
Halfverse: a
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
त्वम॒पाम॑पि॒धाना॑वृणो॒रप
त्वम्
अ॒पाम्
अपि॒धाना
अवृणोः
अप
तु॒वम्
अ॒पाम्
अपि॒धाना॑वृणोर्
अप
Halfverse: b
अधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
अधा॑रयः
पर्व॑ते
दानु॑मत्
वसु
।
अधा॑रयः
पर्व॑ते
दानु॑मद्
वसु
।
Halfverse: c
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ।।
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॑म्
वृ॒त्रम्
यत्
इन्द्र
शव॑सा
अव॑धीः
अहि॑म्
वृ॒त्रं
यद्
इन्द्र
शव॒साव॑धीर्
अहि॑म्
Halfverse: d
आदित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ।।
आत्
इत्
सूर्य॑म्
दि॒वि
आ
अ॑रोहयः
दृ॒शे
।।
आद्
इत्
सूर्यं
दि॒वि
आरो॑हयो
दृ॒शे
।।
Verse: 5
Halfverse: a
त्वम्मा॒याभि॒रप॑ मा॒यिनो॑ ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वम्मा॒याभि॒रप॑ मा॒यिनो॑ ऽधमः
त्वम्
मा॒याभिः
अप
मा॒यिनः
अधमः
तु॒वम्
मा॒याभि॑र्
अप
मा॒यिनो
ऽधमः
Halfverse: b
स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
स्व॒धाभिः
ये
अधि
शुप्तौ
अजु॑ह्वत
।
स्व॒धाभि॑र्
ये
अधि
शुप्ता॑व्
अजु॑ह्वत
।
Halfverse: c
त्वम्पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ।।
त्वम्पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः
त्वम्
पिप्रोः
नृमणः
प्र
अ॑रुजः
पुरः
तु॒वम्
पिप्रो॑र्
नृमणः
प्रारु॑जः
पुरः
Halfverse: d
प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ।।
प्र
ऋ॒जिश्वा॑नम्
दस्यु॒हत्ये॑षु
आविथ
।।
प्र
र्जिश्वा॑नं
दस्यु॒हत्ये॑षु
आविथ
।।
Verse: 6
Halfverse: a
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयो ऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वाविथ
त्वम्
कुत्स॑म्
शुष्ण॒हत्ये॑षु
आविथ
तु॒वं
कुत्सं
शुष्ण॒हत्ये॑षु
आविथ
Halfverse: b
अर॑न्धयो ऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
अर॑न्धयः
अतिथि॒ग्वाय
शम्ब॑रम्
।
अर॑न्धयो
अतिथि॒ग्वाय
शम्ब॑रम्
।
Halfverse: c
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा
म॒हान्त॑म्
चित्
अर्बु॒दम्
नि
क्र॑मीः
प॒दा
म॒हान्तं
चिद्
अर्बु॒दं
नि
क्र॑मीः
प॒दा
Halfverse: d
स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।
स॒नात्
ए॒व
द॑स्यु॒हत्या॑य
जज्ञिषे
।।
स॒नाद्
ए॒व
द॑स्यु॒हत्या॑य
जज्ञिषे
।।
Verse: 7
Halfverse: a
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता
त्वे
विश्वा
तवि॑षी
स॒ध्र्य॑क्
हि॒ता
तु॒वे
विश्वा
तवि॑षी
सध्रिअग्
घि॒ता
Halfverse: b
तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव
राधः
सोमपी॒थाय
हर्षते
।
तव
राधः
सोमपी॒थाय
हर्षते
।
Halfverse: c
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ।।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो
तव
वज्रः
चिकिते
बा॒ह्वोः
हि॒तः
तव
वज्र॑श्
चिकिते
बाहु॒वोर्
हि॒तो
Halfverse: d
वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ।।
वृ॒श्च+
शत्रोः
अव
विश्वा॑नि
वृष्ण्या
।।
वृ॒श्चा
शत्रो॑र्
अव
विश्वा॑नि
वृष्णि॑या
।।
Verse: 8
Halfverse: a
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो
वि
जा॑नीहि
आर्या॑न्
ये
च
दस्य॑वः
वि
जा॑नीहि
आरि॑यान्
ये
च
दस्य॑वो
Halfverse: b
ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
ब॒र्हिष्म॑ते
रन्धय+
शास॑त्
अव्र॒तान्
।
ब॒र्हिष्म॑ते
रन्धया
शास॑द्
अव्र॒तान्
।
Halfverse: c
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ।।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता
शाकी
भव
यज॑मानस्य
चोदि॒ता
शाकी
भव
यज॑मानस्य
चोदि॒ता
Halfverse: d
विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ।।
विश्वा
इत्
ता
ते
सध॒मादे॑षु
चाकन
।।
विश्वेत्
ता
ते
सध॒मादे॑षु
चाकन
।।
Verse: 9
Halfverse: a
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
अनु॑व्रताय र॒न्धय॒न्नप॑व्रतान्
अनु॑व्रताय
र॒न्धय॑न्
अप॑व्रतान्
अनु॑व्रताय
र॒न्धय॑न्न्
अप॑व्रतान्
Halfverse: b
आ॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
आ॒भूभिः
इन्द्रः
श्न॒थय॑न्
अना॑भुवः
।
आ॒भूभि॑र्
इन्द्रः
श्न॒थय॑न्न्
अना॑भुवः
।
Halfverse: c
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ।।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत
वृ॒द्धस्य
चित्
वर्ध॑तः
द्याम्
इन॑क्षतः
वृ॒द्धस्य
चिद्
वर्ध॑तो
द्याम्
इन॑क्षत
Halfverse: d
स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ।।
स्तवा॑नः
व॒म्रः
वि
ज॑घान
सं॒दिहः
।।
स्तवा॑नो
