TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 51
Previous part

Hymn: 51 
Verse: 1 
Halfverse: a    अ॒भि त्यम्मे॒षम्पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
   
अ॒भि त्यम्मे॒षम्पु॑रुहू॒तमृ॒ग्मिय॑म्
   
अ॒भि त्यम् मे॒षम् पुरुहू॒तम् ऋ॒ग्मिय॑म्
   
अ॒भि त्यम् मे॒षम् पुरुहू॒तम् ऋ॒ग्मिय॑म्

Halfverse: b    
इन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
   
इन्द्र॑म् गी॒र्भिः म॑दत+ वस्वः अर्ण॒वम्
   
इन्द्रं गी॒र्भिर् मदता वस्वो अर्ण॒वम्

Halfverse: c    
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ।।
   
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा
   
यस्य द्यावः वि॒चर॑न्ति मानु॑षा
   
यस्य द्यावो वि॒चर॑न्ति मानु॑षा

Halfverse: d    
भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ।।
   
भु॒जे मंहि॑ष्ठम् अ॒भि विप्र॑म् अर्चत ।।
   
भु॒जे मंहि॑ष्ठम् अ॒भि विप्र॑म् अर्चत ।।


Verse: 2 
Halfverse: a    
अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो॑ ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
   
अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो
   
अ॒भि ई॑म् अवन्वन् स्वभि॒ष्टिम् ऊ॒तयः
   
अ॒भीम् अवन्वन् सुअभि॒ष्टिम् ऊ॒तयो

Halfverse: b    
ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
   
अ॑न्तरिक्ष॒प्राम् तवि॑षीभिः आवृ॑तम्
   
अ॑न्तरिक्ष॒प्रां तवि॑षीभिर् आवृ॑तम्

Halfverse: c    
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ।।
   
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं
   
इन्द्र॑म् दक्षा॑सः ऋ॒भवः मद॒च्युत॑म्
   
इन्द्रं दक्षा॑स ऋ॒भवो मद॒च्युतं

Halfverse: d    
श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ।!। ।।
   
श॒तक्र॑तुम् जव॑नी सू॒नृता अ॑रुहत् ।।
   
श॒तक्र॑तुं जव॑नी सू॒नृतारु॑हत् ।।


Verse: 3 
Halfverse: a    
त्वं गो॒त्रमङ्गि॑रोभ्यो ऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
   
त्वं गो॒त्रमङ्गि॑रोभ्यो ऽवृणो॒रप
   
त्वम् गो॒त्रम् अङ्गि॑रोभ्यः अवृणोः अप
   
तु॒वं गो॒त्रम् अङ्गि॑रोभ्यो ऽवृणोर् अप

Halfverse: b    
॑उ॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
   
उ॒त अत्र॑ये श॒तदु॑रेषु गातु॒वित्
   
उ॒तात्र॑ये श॒तदु॑रेषु गातु॒वित्

Halfverse: c    
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ।।
   
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्व्
   
स॒सेन चित् विम॒दाय अवहः वसु
   
स॒सेन चिद् विम॒दाया॑वहो वसु

Halfverse: d    
आ॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ।।
   
आ॒जौ अद्रि॑म् वावसा॒नस्य न॒र्तय॑न् ।।
   
आ॒जाव् अद्रिं वावसा॒नस्य न॒र्तय॑न् ।।


Verse: 4 
Halfverse: a    
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
   
त्वम॒पाम॑पि॒धाना॑वृणो॒रप
   
त्वम् अ॒पाम् अपि॒धाना अवृणोः अप
   
तु॒वम् अ॒पाम् अपि॒धाना॑वृणोर् अप

Halfverse: b    
अधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
   
अधा॑रयः पर्व॑ते दानु॑मत् वसु
   
अधा॑रयः पर्व॑ते दानु॑मद् वसु

Halfverse: c    
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ।।
   
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॑म्
   
वृ॒त्रम् यत् इन्द्र शव॑सा अव॑धीः अहि॑म्
   
वृ॒त्रं यद् इन्द्र शव॒साव॑धीर् अहि॑म्

Halfverse: d    
आदित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ।।
   
आत् इत् सूर्य॑म् दि॒वि अ॑रोहयः दृ॒शे ।।
   
आद् इत् सूर्यं दि॒वि आरो॑हयो दृ॒शे ।।


Verse: 5 
Halfverse: a    
त्वम्मा॒याभि॒रप॑ मा॒यिनो॑ ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
   
