TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 52
Hymn: 52
Verse: 1
Halfverse: a
त्यं सु मे॒षम्म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
त्यं सु मे॒षम्म॑हया स्व॒र्विदं
त्यम्
सु
मे॒षम्
महय+
स्व॒र्विद॑म्
ति॒यं
सु
मे॒षम्
महया
सुव॒र्विदं
Halfverse: b
श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
श॒तम्
यस्य
सु॒भ्वः
सा॒कम्
ईर॑ते
।
श॒तं
यस्य
सु॒भुवः
सा॒कम्
ईर॑ते
।
Halfverse: c
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ।।
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॑म्
अत्य॑म्
न
वाज॑म्
हवन॒स्यद॑म्
रथ॑म्
अत्यं
न
वाजं
हवन॒स्यदं
रथ॑म्
Halfverse: d
एन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ।।
आ
इन्द्र॑म्
ववृत्याम्
अव॑से
सुवृ॒क्तिभिः
।।
एन्द्रं
ववृत्याम्
अव॑से
सुवृ॒क्तिभिः
।।
Verse: 2
Halfverse: a
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः
स
पर्व॑तः
न
ध॒रुणे॑षु
अच्यु॑तः
स
पर्व॑तो
न
ध॒रुणे॑षु
अच्यु॑तः
Halfverse: b
स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
स॒हस्र॑मूतिः
तवि॑षीषु
वावृधे
।
स॒हस्र॑मूतिस्
तवि॑षीषु
वावृधे
।
Halfverse: c
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ।।
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑म्
इन्द्रः
यत्
वृ॒त्रम्
अव॑धीत्
नदी॒वृत॑म्
इन्द्रो
यद्
वृ॒त्रम्
अव॑धीन्
नदी॒वृत॑म्
Halfverse: d
उ॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ।।
उ॒ब्जन्
अर्णां॑सि
जर्हृ॑षाणः
अन्ध॑सा
।।
उ॒ब्जन्न्
अर्णां॑सि
जर्हृ॑षाणो
अन्ध॑सा
।।
Verse: 3
Halfverse: a
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि
स
हि
द्व॒रः
द्व॒रिषु
व॒व्रः
ऊध॑नि
स
हि
द्व॒रो
द्व॒रिषु
व॒व्र
ऊध॑नि
Halfverse: b
च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
च॒न्द्रबु॑ध्नः
मद॑वृद्धः
मनी॒षिभिः
।
च॒न्द्रबु॑ध्नो
मद॑वृद्धो
मनी॒षिभिः
।
Halfverse: c
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ।।
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या
इन्द्र॑म्
तम्
अह्वे
स्वप॒स्यया
धि॒या
इन्द्रं
तम्
अह्वे
सुअप॒स्यया
धि॒या
Halfverse: d
मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ।।
मंहि॑ष्ठरातिम्
स
हि
पप्रिः
अन्ध॑सः
।।
मंहि॑ष्ठरातिं
स
हि
पप्रि॑र्
अन्ध॑सः
।।
Verse: 4
Halfverse: a
आ यम्पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः॒ स्वा अ॒भिष्ट॑यः ।
आ यम्पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः
आ
यम्
पृ॒णन्ति
दि॒वि
सद्म॑बर्हिषः
आ
यम्
पृ॒णन्ति
दि॒वि
सद्म॑बर्हिषः
Halfverse: b
समु॒द्रं न सु॒भ्वः॒ स्वा अ॒भिष्ट॑यः ।
स॑मु॒द्रम्
न
सु॒भ्वः
स्वाः
अ॒भिष्ट॑यः
।
स॑मु॒द्रं
न
सु॒भुवः
स्वा
अ॒भिष्ट॑यः
।
Halfverse: c
तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ।।
तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः
