TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 54
Hymn: 54
Verse: 1
Halfverse: a
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे॑ ।
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि
मा
नः
अ॒स्मिन्
मघवन्
पृ॒त्सु
अंह॑सि
मा
नो
अ॒स्मिन्
मघवन्
पृ॒त्सु
अंह॑सि
Halfverse: b
न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे॑ ।
न॒हि
ते
अन्तः
शव॑सः
परी॒णशे
।
न॒हि
ते
अन्तः
शव॑सः
परी॒णशे
।
Halfverse: c
अक्र॑न्दयो न॒द्यो॒ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ।।
अक्र॑न्दयो न॒द्यो॒ रोरु॑व॒द्वना
अक्र॑न्दयः
न॒द्यः
रोरु॑वत्
वना
अक्र॑न्दयो
न॒दियो
रोरु॑वद्
वना
Halfverse: d
क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ।।
क॒था
न
क्षो॒णीः
भि॒यसा
सम्
आरत
।।
क॒था
न
क्षो॒णीर्
भि॒यसा
सम्
आरत
।।
Verse: 2
Halfverse: a
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्र॑म्म॒हय॑न्न॒भि ष्टु॑हि ।
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते
अर्च+
श॒क्राय
शा॒किने
शची॑वते
अर्चा
श॒क्राय
शा॒किने
शची॑वते
Halfverse: b
शृ॒ण्वन्त॒मिन्द्र॑म्म॒हय॑न्न॒भि ष्टु॑हि ।
शृ॒ण्वन्त॑म्
इन्द्र॑म्
म॒हय॑न्
अ॒भि
स्तु॑हि
।
शृ॒ण्वन्त॑म्
इन्द्र॑म्
म॒हय॑न्न्
अ॒भि
ष्टु॑हि
।
Halfverse: c
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ।।
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे
यः
धृ॒ष्णुना
शव॑सा
रोद॑सी
उ॒भे
यो
धृ॒ष्णुना
शव॑सा
रोद॑सी
उ॒भे
Halfverse: d
वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ।।
वृषा
वृष॒त्वा
वृ॑ष॒भः
न्यृ॒ञ्जते
।।
वृषा
वृष॒त्वा
वृ॑ष॒भो
निऋ॒ञ्जते
।।
Verse: 3
Halfverse: a
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं॒ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं॒ वचः
अर्च+
दि॒वे
बृ॑ह॒ते
शू॒ष्य॑म्
वचः
अर्चा
दि॒वे
बृ॑ह॒ते
शू॒षियं
वचः
Halfverse: b
स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
स्वक्ष॑त्रम्
यस्य
धृष॒तः
धृ॒षत्
मनः
।
स्वक्ष॑त्रं
यस्य
धृष॒तो
धृ॒षन्
मनः
।
Halfverse: c
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ।।
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः
बृ॒हच्छ्र॑वाः
असु॑रः
ब॒र्हणा
कृ॒तः
बृ॒हच्छ्र॑वा
असु॑रो
ब॒र्हणा
कृ॒तः
Halfverse: d
पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ।।
पु॒रः
हरि॑भ्याम्
वृष॒भः
रथः
हि
सः
।।
पु॒रो
हरि॑भ्यां
वृष॒भो
रथो
हि
षः
।।
Verse: 4
Halfverse: a
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒यो ऽव॒ त्मना॑ धृष॒ता शम्ब॑रम्भिनत् ।
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒यो
त्वम्
दि॒वः
बृ॑ह॒तः
सानु
कोपयः
तु॒वं
दि॒वो
बृ॑ह॒तः
सानु
कोपयो
Halfverse: b
ऽव॒ त्मना॑ धृष॒ता शम्ब॑रम्भिनत् ।
अव
त्मना
धृष॒ता
शम्ब॑रम्
भिनत्
।
अव
त्मना
धृष॒ता
शम्ब॑रम्
भिनत्
।
Halfverse: c
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनि॑म्पृत॒न्यसि॑ ।।
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्
यत्
मा॒यिनः
व्र॒न्दिनः
म॒न्दिना
धृ॒षत्
यन्
मा॒यिनो
व्र॒न्दिनो
म॒न्दिना
धृ॒षच्
Halfverse: d
छि॒तां गभ॑स्तिम॒शनि॑म्पृत॒न्यसि॑ ।।
शि॒ताम्
गभ॑स्तिम्
अ॒शनि॑म्
पृत॒न्यसि
।।
छि॒तां
गभ॑स्तिम्
अ॒शनि॑म्
पृत॒न्यसि
।।
Verse: 5
Halfverse: a
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि
नि
यत्
वृ॒णक्षि
श्वस॒नस्य
मू॒र्धनि
नि
यद्
वृ॒णक्षि
श्वस॒नस्य
मू॒र्धनि
Halfverse: b
शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
शुष्ण॑स्य
चित्
व्र॒न्दिनः
रोरु॑वत्
वना
।
शुष्ण॑स्य
चिद्
व्र॒न्दिनो
रोरु॑वद्
वना
।
Halfverse: c
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ।।
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता
प्रा॒चीने॑न
मन॑सा
ब॒र्हणा॑वता
प्रा॒चीने॑न
मन॑सा
ब॒र्हणा॑वता
Halfverse: d
यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ।।
यत्
अ॒द्य+
चि॑त्
कृ॒णवः
कः
त्वा
परि
।।
यद्
अ॒द्या
चि॑त्
कृ॒णवः
कस्
तुवा
परि
।।
Verse: 6
Halfverse: a
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं
त्वम्
आविथ
नर्य॑म्
तु॒र्वश॑म्
यदु॑म्
त्वम्
आविथ
नरि॑यं
तु॒र्वशं
यदुं
Halfverse: b
त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
