TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 52
Previous part

Hymn: 52 
Verse: 1 
Halfverse: a    त्यं सु मे॒षम्म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
   
त्यं सु मे॒षम्म॑हया स्व॒र्विदं
   
त्यम् सु मे॒षम् महय+ स्व॒र्विद॑म्
   
ति॒यं सु मे॒षम् महया सुव॒र्विदं

Halfverse: b    
श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
   
श॒तम् यस्य सु॒भ्वः सा॒कम् ईर॑ते
   
श॒तं यस्य सु॒भुवः सा॒कम् ईर॑ते

Halfverse: c    
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ।।
   
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॑म्
   
अत्य॑म् वाज॑म् हवन॒स्यद॑म् रथ॑म्
   
अत्यं वाजं हवन॒स्यदं रथ॑म्

Halfverse: d    
एन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ।।
   
इन्द्र॑म् ववृत्याम् अव॑से सुवृ॒क्तिभिः ।।
   
एन्द्रं ववृत्याम् अव॑से सुवृ॒क्तिभिः ।।


Verse: 2 
Halfverse: a    
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
   
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः
   
पर्व॑तः ध॒रुणे॑षु अच्यु॑तः
   
पर्व॑तो ध॒रुणे॑षु अच्यु॑तः

Halfverse: b    
स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
   
स॒हस्र॑मूतिः तवि॑षीषु वावृधे
   
स॒हस्र॑मूतिस् तवि॑षीषु वावृधे

Halfverse: c    
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ।।
   
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑म्
   
इन्द्रः यत् वृ॒त्रम् अव॑धीत् नदी॒वृत॑म्
   
इन्द्रो यद् वृ॒त्रम् अव॑धीन् नदी॒वृत॑म्

Halfverse: d    
उ॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ।।
   
उ॒ब्जन् अर्णां॑सि जर्हृ॑षाणः अन्ध॑सा ।।
   
उ॒ब्जन्न् अर्णां॑सि जर्हृ॑षाणो अन्ध॑सा ।।


Verse: 3 
Halfverse: a    
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
   
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि
   
हि द्व॒रः द्व॒रिषु व॒व्रः ऊध॑नि
   
हि द्व॒रो द्व॒रिषु व॒व्र ऊध॑नि

Halfverse: b    
च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
   
च॒न्द्रबु॑ध्नः मद॑वृद्धः मनी॒षिभिः
   
च॒न्द्रबु॑ध्नो मद॑वृद्धो मनी॒षिभिः

Halfverse: c    
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ।।
   
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या
   
इन्द्र॑म् तम् अह्वे स्वप॒स्यया धि॒या
   
इन्द्रं तम् अह्वे सुअप॒स्यया धि॒या

Halfverse: d    
मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ।।
   
मंहि॑ष्ठरातिम् हि पप्रिः अन्ध॑सः ।।
   
मंहि॑ष्ठरातिं हि पप्रि॑र् अन्ध॑सः ।।


Verse: 4 
Halfverse: a    
आ यम्पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः॒ स्वा अ॒भिष्ट॑यः ।
   
आ यम्पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः
   
यम् पृ॒णन्ति दि॒वि सद्म॑बर्हिषः
   
यम् पृ॒णन्ति दि॒वि सद्म॑बर्हिषः

Halfverse: b    
समु॒द्रं न सु॒भ्वः॒ स्वा अ॒भिष्ट॑यः ।
   
स॑मु॒द्रम् सु॒भ्वः स्वाः अ॒भिष्ट॑यः
   
स॑मु॒द्रं सु॒भुवः स्वा अ॒भिष्ट॑यः

Halfverse: c    
तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ।।
   
तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः
   
तम् वृत्र॒हत्ये अनु तस्थुः ऊ॒तयः
   
तं वृ॑त्र॒हत्ये अनु तस्थुर् ऊ॒तयः

Halfverse: d    
शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ।।
   
शुष्माः इन्द्र॑म् अवा॒ताः अह्रु॑तप्सवः ।।
   
शुष्मा इन्द्र॑म् अवा॒ता अह्रु॑तप्सवः ।।


Verse: 5 
Halfverse: a    
अ॒भि स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
   