तम्
वृत्र॒हत्ये
अनु
तस्थुः
ऊ॒तयः
तं
वृ॑त्र॒हत्ये
अनु
तस्थुर्
ऊ॒तयः
Halfverse: d
शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ।।
शुष्माः
इन्द्र॑म्
अवा॒ताः
अह्रु॑तप्सवः
।।
शुष्मा
इन्द्र॑म्
अवा॒ता
अह्रु॑तप्सवः
।।
Verse: 5
Halfverse: a
अ॒भि स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
अ॒भि स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑तो
अ॒भि
स्ववृ॑ष्टिम्
मदे
अस्य
युध्य॑तः
अ॒भि
स्ववृ॑ष्टिम्
मदे
अस्य
युध्य॑तो
Halfverse: b
र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
र॒घ्वीः
इ॑व
प्रव॒णे
स॑स्रुः
ऊ॒तयः
।
र॒घ्वीर्
इव
प्रव॒णे
स॑स्रुर्
ऊ॒तयः
।
Halfverse: c
इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ।।
इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा
इन्द्रः
यत्
व॒ज्री
धृ॒षमा॑णः
अन्ध॑सा
इन्द्रो
यद्
व॒ज्री
धृ॒षमा॑णो
अन्ध॑सा
Halfverse: d
भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ।।
भि॒नत्
व॒लस्य
परि॒धीन्
इव
त्रि॒तः
।।
भि॒नद्
व॒लस्य
परि॒धीँर्
इव
त्रि॒तः
।।
Verse: 6
Halfverse: a
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो
परि
ईम्
घृ॒णा
च॑रति
तित्वि॒षे
शवः
परीं
घृ॒णा
च॑रति
तित्वि॒षे
शवो
Halfverse: b
ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
अ॒पः
वृ॒त्वी
रज॑सः
बु॒ध्नम्
आ
अ॑शयत्
।
अ॒पो
वृ॒त्वी
रज॑सो
बु॒ध्नम्
आश॑यत्
।
Halfverse: c
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ।।
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो
वृ॒त्रस्य
यत्
प्रव॒णे
दु॒र्गृभि॑श्वनः
वृ॒त्रस्य
यत्
प्रव॒णे
दु॒र्गृभि॑श्वनो
Halfverse: d
निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ।।
नि॑ज॒घन्थ
हन्वोः
इन्द्र
तन्य॒तुम्
।।
नि॑ज॒घन्थ
हनु॑वोर्
इन्द्र
तन्य॒तुम्
।।
Verse: 7
Halfverse: a
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो
ह्र॒दम्
न
हि
त्वा
न्यृ॒षन्ति
ऊ॒र्मयः
ह्र॒दं
न
हि
त्वा
निऋ॒षन्ति
ऊ॒र्मयो
Halfverse: b
ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
ब्रह्मा॑णि
इन्द्र
तव
यानि
वर्ध॑ना
।
ब्रह्मा॑णि
इन्द्र
तव
यानि
वर्ध॑ना
।
Halfverse: c
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ।।
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्
त्वष्टा
चित्
ते
युज्य॑म्
वावृधे
शवः
त्वष्टा
चित्
ते
युजि॑यं
वावृधे
शव॑स्
Halfverse: d
त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ।।
त॒तक्ष
वज्र॑म्
अ॒भिभू॑त्योजसम्
।।
त॒तक्ष
वज्र॑म्
अ॒भिभू॑तिओजसम्
।।
Verse: 8
Halfverse: a
ज॑घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रम्मनु॑षे गातु॒यन्न॒पः ।
ज॑घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रतव्
जघ॒न्वान्
उ
हरि॑भिः
सम्भृतक्रतो
जघ॒न्वाँ
उ
हरि॑भिः
सम्भृतक्रतव्
Halfverse: b
इन्द्र॑ वृ॒त्रम्मनु॑षे गातु॒यन्न॒पः ।