त्वम्
तु॒र्वीति॑म्
व॒य्य॑म्
शतक्रतो
।
तु॒वं
तु॒र्वीतिं
व॒यियं
शतक्रतो
।
Halfverse: c
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वम्पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ।।
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने
त्वम्
रथ॑म्
एत॑शम्
कृत्व्ये
धने
तु॒वं
रथ॑म्
एत॑शं
कृत्वि॑ये
धने
Halfverse: d
त्वम्पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ।।
त्वम्
पुरः
नव॒तिम्
दम्भयः
नव
।।
तु॒वम्
पुरो
नव॒तिं
द॑म्भयो
नव
।।
Verse: 7
Halfverse: a
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो
स
घ+
राजा
सत्प॑तिः
शूशुवत्
जनः
स
घा
राजा
सत्प॑तिः
शूशुवज्
जनो
Halfverse: b
रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
रा॒तह॑व्यः
प्रति
यः
शास॑म्
इन्व॑ति
।
रा॒तह॑व्यः
प्रति
यः
शास॑म्
इन्व॑ति
।
Halfverse: c
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ।।
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा
उ॒क्था
वा
यः
अ॑भिगृ॒णाति
राध॑सा
उ॒क्था
वा
यो
अ॑भिगृ॒णाति
राध॑सा
Halfverse: d
दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ।।
दानुः
अस्मै
उप॑रा
पिन्वते
दि॒वः
।।
दानु॑र्
अस्मा
उप॑रा
पिन्वते
दि॒वः
।।
Verse: 8
Halfverse: a
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
अस॑मं क्ष॒त्रमस॑मा मनी॒षा
अस॑मम्
क्ष॒त्रम्
अस॑मा
मनी॒षा
अस॑मं
क्ष॒त्रम्
अस॑मा
मनी॒षा
Halfverse: b
प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
प्र
सो॑म॒पाः
अप॑सा
सन्तु
नेमे
।
प्र
सो॑म॒पा
अप॑सा
सन्तु
नेमे
।
Halfverse: c
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ।।
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति
ये
ते
इन्द्र
द॒दुषः
व॒र्धय॑न्ति
ये
त
इन्द्र
द॒दुषो
व॒र्धय॑न्ति
Halfverse: d
महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ।।
महि
क्ष॒त्रम्
स्थवि॑रम्
वृष्ण्य॑म्
च
।।
महि
क्ष॒त्रं
स्थवि॑रं
वृष्णि॑यं
च
।।
Verse: 9
Halfverse: a
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पानाः॑ ।
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्
तुभ्य
इत्
ए॒ते
ब॑हु॒लाः
अद्रि॑दुग्धाः
तुभ्येद्
ए॒ते
ब॑हु॒ला
अद्रि॑दुग्धाश्
Halfverse: b
चमू॒षद॑श्चम॒सा इ॑न्द्र॒पानाः॑ ।
च॑मू॒षदः
चम॒साः
इ॑न्द्र॒पानाः
।
च॑मू॒षद॑श्
चम॒सा
इ॑न्द्र॒पानाः
।
Halfverse: c
व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ।।
व्य॑श्नुहि त॒र्पया॒ काम॑मेषाम्
वि
अ॑श्नुहि
त॒र्पय+
काम॑म्
एषाम्
वि
अ॑श्नुहि
त॒र्पया
काम॑म्
एषाम्
Halfverse: d
अथा॒ मनो॑ वसु॒देया॑य कृष्व ।।
अथ+
मनः
वसु॒देया॑य
कृष्व
।।
अथा
मनो
वसु॒देया॑य
कृष्व
।।
Verse: 10
Halfverse: a
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो
अ॒पाम्
अतिष्ठत्
ध॒रुण॑ह्वरम्
तमः
अ॒पाम्
अतिष्ठद्
ध॒रुण॑ह्वरं
तमो
Halfverse: b
ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
अ॒न्तर्
वृ॒त्रस्य
ज॒ठरे॑षु
पर्व॑तः
।
अ॒न्तर्
वृ॒त्रस्य
ज॒ठरे॑षु
पर्व॑तः
।
Halfverse: c
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ।।
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता
अ॒भि
ई॑म्
इन्द्रः
न॒द्यः
व॒व्रिणा
हि॒ताः
अ॒भीम्
इन्द्रो
न॒दियो
व॒व्रिणा
हि॒ता
Halfverse: d
विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ।।
विश्वाः
अनु॒ष्ठाः
प्र॑व॒णेषु
जिघ्नते
।।
विश्वा
अनु॒ष्ठाः
प्र॑व॒णेषु
जिघ्नते
।।
Verse: 11
Halfverse: a
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे
स
शेवृ॑धम्
अधि
धाः
द्यु॒म्नम्
अ॒स्मे
स
शेवृ॑धम्
अधि
धा
द्यु॒म्नम्
अ॒स्मे
Halfverse: b
महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
महि
क्ष॒त्रम्
जना॒षाट्
इन्द्र
तव्य॑म्
।
महि
क्ष॒त्रं
ज॑ना॒षाळ्
इन्द्र
तव्य॑म्
।
Halfverse: c
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ।।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्
रक्ष+
च
नः
म॒घोनः
पा॒हि
सू॒रीन्
रक्षा
च
नो
म॒घोनः
पा॒हि
सू॒रीन्
Halfverse: d
रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ।।
रा॒ये
च
नः
स्वप॒त्यै
इ॒षे
धाः
।।
रा॒ये
च
नः
सुअप॒त्या
इ॒षे
धाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.