TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 53
Previous part

Hymn: 53 
Verse: 1 
Halfverse: a    न्यू॒ षु वाच॒म्प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
   
न्यू॒ षु वाच॒म्प्र म॒हे भ॑रामहे
   
नि उ+ सु वाच॑म् प्र म॒हे भ॑रामहे
   
नि षु वाच॑म् प्र म॒हे भ॑रामहे

Halfverse: b    
गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
   
गिरः इन्द्रा॑य सद॑ने वि॒वस्व॑तः
   
गिर इन्द्रा॑य सद॑ने वि॒वस्व॑तः

Halfverse: c    
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ।।
   
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑दन्
   
नु+ चि॑त् हि रत्न॑म् सस॒ताम् इव अवि॑दत्
   
नू चि॑द् धि रत्नं सस॒ताम् इ॒वावि॑दन्

Halfverse: d    
न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ।।
   
दु॑ष्टु॒तिः द्र॑विणो॒देषु शस्यते ।।
   
दु॑ष्टु॒तिर् द्रविणो॒देषु शस्यते ।।


Verse: 2 
Halfverse: a    
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
   
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि
   
दु॒रः अश्व॑स्य दु॒रः इ॑न्द्र गोः अ॑सि
   
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र गोर् असि

Halfverse: b    
दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
   
दु॒रः यव॑स्य वसु॑नः इ॒नः पतिः
   
दु॒रो यव॑स्य वसु॑न इ॒नस् पतिः

Halfverse: c    
शि॑क्षान॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ।।
   
शि॑क्षान॒रः प्र॒दिवो॒ अका॑मकर्शनः
   
शिक्षान॒रः प्र॒दिवः अका॑मकर्शनः
   
शिक्षान॒रः प्र॒दिवो ऽका॑मकर्शनः*

Halfverse: d    
सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ।।
   
सखा सखि॑भ्यः तम् इ॒दम् गृणीमसि ।।
   
सखा सखि॑भ्यस् तम् इ॒दं गृ॑णीमसि ।।


Verse: 3 
Halfverse: a    
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
   
शची॑व इन्द्र पुरुकृद्द्युमत्तम
   
शची॑वः इन्द्र पुरुकृत् द्युमत्तम
   
शची॑व इन्द्र पुरुकृद् द्युमत्तम

Halfverse: b    
तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
   
तव इत् इ॒दम् अ॒भितः चेकिते वसु
   
तवेद् इ॒दम् अ॒भित॑श् चेकिते वसु

Halfverse: c    
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ।।
   
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र
   
अतः सं॒गृभ्य अभिभूते भ॑र
   
अतः सं॒गृभ्य अभिभूत भ॑र

Halfverse: d    
मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ।।
   
मा त्वा॑य॒तः ज॑रि॒तुः काम॑म् ऊनयीः ।।
   
मा त्वा॑य॒तो ज॑रि॒तुः काम॑म् ऊनयीः ।।


Verse: 4 
Halfverse: a    
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
   
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्
   
ए॒भिः द्युभिः सु॒मनाः ए॒भिः इन्दु॑भिः
   
ए॒भिर् द्युभिः सु॒मना ए॒भिर् इन्दु॑भिर्

Halfverse: b    
निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
   
नि॑रुन्धा॒नः अम॑तिम् गोभिः अ॒श्विना
   
नि॑रुन्धा॒नो अम॑तिं गोभि॑र् अ॒श्विना

Halfverse: c    
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ।।
   
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्
   
इन्द्रे॑ण दस्यु॑म् द॒रय॑न्तः इन्दु॑भिः
   
इन्द्रे॑ण दस्युं द॒रय॑न्त इन्दु॑भिर्

Halfverse: d    
यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ।।
   
यु॒तद्वे॑षसः सम् इ॒षा र॑भेमहि ।।
   
यु॒तद्वे॑षसः सम् इ॒षा र॑भेमहि ।।


Verse: 5 
Halfverse: a    
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
   
समि॑न्द्र रा॒या समि॒षा र॑भेमहि
   
सम् इन्द्र रा॒या सम् इ॒षा र॑भेमहि
   
सम् इन्द्र रा॒या सम् इ॒षा र॑भेमहि

Halfverse: b    
सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
   
सम् वाजे॑भिः पुरुश्च॒न्द्रैः अ॒भिद्यु॑भिः
   
सं वाजे॑भिः पुरुश्च॒न्द्रैर् अ॒भिद्यु॑भिः

Halfverse: c    
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया गोअग्र॒याश्वा॑वत्या रभेमहि ।।
   