अ॒भि स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑तो
   
अ॒भि स्ववृ॑ष्टिम् मदे अस्य युध्य॑तः
   
अ॒भि स्ववृ॑ष्टिम् मदे अस्य युध्य॑तो

Halfverse: b    
र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
   
र॒घ्वीः इ॑व प्रव॒णे स॑स्रुः ऊ॒तयः
   
र॒घ्वीर् इव प्रव॒णे स॑स्रुर् ऊ॒तयः

Halfverse: c    
इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ।।
   
इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा
   
इन्द्रः यत् व॒ज्री धृ॒षमा॑णः अन्ध॑सा
   
इन्द्रो यद् व॒ज्री धृ॒षमा॑णो अन्ध॑सा

Halfverse: d    
भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ।।
   
भि॒नत् व॒लस्य परि॒धीन् इव त्रि॒तः ।।
   
भि॒नद् व॒लस्य परि॒धीँर् इव त्रि॒तः ।।


Verse: 6 
Halfverse: a    
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
   
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो
   
परि ईम् घृ॒णा च॑रति तित्वि॒षे शवः
   
परीं घृ॒णा च॑रति तित्वि॒षे शवो

Halfverse: b    
ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
   
अ॒पः वृ॒त्वी रज॑सः बु॒ध्नम् अ॑शयत्
   
अ॒पो वृ॒त्वी रज॑सो बु॒ध्नम् आश॑यत्

Halfverse: c    
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ।।
   
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो
   
वृ॒त्रस्य यत् प्रव॒णे दु॒र्गृभि॑श्वनः
   
वृ॒त्रस्य यत् प्रव॒णे दु॒र्गृभि॑श्वनो

Halfverse: d    
निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ।।
   
नि॑ज॒घन्थ हन्वोः इन्द्र तन्य॒तुम् ।।
   
नि॑ज॒घन्थ हनु॑वोर् इन्द्र तन्य॒तुम् ।।


Verse: 7 
Halfverse: a    
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
   
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो
   
ह्र॒दम् हि त्वा न्यृ॒षन्ति ऊ॒र्मयः
   
ह्र॒दं हि त्वा निऋ॒षन्ति ऊ॒र्मयो

Halfverse: b    
ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
   
ब्रह्मा॑णि इन्द्र तव यानि वर्ध॑ना
   
ब्रह्मा॑णि इन्द्र तव यानि वर्ध॑ना

Halfverse: c    
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ।।
   
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्
   
त्वष्टा चित् ते युज्य॑म् वावृधे शवः
   
त्वष्टा चित् ते युजि॑यं वावृधे शव॑स्

Halfverse: d    
त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ।।
   
त॒तक्ष वज्र॑म् अ॒भिभू॑त्योजसम् ।।
   
त॒तक्ष वज्र॑म् अ॒भिभू॑तिओजसम् ।।


Verse: 8 
Halfverse: a    
ज॑घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रम्मनु॑षे गातु॒यन्न॒पः ।
   
ज॑घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रतव्
   
जघ॒न्वान् हरि॑भिः सम्भृतक्रतो
   
जघ॒न्वाँ हरि॑भिः सम्भृतक्रतव्

Halfverse: b    
इन्द्र॑ वृ॒त्रम्मनु॑षे गातु॒यन्न॒पः ।
   
इन्द्र वृ॒त्रम् मनु॑षे गातु॒यन् अ॒पः
   
इन्द्र वृ॒त्रम् मनु॑षे गातु॒यन्न् अ॒पः

Halfverse: c    
अय॑छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ।।
   
अय॑छथा बा॒ह्वोर्वज्र॑माय॒सम्
   
अय॑छथाः बा॒ह्वोः वज्र॑म् आय॒सम्
   
अय॑छथा बाहु॒वोर् वज्र॑म् आय॒सम्

Halfverse: d    
अधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ।।
   
अधा॑रयः दि॒वि सूर्य॑म् दृ॒शे ।।
   
अधा॑रयो दि॒वि सूरि॑यं दृ॒शे ।।


Verse: 9 
Halfverse: a    
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॒मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
   
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॑म्
   
बृ॒हत् स्वश्च॑न्द्रम् अम॑वत् यत् उ॒क्थ्य॑म्
   
बृ॒हत् स्वश्च॑न्द्रम् अम॑वद् यद् उ॒क्थिय॑म्

Halfverse: b    
अकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
   
अकृ॑ण्वत भि॒यसा रोह॑णम् दि॒वः
   
अकृ॑ण्वत भि॒यसा रोह॑णं दि॒वः

Halfverse: c    
यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतो ऽम॑द॒न्ननु॑ ।।
   
यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः
   
यत् मानु॑षप्रधनाः इन्द्र॑म् ऊ॒तयः
   
यन् मानु॑षप्रधना इन्द्र॑म् ऊ॒तयः

Halfverse: d    
स्व॑र्नृ॒षाचो॑ म॒रुतो ऽम॑द॒न्ननु॑ ।।
   
स्व॑र् नृ॒षाचः म॒रुतः अम॑दन् अनु ।।
   
सुव॑र् नृ॒षाचो म॒रुतो ऽम॑दन्न् अनु ।।


Verse: 10 
Halfverse: a    
द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
   
द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नाद्
   
द्यौः चि॑त् अस्य अम॑वान् अहेः स्व॒नात्
   
दि॒यौश् चिद् अस्य अम॑वाँ अहेः स्व॒नाद्

Halfverse: b    
अयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
   
अयो॑यवीत् भि॒यसा वज्रः इन्द्र ते
   
अयो॑यवीद् भि॒यसा वज्र इन्द्र ते

Halfverse: c    
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ।।
   
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी
   
वृ॒त्रस्य यत् बद्बधा॒नस्य रोदसी
   
वृ॒त्रस्य यद् बद्बधा॒नस्य रोदसी

Halfverse: d    
मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ।।
   
मदे सु॒तस्य शव॑सा अभि॑नत् शिरः ।।
   
मदे सु॒तस्य शव॒साभि॑नच् छिरः ।।


Verse: 11 
Halfverse: a    
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
   