व॒म्रो
वि
ज॑घान
सं॒दिहः
।।
Verse: 10
Halfverse: a
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो
तक्ष॑त्
यत्
ते
उ॒शना
सह॑सा
सहः
तक्ष॑द्
यत्
त
उ॒शना
सह॑सा
सहो
Halfverse: b
वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
वि
रोद॑सी
म॒ज्मना
बाधते
शवः
।
वि
रोद॑सी
म॒ज्मना
बाधते
शवः
।
Halfverse: c
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ।।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज
आ
त्वा
वात॑स्य
नृमणः
मनो॒युजः
आ
त्वा
वात॑स्य
नृमणो
मनो॒युज
Halfverse: d
आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ।।
आ
पूर्य॑माणम्
अवहन्
अ॒भि
श्रवः
।।
आ
पूर्य॑माणम्
अवहन्न्
अ॒भि
श्रवः
।।
Verse: 11
Halfverse: a
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ
मन्दि॑ष्ट
यत्
उ॒शने
का॒व्ये
सचा
मन्दि॑ष्ट
यद्
उ॒शने
कावि॒ये
सचाँ
Halfverse: b
इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
इन्द्रः
व॒ङ्कू
व॑ङ्कु॒तरा
अधि
तिष्ठति
।
इन्द्रो
व॒ङ्कू
व॑ङ्कु॒तराधि
तिष्ठति
।
Halfverse: c
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ।।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृजद्
उ॒ग्रः
य॒यिम्
निः
अ॒पः
स्रोत॑सा
असृजत्
उ॒ग्रो
य॒यिं
निर्
अ॒पः
स्रोत॑सासृजद्
Halfverse: d
वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ।।
वि
शुष्ण॑स्य
दृंहि॒ताः
ऐ॑रयत्
पुरः
।।
वि
शुष्ण॑स्य
दृंहि॒ता
ऐ॑रयत्
पुरः
।।
Verse: 12
Halfverse: a
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि
आ
स्म+
रथ॑म्
वृष॒पाणे॑षु
तिष्ठसि
आ
स्मा
रथं
वृष॒पाणे॑षु
तिष्ठसि
Halfverse: b
शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
शा॑र्या॒तस्य
प्रभृ॑ताः
येषु
मन्द॑से
।
शा॑र्या॒तस्य
प्रभृ॑ता
येषु
मन्द॑से
।
Halfverse: c
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ।।
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो
इन्द्र
यथा
सु॒तसो॑मेषु
चा॒कनः
इन्द्र
यथा
सु॒तसो॑मेषु
चा॒कनो
Halfverse: d
ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ।।
अ॑न॒र्वाण॑म्
श्लोक॑म्
आ
रो॑हसे
दि॒वि
।।
अ॑न॒र्वाणं
श्लोक॑म्
आ
रो॑हसे
दि॒वि
।।
Verse: 13
Halfverse: a
अद॑दा॒ अर्भा॑म्मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
अद॑दा॒ अर्भा॑म्मह॒ते व॑च॒स्यवे
अद॑दाः
अर्भा॑म्
मह॒ते
व॑च॒स्यवे
अद॑दा
अर्भा॑म्
मह॒ते
व॑च॒स्यवे
Halfverse: b
क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
क॒क्षीव॑ते
वृच॒याम्
इन्द्र
सुन्व॒ते
।
क॒क्षीव॑ते
वृच॒याम्
इन्द्र
सुन्व॒ते
।
Halfverse: c
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ।।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो
मेना
अभवः
वृषण॒श्वस्य
सुक्रतो
मेना॑भवो
वृषण॒श्वस्य
सुक्रतो
Halfverse: d
विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ।।
विश्वा
इत्
ता
ते
सव॑नेषु
प्र॒वाच्या
।।
विश्वेत्
ता
ते
सव॑नेषु
प्र॒वाचि॑या
।।
Verse: 14
Halfverse: a
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के
इन्द्रः
अश्रायि
सु॒ध्यः
निरे॒के
इन्द्रो
अश्रायि
सु॒धियो
निरे॒के
Halfverse: b
प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
प॒ज्रेषु
स्तोमः
दुर्यः
न
यूपः
।
प॒ज्रेषु
स्तोमो
दुरि॑यो
न
यूपः
।
Halfverse: c
अ॑श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ।।
अ॑श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युर्
अश्व॒युः
ग॒व्युः
र॑थ॒युः
व॑सू॒युः
अ॑श्व॒युर्
ग॒व्यू
र॑थ॒युर्
वसू॒युर्
Halfverse: d
इन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ।।
इन्द्रः
इत्
रा॒यः
क्ष॑यति
प्रय॒न्ता
।।
इन्द्र
इद्
रा॒यः
क्ष॑यति
प्रय॒न्ता
।।
Verse: 15
Halfverse: a
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ ऽवाचि ।
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे
इ॒दम्
नमः
वृष॒भाय
स्व॒राजे
इ॒दं
नमो
वृष॒भाय
स्व॒राजे
Halfverse: b
स॒त्यशु॑ष्माय त॒वसे॑ ऽवाचि ।
स॒त्यशु॑ष्माय
त॒वसे
अवाचि
।
स॒त्यशु॑ष्माय
त॒वसे
अवाचि
।
Halfverse: c
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ।।
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः
अ॒स्मिन्
इन्द्र
वृ॒जने
सर्व॑वीराः
अ॒स्मिन्न्
इन्द्र
वृ॒जने
सर्व॑वीराः
Halfverse: d
स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ।।
स्मत्
सू॒रिभिः
तव
शर्म॑न्
स्याम
।।
स्मत्
सू॒रिभि॑स्
तव
शर्म॑न्
सियाम
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.