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया
   
सम् दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया
   
सं दे॑वि॒या प्रम॒ती* वी॒रशु॑ष्मया

Halfverse: d    
गोअग्र॒याश्वा॑वत्या रभेमहि ।।
   
गोअ॑ग्रया अश्वा॑वत्या रभेमहि ।।
   
गोअ॑ग्रया अश्व॑वत्या* रभेमहि ।।


Verse: 6 
Halfverse: a    
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
   
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या
   
ते त्वा मदाः अमदन् तानि वृष्ण्या
   
ते त्वा मदा अमदन् तानि वृष्णि॑या

Halfverse: b    
ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
   
ते सोमा॑सः वृत्र॒हत्ये॑षु सत्पते
   
ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते

Halfverse: c    
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ।।
   
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति
   
यत् का॒रवे दश वृ॒त्राणि अप्र॒ति
   
यत् का॒रवे दश वृ॒त्राणि अप्र॒ति

Halfverse: d    
ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ।।
   
ब॒र्हिष्म॑ते नि स॒हस्रा॑णि ब॒र्हयः ।।
   
ब॒र्हिष्म॑ते नि स॒हस्रा॑णि ब॒र्हयः ।।


Verse: 7 
Halfverse: a    
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
   
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या
   
यु॒धा युध॑म् उप इत् एषि धृष्णु॒या
   
यु॒धा युध॑म् उप घेद् एषि धृष्णु॒या

Halfverse: b    
पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
   
पु॒रा पुर॑म् सम् इ॒दम् हंसि ओज॑सा
   
पु॒रा पुरं सम् इ॒दं हं॑सि ओज॑सा

Halfverse: c    
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ।।
   
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति
   
नम्या यत् इन्द्र सख्या परा॒वति
   
नम्या यद् इन्द्र सखि॑या परा॒वति

Halfverse: d    
निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ।।
   
नि॑ब॒र्हयः नमु॑चिम् नाम मा॒यिन॑म् ।।
   
नि॑ब॒र्हयो नमु॑चिं नाम मा॒यिन॑म् ।।


Verse: 8 
Halfverse: a    
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
   
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधीस्
   
त्वम् कर॑ञ्जम् उ॒त प॒र्णय॑म् वधीः
   
तु॒वं कर॑ञ्जम् उ॒त प॒र्णयं वधीस्

Halfverse: b    
तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
   
तेजि॑ष्ठया अतिथि॒ग्वस्य वर्त॒नी
   
तेजि॑ष्ठया अतिथि॒ग्वस्य वर्त॒नी

Halfverse: c    
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।
   
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो
   
त्वम् श॒ता वङ्गृ॑दस्य अभिनत् पुरः
   
तु॒वं श॒ता वङ्गृ॑दस्याभिनत् पुरो

Halfverse: d    
ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।
   
अ॑नानु॒दः परि॑षूताः ऋ॒जिश्व॑ना ।।
   
अ॑नानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।


Verse: 9 
Halfverse: a    
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
   
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दश
   
त्वम् ए॒तान् जन॒राज्ञः द्विः दश
   
तु॒वम् ए॒ताञ् जन॒राज्ञो दु॒विर् दश

Halfverse: b    
॑अब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
   
अ॑ब॒न्धुना सु॒श्रव॑सा उपज॒ग्मुषः
   
अ॑ब॒न्धुना सु॒श्रव॑सोपज॒ग्मुषः

Halfverse: c    
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ।।
   
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो
   
ष॒ष्टिम् स॒हस्रा नव॒तिम् नव श्रु॒तः
   
ष॒ष्टिं स॒हस्रा नव॒तिं नव श्रु॒तो

Halfverse: d    
नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ।।
   
नि च॒क्रेण रथ्या दु॒ष्पदा अवृणक् ।।
   
नि च॒क्रेण रथि॑या दु॒ष्पदा॑वृणक् ।।


Verse: 10 
Halfverse: a    
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
   
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॑स्
   
त्वम् आविथ सु॒श्रव॑सम् तव ऊ॒तिभिः
   
त्वम् आविथ सु॒श्रव॑सं तवो॒तिभि॑स्

Halfverse: b    
तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
   
तव त्राम॑भिः इन्द्र तूर्व॑याणम्
   
तव त्राम॑भिर् इन्द्र तूर्व॑याणम्

Halfverse: c    
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युम्म॒हे राज्ञे॒ यूने॑ अरन्धनायः ।।
   
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युम्
   
त्वम् अस्मै कुत्स॑म् अतिथि॒ग्वम् आ॒युम्
   
त्वम् अस्मै कुत्स॑म् अतिथि॒ग्वम् आ॒युम्

Halfverse: d    
म॒हे राज्ञे॒ यूने॑ अरन्धनायः ।।
   
म॒हे राज्ञे यूने अरन्धनायः ।।
   
म॒हे राज्ञे यूने अरन्धनायः ।।


Verse: 11 
Halfverse: a    
य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
   
य उ॒दृची॑न्द्र दे॒वगो॑पाः
   
ये उ॒दृचि इन्द्र दे॒वगो॑पाः
   
उ॒दृचि इन्दर दे॒वगो॑पाः

Halfverse: b    
सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
   
सखा॑यः ते शि॒वत॑माः असा॑म
   
सखा॑यस् ते शि॒वत॑मा असा॑म

Halfverse: c    
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।।
   
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा
   
त्वाम् स्तोषाम त्वया सु॒वीराः
   
तु॒वां स्तो॑षाम तु॒वया सु॒वीरा

Halfverse: d    
द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।।
   
द्राघी॑यः आयुः प्रत॒रम् दधा॑नाः ।।
   
द्राघी॑य आयुः प्रत॒रं दधा॑नाः ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.