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजिर्
   
यत् इत् नु इ॑न्द्र पृथि॒वी दश॑भुजिः
   
यद् इन् नु इ॑न्द्र पृथि॒वी दश॑भुजिर्

Halfverse: b    
अहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
   
अहा॑नि विश्वा त॒तन॑न्त कृ॒ष्टयः
   
अहा॑नि विश्वा त॒तन॑न्त कृ॒ष्टयः

Halfverse: c    
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ।।
   
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो
   
अत्र अह ते मघवन् विश्रु॑तम् सहः
   
अत्राह ते मघवन् विश्रु॑तं सहो

Halfverse: d    
द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ।।
   
द्याम् अनु शव॑सा ब॒र्हणा भुवत् ।।
   
दि॒याम् अनु शव॑सा ब॒र्हणा भुवत् ।।


Verse: 12 
Halfverse: a    
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
   
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः
   
त्वम् अ॒स्य पा॒रे रज॑सः व्यो॑मनः
   
त्वम् अ॒स्य पा॒रे रज॑सो विओमनः

Halfverse: b    
स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
   
स्वभू॑त्योजाः अव॑से धृषन्मनः
   
स्वभू॑तिओजा अव॑से धृषन्मनः

Halfverse: c    
च॑कृ॒षे भूमि॑म्प्रति॒मान॒मोज॑सो॒ ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ।।
   
च॑कृ॒षे भूमि॑म् ।!। प्र॑ति॒मान॒मोज॑सो
   
चकृ॒षे भूमि॑म् प्रति॒मान॑म् ओज॑सः
   
चकृ॒षे भूमि॑म् प्रति॒मान॑म् ओज॑सो

Halfverse: d    
ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ।।
   
अ॒पः स्व॑र् परि॒भूः ए॑षि दिव॑म् ।।
   
अ॒पः सुवः परि॒भूर् एषि दिव॑म् ।।


Verse: 13 
Halfverse: a    
त्वम्भु॑वः प्रति॒मान॑म्पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
   
त्वम्भु॑वः प्रति॒मान॑म्पृथि॒व्या
   
त्वम् भुवः प्रति॒मान॑म् पृथि॒व्याः
   
तु॒वम् भुवः प्रति॒मान॑म् पृथि॒व्या

Halfverse: b    
ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
   
ऋ॒ष्ववी॑रस्य बृह॒तः पतिः भूः
   
ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र् भूः

Halfverse: c    
विश्व॒माप्रा॑ अ॒न्तरि॑क्षम्महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ।।
   
विश्व॒माप्रा॑ अ॒न्तरि॑क्षम्महि॒त्वा
   
विश्व॑म् प्राः ! अ॒न्तरि॑क्षम् महि॒त्वा
   
विश्व॑म् आप्रा अ॒न्तरि॑क्षम् महि॒त्वा

Halfverse: d    
स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ।।
   
स॒त्यम् अ॒द्धा नकिः अ॒न्यः त्वावा॑न् ।।
   
स॒त्यम् अ॒द्धा नकि॑र् अ॒न्यस् तु॒वावा॑न् ।।


Verse: 14 
Halfverse: a    
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
   
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो
   
यस्य द्यावा॑पृथि॒वी अनु व्यचः
   
यस्य द्यावा॑पृथि॒वी अनु व्यचो

Halfverse: b    
न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
   
सिन्ध॑वः रज॑सः अन्त॑म् आन॒शुः
   
सिन्ध॑वो रज॑सो अन्त॑म् आन॒शुः

Halfverse: c    
नोत स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ।।
   
नोत स्ववृ॑ष्टि॒म्मदे॑ अस्य॒ युध्य॑त
   
उ॒त स्ववृ॑ष्टिम् मदे अस्य युध्य॑तः
   
नोत स्ववृ॑ष्टिम् मदे अस्य युध्य॑त

Halfverse: d    
एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ।।
   
एकः अ॒न्यत् चकृषे विश्व॑म् आनु॒षक् ।।
   
एको अ॒न्यच् चकृषे विश्व॑म् आनु॒षक् ।।


Verse: 15 
Halfverse: a    
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
   
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ
   
आर्च॑न् अत्र म॒रुतः सस्मि॑न् आ॒जौ
   
आर्च॑न्न् अत्र म॒रुतः सस्मि॑न् आ॒जौ

Halfverse: b    
विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
   
विश्वे दे॒वासः अमदन् अनु त्वा
   
विश्वे दे॒वासो अमदन्न् अनु त्वा

Halfverse: c    
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ।।
   
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन
   
वृ॒त्रस्य यत् भृष्टि॒मता व॒धेन
   
वृ॒त्रस्य यद् भृष्टि॒मता व॒धेन

Halfverse: d    
नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ।।
   
नि त्वम् इन्द्र प्रति आ॒नम् ज॒घन्थ ।।
   
नि त्वम् इन्द्र प्रति आ॒नं ज॒घन्थ ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.