TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 53
Hymn: 53
Verse: 1
Halfverse: a
न्यू॒ षु वाच॒म्प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
न्यू॒ षु वाच॒म्प्र म॒हे भ॑रामहे
नि
उ+
सु
वाच॑म्
प्र
म॒हे
भ॑रामहे
नि
ऊ
षु
वाच॑म्
प्र
म॒हे
भ॑रामहे
Halfverse: b
गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
गिरः
इन्द्रा॑य
सद॑ने
वि॒वस्व॑तः
।
गिर
इन्द्रा॑य
सद॑ने
वि॒वस्व॑तः
।
Halfverse: c
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ।।
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑दन्
नु+
चि॑त्
हि
रत्न॑म्
सस॒ताम्
इव
अवि॑दत्
नू
चि॑द्
धि
रत्नं
सस॒ताम्
इ॒वावि॑दन्
Halfverse: d
न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ।।
न
दु॑ष्टु॒तिः
द्र॑विणो॒देषु
शस्यते
।।
न
दु॑ष्टु॒तिर्
द्रविणो॒देषु
शस्यते
।।
Verse: 2
Halfverse: a
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि
दु॒रः
अश्व॑स्य
दु॒रः
इ॑न्द्र
गोः
अ॑सि
दु॒रो
अश्व॑स्य
दु॒र
इ॑न्द्र
गोर्
असि
Halfverse: b
दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
दु॒रः
यव॑स्य
वसु॑नः
इ॒नः
पतिः
।
दु॒रो
यव॑स्य
वसु॑न
इ॒नस्
पतिः
।
Halfverse: c
शि॑क्षान॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ।।
शि॑क्षान॒रः प्र॒दिवो॒ अका॑मकर्शनः
शिक्षान॒रः
प्र॒दिवः
अका॑मकर्शनः
शिक्षान॒रः
प्र॒दिवो
ऽका॑मकर्शनः*
Halfverse: d
सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ।।
सखा
सखि॑भ्यः
तम्
इ॒दम्
गृणीमसि
।।
सखा
सखि॑भ्यस्
तम्
इ॒दं
गृ॑णीमसि
।।
Verse: 3
Halfverse: a
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
शची॑व इन्द्र पुरुकृद्द्युमत्तम
शची॑वः
इन्द्र
पुरुकृत्
द्युमत्तम
शची॑व
इन्द्र
पुरुकृद्
द्युमत्तम
Halfverse: b
तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
तव
इत्
इ॒दम्
अ॒भितः
चेकिते
वसु
।
तवेद्
इ॒दम्
अ॒भित॑श्
चेकिते
वसु
।
Halfverse: c
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ।।
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र
अतः
सं॒गृभ्य
अभिभूते
आ
भ॑र
अतः
सं॒गृभ्य
अभिभूत
आ
भ॑र
Halfverse: d
मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ।।
मा
त्वा॑य॒तः
ज॑रि॒तुः
काम॑म्
ऊनयीः
।।
मा
त्वा॑य॒तो
ज॑रि॒तुः
काम॑म्
ऊनयीः
।।
Verse: 4
Halfverse: a
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्
ए॒भिः
द्युभिः
सु॒मनाः
ए॒भिः
इन्दु॑भिः
ए॒भिर्
द्युभिः
सु॒मना
ए॒भिर्
इन्दु॑भिर्
Halfverse: b
निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
नि॑रुन्धा॒नः
अम॑तिम्
गोभिः
अ॒श्विना
।
नि॑रुन्धा॒नो
अम॑तिं
गोभि॑र्
अ॒श्विना
।
Halfverse: c
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ।।
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्
इन्द्रे॑ण
दस्यु॑म्
द॒रय॑न्तः
इन्दु॑भिः
इन्द्रे॑ण
दस्युं
द॒रय॑न्त
इन्दु॑भिर्
Halfverse: d
यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ।।
यु॒तद्वे॑षसः
सम्
इ॒षा
र॑भेमहि
।।
यु॒तद्वे॑षसः
सम्
इ॒षा
र॑भेमहि
।।
Verse: 5
Halfverse: a
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
समि॑न्द्र रा॒या समि॒षा र॑भेमहि
सम्
इन्द्र
रा॒या
सम्
इ॒षा
र॑भेमहि
सम्
इन्द्र
रा॒या
सम्
इ॒षा
र॑भेमहि
Halfverse: b
सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
सम्
वाजे॑भिः
पुरुश्च॒न्द्रैः
अ॒भिद्यु॑भिः
।
सं
वाजे॑भिः
पुरुश्च॒न्द्रैर्
अ॒भिद्यु॑भिः
।
Halfverse: c
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया गोअग्र॒याश्वा॑वत्या रभेमहि ।।
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया
सम्
दे॒व्या
प्रम॑त्या
वी॒रशु॑ष्मया
सं
दे॑वि॒या
प्रम॒ती*
वी॒रशु॑ष्मया
Halfverse: d
गोअग्र॒याश्वा॑वत्या रभेमहि ।।
गोअ॑ग्रया
अश्वा॑वत्या
रभेमहि
।।
गोअ॑ग्रया
अश्व॑वत्या*
रभेमहि
।।
Verse: 6
Halfverse: a
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या
ते
त्वा
मदाः
अमदन्
तानि
वृष्ण्या
ते
त्वा
मदा
अमदन्
तानि
वृष्णि॑या
Halfverse: b
ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