त्वम्मा॒याभि॒रप॑ मा॒यिनो॑ ऽधमः
   
त्वम् मा॒याभिः अप मा॒यिनः अधमः
   
तु॒वम् मा॒याभि॑र् अप मा॒यिनो ऽधमः

Halfverse: b    
स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
   
स्व॒धाभिः ये अधि शुप्तौ अजु॑ह्वत
   
स्व॒धाभि॑र् ये अधि शुप्ता॑व् अजु॑ह्वत

Halfverse: c    
त्वम्पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ।।
   
त्वम्पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः
   
त्वम् पिप्रोः नृमणः प्र अ॑रुजः पुरः
   
तु॒वम् पिप्रो॑र् नृमणः प्रारु॑जः पुरः

Halfverse: d    
प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ।।
   
प्र ऋ॒जिश्वा॑नम् दस्यु॒हत्ये॑षु आविथ ।।
   
प्र र्जिश्वा॑नं दस्यु॒हत्ये॑षु आविथ ।।


Verse: 6 
Halfverse: a    
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयो ऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
   
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वाविथ
   
त्वम् कुत्स॑म् शुष्ण॒हत्ये॑षु आविथ
   
तु॒वं कुत्सं शुष्ण॒हत्ये॑षु आविथ

Halfverse: b    
अर॑न्धयो ऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
   
अर॑न्धयः अतिथि॒ग्वाय शम्ब॑रम्
   
अर॑न्धयो अतिथि॒ग्वाय शम्ब॑रम्

Halfverse: c    
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।
   
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा
   
म॒हान्त॑म् चित् अर्बु॒दम् नि क्र॑मीः प॒दा
   
म॒हान्तं चिद् अर्बु॒दं नि क्र॑मीः प॒दा

Halfverse: d    
स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।
   
स॒नात् ए॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।
   
स॒नाद् ए॒व द॑स्यु॒हत्या॑य जज्ञिषे ।।


Verse: 7 
Halfverse: a    
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
   
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता
   
त्वे विश्वा तवि॑षी स॒ध्र्य॑क् हि॒ता
   
तु॒वे विश्वा तवि॑षी सध्रिअग् घि॒ता

Halfverse: b    
तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
   
तव राधः सोमपी॒थाय हर्षते
   
तव राधः सोमपी॒थाय हर्षते

Halfverse: c    
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ।।
   
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो
   
तव वज्रः चिकिते बा॒ह्वोः हि॒तः
   
तव वज्र॑श् चिकिते बाहु॒वोर् हि॒तो

Halfverse: d    
वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ।।
   
वृ॒श्च+ शत्रोः अव विश्वा॑नि वृष्ण्या ।।
   
वृ॒श्चा शत्रो॑र् अव विश्वा॑नि वृष्णि॑या ।।


Verse: 8 
Halfverse: a    
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
   
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो
   
वि जा॑नीहि आर्या॑न् ये दस्य॑वः
   
वि जा॑नीहि आरि॑यान् ये दस्य॑वो

Halfverse: b    
ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
   
ब॒र्हिष्म॑ते रन्धय+ शास॑त् अव्र॒तान्
   
ब॒र्हिष्म॑ते रन्धया शास॑द् अव्र॒तान्

Halfverse: c    
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ।।
   
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता
   
शाकी भव यज॑मानस्य चोदि॒ता
   
शाकी भव यज॑मानस्य चोदि॒ता

Halfverse: d    
विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ।।
   
विश्वा इत् ता ते सध॒मादे॑षु चाकन ।।
   
विश्वेत् ता ते सध॒मादे॑षु चाकन ।।


Verse: 9 
Halfverse: a    
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
   
अनु॑व्रताय र॒न्धय॒न्नप॑व्रतान्
   
अनु॑व्रताय र॒न्धय॑न् अप॑व्रतान्
   
अनु॑व्रताय र॒न्धय॑न्न् अप॑व्रतान्

Halfverse: b    
आ॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
   
आ॒भूभिः इन्द्रः श्न॒थय॑न् अना॑भुवः
   
आ॒भूभि॑र् इन्द्रः श्न॒थय॑न्न् अना॑भुवः

Halfverse: c    
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ।।
   
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत
   
वृ॒द्धस्य चित् वर्ध॑तः द्याम् इन॑क्षतः
   
वृ॒द्धस्य चिद् वर्ध॑तो द्याम् इन॑क्षत

Halfverse: d    
स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ।।
   
स्तवा॑नः व॒म्रः वि ज॑घान सं॒दिहः ।।
   
स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः ।।


Verse: 10 
Halfverse: a    
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
   
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो
   
तक्ष॑त् यत् ते उ॒शना सह॑सा सहः
   
तक्ष॑द् यत् उ॒शना सह॑सा सहो

Halfverse: b    
वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
   
वि रोद॑सी म॒ज्मना बाधते शवः
   
वि रोद॑सी म॒ज्मना बाधते शवः

Halfverse: c    
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ।।
   
आ त्वा॒ वात॑स्य नृमणो मनो॒युज
   
त्वा वात॑स्य नृमणः मनो॒युजः
   
त्वा वात॑स्य नृमणो मनो॒युज

Halfverse: d    
आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ।।
   
पूर्य॑माणम् अवहन् अ॒भि श्रवः ।।
   
पूर्य॑माणम् अवहन्न् अ॒भि श्रवः ।।


Verse: 11 
Halfverse: a    
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
   