इन्द्र
वृ॒त्रम्
मनु॑षे
गातु॒यन्
अ॒पः
।
इन्द्र
वृ॒त्रम्
मनु॑षे
गातु॒यन्न्
अ॒पः
।
Halfverse: c
अय॑छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ।।
अय॑छथा बा॒ह्वोर्वज्र॑माय॒सम्
अय॑छथाः
बा॒ह्वोः
वज्र॑म्
आय॒सम्
अय॑छथा
बाहु॒वोर्
वज्र॑म्
आय॒सम्
Halfverse: d
अधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ।।
अधा॑रयः
दि॒वि
आ
सूर्य॑म्
दृ॒शे
।।
अधा॑रयो
दि॒वि
आ
सूरि॑यं
दृ॒शे
।।
Verse: 9
Halfverse: a
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॒मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॑म्
बृ॒हत्
स्वश्च॑न्द्रम्
अम॑वत्
यत्
उ॒क्थ्य॑म्
बृ॒हत्
स्वश्च॑न्द्रम्
अम॑वद्
यद्
उ॒क्थिय॑म्
Halfverse: b
अकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
अकृ॑ण्वत
भि॒यसा
रोह॑णम्
दि॒वः
।
अकृ॑ण्वत
भि॒यसा
रोह॑णं
दि॒वः
।
Halfverse: c
यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतो ऽम॑द॒न्ननु॑ ।।
यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः
यत्
मानु॑षप्रधनाः
इन्द्र॑म्
ऊ॒तयः
यन्
मानु॑षप्रधना
इन्द्र॑म्
ऊ॒तयः
Halfverse: d
स्व॑र्नृ॒षाचो॑ म॒रुतो ऽम॑द॒न्ननु॑ ।।
स्व॑र्
नृ॒षाचः
म॒रुतः
अम॑दन्
अनु
।।
सुव॑र्
नृ॒षाचो
म॒रुतो
ऽम॑दन्न्
अनु
।।
Verse: 10
Halfverse: a
द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नाद्
द्यौः
चि॑त्
अस्य
अम॑वान्
अहेः
स्व॒नात्
दि॒यौश्
चिद्
अस्य
अम॑वाँ
अहेः
स्व॒नाद्
Halfverse: b
अयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
अयो॑यवीत्
भि॒यसा
वज्रः
इन्द्र
ते
।
अयो॑यवीद्
भि॒यसा
वज्र
इन्द्र
ते
।
Halfverse: c
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ।।
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी
वृ॒त्रस्य
यत्
बद्बधा॒नस्य
रोदसी
वृ॒त्रस्य
यद्
बद्बधा॒नस्य
रोदसी
Halfverse: d
मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ।।
मदे
सु॒तस्य
शव॑सा
अभि॑नत्
शिरः
।।
मदे
सु॒तस्य
शव॒साभि॑नच्
छिरः
।।
Verse: 11
Halfverse: a
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजिर्
यत्
इत्
नु
इ॑न्द्र
पृथि॒वी
दश॑भुजिः
यद्
इन्
नु
इ॑न्द्र
पृथि॒वी
दश॑भुजिर्
Halfverse: b
अहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
अहा॑नि
विश्वा
त॒तन॑न्त
कृ॒ष्टयः
।
अहा॑नि
विश्वा
त॒तन॑न्त
कृ॒ष्टयः
।
Halfverse: c
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ।।
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो
अत्र
अह
ते
मघवन्
विश्रु॑तम्
सहः
अत्राह
ते
मघवन्
विश्रु॑तं
सहो
Halfverse: d
द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ।।
द्याम्
अनु
शव॑सा
ब॒र्हणा
भुवत्
।।
दि॒याम्
अनु
शव॑सा
ब॒र्हणा
भुवत्
।।
Verse: 12
Halfverse: a
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः
त्वम्
अ॒स्य
पा॒रे
रज॑सः
व्यो॑मनः
त्वम्
अ॒स्य
पा॒रे
रज॑सो
विओमनः
Halfverse: b