ते
सोमा॑सः
वृत्र॒हत्ये॑षु
सत्पते
।
ते
सोमा॑सो
वृत्र॒हत्ये॑षु
सत्पते
।
Halfverse: c
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ।।
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति
यत्
का॒रवे
दश
वृ॒त्राणि
अप्र॒ति
यत्
का॒रवे
दश
वृ॒त्राणि
अप्र॒ति
Halfverse: d
ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ।।
ब॒र्हिष्म॑ते
नि
स॒हस्रा॑णि
ब॒र्हयः
।।
ब॒र्हिष्म॑ते
नि
स॒हस्रा॑णि
ब॒र्हयः
।।
Verse: 7
Halfverse: a
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या
यु॒धा
युध॑म्
उप
घ
इत्
एषि
धृष्णु॒या
यु॒धा
युध॑म्
उप
घेद्
एषि
धृष्णु॒या
Halfverse: b
पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
पु॒रा
पुर॑म्
सम्
इ॒दम्
हंसि
ओज॑सा
।
पु॒रा
पुरं
सम्
इ॒दं
हं॑सि
ओज॑सा
।
Halfverse: c
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ।।
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति
नम्या
यत्
इन्द्र
सख्या
परा॒वति
नम्या
यद्
इन्द्र
सखि॑या
परा॒वति
Halfverse: d
निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ।।
नि॑ब॒र्हयः
नमु॑चिम्
नाम
मा॒यिन॑म्
।।
नि॑ब॒र्हयो
नमु॑चिं
नाम
मा॒यिन॑म्
।।
Verse: 8
Halfverse: a
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधीस्
त्वम्
कर॑ञ्जम्
उ॒त
प॒र्णय॑म्
वधीः
तु॒वं
कर॑ञ्जम्
उ॒त
प॒र्णयं
वधीस्
Halfverse: b
तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
तेजि॑ष्ठया
अतिथि॒ग्वस्य
वर्त॒नी
।
तेजि॑ष्ठया
अतिथि॒ग्वस्य
वर्त॒नी
।
Halfverse: c
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो
त्वम्
श॒ता
वङ्गृ॑दस्य
अभिनत्
पुरः
तु॒वं
श॒ता
वङ्गृ॑दस्याभिनत्
पुरो
Halfverse: d
ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।
अ॑नानु॒दः
परि॑षूताः
ऋ॒जिश्व॑ना
।।
अ॑नानु॒दः
परि॑षूता
ऋ॒जिश्व॑ना
।।
Verse: 9
Halfverse: a
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दश
त्वम्
ए॒तान्
जन॒राज्ञः
द्विः
दश
तु॒वम्
ए॒ताञ्
जन॒राज्ञो
दु॒विर्
दश
Halfverse: b
॑अब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
अ॑ब॒न्धुना
सु॒श्रव॑सा
उपज॒ग्मुषः
।
अ॑ब॒न्धुना
सु॒श्रव॑सोपज॒ग्मुषः
।
Halfverse: c
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ।।
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो
ष॒ष्टिम्
स॒हस्रा
नव॒तिम्
नव
श्रु॒तः
ष॒ष्टिं
स॒हस्रा
नव॒तिं
नव
श्रु॒तो
Halfverse: d
नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ।।
नि
च॒क्रेण
रथ्या
दु॒ष्पदा
अवृणक्
।।
नि
च॒क्रेण
रथि॑या
दु॒ष्पदा॑वृणक्
।।
Verse: 10
Halfverse: a
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॑स्
त्वम्
आविथ
सु॒श्रव॑सम्
तव
ऊ॒तिभिः
त्वम्
आविथ
सु॒श्रव॑सं
तवो॒तिभि॑स्
Halfverse: b
तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
तव
त्राम॑भिः
इन्द्र
तूर्व॑याणम्
।
तव
त्राम॑भिर्
इन्द्र
तूर्व॑याणम्
।
Halfverse: c
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युम्म॒हे राज्ञे॒ यूने॑ अरन्धनायः ।।
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युम्
त्वम्
अस्मै
कुत्स॑म्
अतिथि॒ग्वम्
आ॒युम्
त्वम्
अस्मै
कुत्स॑म्
अतिथि॒ग्वम्
आ॒युम्
Halfverse: d
म॒हे राज्ञे॒ यूने॑ अरन्धनायः ।।
म॒हे
राज्ञे
यूने
अरन्धनायः
।।
म॒हे
राज्ञे
यूने
अरन्धनायः
।।
Verse: 11
Halfverse: a
य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
य उ॒दृची॑न्द्र दे॒वगो॑पाः
ये
उ॒दृचि
इन्द्र
दे॒वगो॑पाः
य
उ॒दृचि
इन्दर
दे॒वगो॑पाः
Halfverse: b
सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
सखा॑यः
ते
शि॒वत॑माः
असा॑म
।
सखा॑यस्
ते
शि॒वत॑मा
असा॑म
।
Halfverse: c
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।।
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा
त्वाम्
स्तोषाम
त्वया
सु॒वीराः
तु॒वां
स्तो॑षाम
तु॒वया
सु॒वीरा
Halfverse: d
द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।।
द्राघी॑यः
आयुः
प्रत॒रम्
दधा॑नाः
।।
द्राघी॑य
आयुः
प्रत॒रं
दधा॑नाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.