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ
   
मन्दि॑ष्ट यत् उ॒शने का॒व्ये सचा
   
मन्दि॑ष्ट यद् उ॒शने कावि॒ये सचाँ

Halfverse: b    
इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
   
इन्द्रः व॒ङ्कू व॑ङ्कु॒तरा अधि तिष्ठति
   
इन्द्रो व॒ङ्कू व॑ङ्कु॒तराधि तिष्ठति

Halfverse: c    
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ।।
   
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृजद्
   
उ॒ग्रः य॒यिम् निः अ॒पः स्रोत॑सा असृजत्
   
उ॒ग्रो य॒यिं निर् अ॒पः स्रोत॑सासृजद्

Halfverse: d    
वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ।।
   
वि शुष्ण॑स्य दृंहि॒ताः ऐ॑रयत् पुरः ।।
   
वि शुष्ण॑स्य दृंहि॒ता ऐ॑रयत् पुरः ।।


Verse: 12 
Halfverse: a    
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
   
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि
   
स्म+ रथ॑म् वृष॒पाणे॑षु तिष्ठसि
   
स्मा रथं वृष॒पाणे॑षु तिष्ठसि

Halfverse: b    
शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
   
शा॑र्या॒तस्य प्रभृ॑ताः येषु मन्द॑से
   
शा॑र्या॒तस्य प्रभृ॑ता येषु मन्द॑से

Halfverse: c    
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ।।
   
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो
   
इन्द्र यथा सु॒तसो॑मेषु चा॒कनः
   
इन्द्र यथा सु॒तसो॑मेषु चा॒कनो

Halfverse: d    
ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ।।
   
अ॑न॒र्वाण॑म् श्लोक॑म् रो॑हसे दि॒वि ।।
   
अ॑न॒र्वाणं श्लोक॑म् रो॑हसे दि॒वि ।।


Verse: 13 
Halfverse: a    
अद॑दा॒ अर्भा॑म्मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
   
अद॑दा॒ अर्भा॑म्मह॒ते व॑च॒स्यवे
   
अद॑दाः अर्भा॑म् मह॒ते व॑च॒स्यवे
   
अद॑दा अर्भा॑म् मह॒ते व॑च॒स्यवे

Halfverse: b    
क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
   
क॒क्षीव॑ते वृच॒याम् इन्द्र सुन्व॒ते
   
क॒क्षीव॑ते वृच॒याम् इन्द्र सुन्व॒ते

Halfverse: c    
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ।।
   
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो
   
मेना अभवः वृषण॒श्वस्य सुक्रतो
   
मेना॑भवो वृषण॒श्वस्य सुक्रतो

Halfverse: d    
विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ।।
   
विश्वा इत् ता ते सव॑नेषु प्र॒वाच्या ।।
   
विश्वेत् ता ते सव॑नेषु प्र॒वाचि॑या ।।


Verse: 14 
Halfverse: a    
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
   
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के
   
इन्द्रः अश्रायि सु॒ध्यः निरे॒के
   
इन्द्रो अश्रायि सु॒धियो निरे॒के

Halfverse: b    
प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
   
प॒ज्रेषु स्तोमः दुर्यः यूपः
   
प॒ज्रेषु स्तोमो दुरि॑यो यूपः

Halfverse: c    
अ॑श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ।।
   
अ॑श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युर्
   
अश्व॒युः ग॒व्युः र॑थ॒युः व॑सू॒युः
   
अ॑श्व॒युर् ग॒व्यू र॑थ॒युर् वसू॒युर्

Halfverse: d    
इन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ।।
   
इन्द्रः इत् रा॒यः क्ष॑यति प्रय॒न्ता ।।
   
इन्द्र इद् रा॒यः क्ष॑यति प्रय॒न्ता ।।


Verse: 15 
Halfverse: a    
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ ऽवाचि ।
   
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे
   
इ॒दम् नमः वृष॒भाय स्व॒राजे
   
इ॒दं नमो वृष॒भाय स्व॒राजे

Halfverse: b    
स॒त्यशु॑ष्माय त॒वसे॑ ऽवाचि ।
   
स॒त्यशु॑ष्माय त॒वसे अवाचि
   
स॒त्यशु॑ष्माय त॒वसे अवाचि

Halfverse: c    
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ।।
   
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः
   
अ॒स्मिन् इन्द्र वृ॒जने सर्व॑वीराः
   
अ॒स्मिन्न् इन्द्र वृ॒जने सर्व॑वीराः

Halfverse: d    
स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ।।
   
स्मत् सू॒रिभिः तव शर्म॑न् स्याम ।।
   
स्मत् सू॒रिभि॑स् तव शर्म॑न् सियाम ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.