स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
स्वभू॑त्योजाः
अव॑से
धृषन्मनः
।
स्वभू॑तिओजा
अव॑से
धृषन्मनः
।
Halfverse: c
च॑कृ॒षे भूमि॑म्प्रति॒मान॒मोज॑सो॒ ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ।।
च॑कृ॒षे भूमि॑म् ।!। प्र॑ति॒मान॒मोज॑सो
चकृ॒षे
भूमि॑म्
प्रति॒मान॑म्
ओज॑सः
चकृ॒षे
भूमि॑म्
प्रति॒मान॑म्
ओज॑सो
Halfverse: d
ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ।।
अ॒पः
स्व॑र्
परि॒भूः
ए॑षि
आ
दिव॑म्
।।
अ॒पः
सुवः
परि॒भूर्
एषि
आ
दिव॑म्
।।
Verse: 13
Halfverse: a
त्वम्भु॑वः प्रति॒मान॑म्पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
त्वम्भु॑वः प्रति॒मान॑म्पृथि॒व्या
त्वम्
भुवः
प्रति॒मान॑म्
पृथि॒व्याः
तु॒वम्
भुवः
प्रति॒मान॑म्
पृथि॒व्या
Halfverse: b
ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
ऋ॒ष्ववी॑रस्य
बृह॒तः
पतिः
भूः
।
ऋ॒ष्ववी॑रस्य
बृह॒तः
पति॑र्
भूः
।
Halfverse: c
विश्व॒माप्रा॑ अ॒न्तरि॑क्षम्महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ।।
विश्व॒माप्रा॑ अ॒न्तरि॑क्षम्महि॒त्वा
विश्व॑म्
आ
प्राः
!
अ॒न्तरि॑क्षम्
महि॒त्वा
विश्व॑म्
आप्रा
अ॒न्तरि॑क्षम्
महि॒त्वा
Halfverse: d
स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ।।
स॒त्यम्
अ॒द्धा
नकिः
अ॒न्यः
त्वावा॑न्
।।
स॒त्यम्
अ॒द्धा
नकि॑र्
अ॒न्यस्
तु॒वावा॑न्
।।
Verse: 14
Halfverse: a
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो
न
यस्य
द्यावा॑पृथि॒वी
अनु
व्यचः
न
यस्य
द्यावा॑पृथि॒वी
अनु
व्यचो
Halfverse: b
न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
न
सिन्ध॑वः
रज॑सः
अन्त॑म्
आन॒शुः
।
न
सिन्ध॑वो
रज॑सो
अन्त॑म्
आन॒शुः
।
Halfverse: c
नोत स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ।।
नोत स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑त
न
उ॒त
स्ववृ॑ष्टिम्
मदे
अस्य
युध्य॑तः
नोत
स्ववृ॑ष्टिम्
मदे
अस्य
युध्य॑त
Halfverse: d
एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ।।
एकः
अ॒न्यत्
चकृषे
विश्व॑म्
आनु॒षक्
।।
एको
अ॒न्यच्
चकृषे
विश्व॑म्
आनु॒षक्
।।
Verse: 15
Halfverse: a
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ
आर्च॑न्
अत्र
म॒रुतः
सस्मि॑न्
आ॒जौ
आर्च॑न्न्
अत्र
म॒रुतः
सस्मि॑न्
आ॒जौ
Halfverse: b
विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
विश्वे
दे॒वासः
अमदन्
अनु
त्वा
।
विश्वे
दे॒वासो
अमदन्न्
अनु
त्वा
।
Halfverse: c
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ।।
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन
वृ॒त्रस्य
यत्
भृष्टि॒मता
व॒धेन
वृ॒त्रस्य
यद्
भृष्टि॒मता
व॒धेन
Halfverse: d
नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ।।
नि
त्वम्
इन्द्र
प्रति
आ॒नम्
ज॒घन्थ
।।
नि
त्वम्
इन्द्र
प्रति
आ॒नं
ज॒घन्थ
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.