TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 54
Previous part

Hymn: 54 
Verse: 1 
Halfverse: a    मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे॑ ।
   
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि
   
मा नः अ॒स्मिन् मघवन् पृ॒त्सु अंह॑सि
   
मा नो अ॒स्मिन् मघवन् पृ॒त्सु अंह॑सि

Halfverse: b    
न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे॑ ।
   
न॒हि ते अन्तः शव॑सः परी॒णशे
   
न॒हि ते अन्तः शव॑सः परी॒णशे

Halfverse: c    
अक्र॑न्दयो न॒द्यो॒ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ।।
   
अक्र॑न्दयो न॒द्यो॒ रोरु॑व॒द्वना
   
अक्र॑न्दयः न॒द्यः रोरु॑वत् वना
   
अक्र॑न्दयो न॒दियो रोरु॑वद् वना

Halfverse: d    
क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ।।
   
क॒था क्षो॒णीः भि॒यसा सम् आरत ।।
   
क॒था क्षो॒णीर् भि॒यसा सम् आरत ।।


Verse: 2 
Halfverse: a    
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्र॑म्म॒हय॑न्न॒भि ष्टु॑हि ।
   
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते
   
अर्च+ श॒क्राय शा॒किने शची॑वते
   
अर्चा श॒क्राय शा॒किने शची॑वते

Halfverse: b    
शृ॒ण्वन्त॒मिन्द्र॑म्म॒हय॑न्न॒भि ष्टु॑हि ।
   
शृ॒ण्वन्त॑म् इन्द्र॑म् म॒हय॑न् अ॒भि स्तु॑हि
   
शृ॒ण्वन्त॑म् इन्द्र॑म् म॒हय॑न्न् अ॒भि ष्टु॑हि

Halfverse: c    
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ।।
   
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे
   
यः धृ॒ष्णुना शव॑सा रोद॑सी उ॒भे
   
यो धृ॒ष्णुना शव॑सा रोद॑सी उ॒भे

Halfverse: d    
वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ।।
   
वृषा वृष॒त्वा वृ॑ष॒भः न्यृ॒ञ्जते ।।
   
वृषा वृष॒त्वा वृ॑ष॒भो निऋ॒ञ्जते ।।


Verse: 3 
Halfverse: a    
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं॒ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
   
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं॒ वचः
   
अर्च+ दि॒वे बृ॑ह॒ते शू॒ष्य॑म् वचः
   
अर्चा दि॒वे बृ॑ह॒ते शू॒षियं वचः

Halfverse: b    
स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
   
स्वक्ष॑त्रम् यस्य धृष॒तः धृ॒षत् मनः
   
स्वक्ष॑त्रं यस्य धृष॒तो धृ॒षन् मनः

Halfverse: c    
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ।।
   
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः
   
बृ॒हच्छ्र॑वाः असु॑रः ब॒र्हणा कृ॒तः
   
बृ॒हच्छ्र॑वा असु॑रो ब॒र्हणा कृ॒तः

Halfverse: d    
पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ।।
   
पु॒रः हरि॑भ्याम् वृष॒भः रथः हि सः ।।
   
पु॒रो हरि॑भ्यां वृष॒भो रथो हि षः ।।


Verse: 4 
Halfverse: a    
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒यो ऽव॒ त्मना॑ धृष॒ता शम्ब॑रम्भिनत् ।
   
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒यो
   
त्वम् दि॒वः बृ॑ह॒तः सानु कोपयः
   
तु॒वं दि॒वो बृ॑ह॒तः सानु कोपयो

Halfverse: b    
ऽव॒ त्मना॑ धृष॒ता शम्ब॑रम्भिनत् ।
   
अव त्मना धृष॒ता शम्ब॑रम् भिनत्
   
अव त्मना धृष॒ता शम्ब॑रम् भिनत्

Halfverse: c    
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनि॑म्पृत॒न्यसि॑ ।।
   
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्
   
यत् मा॒यिनः व्र॒न्दिनः म॒न्दिना धृ॒षत्
   
यन् मा॒यिनो व्र॒न्दिनो म॒न्दिना धृ॒षच्

Halfverse: d    
छि॒तां गभ॑स्तिम॒शनि॑म्पृत॒न्यसि॑ ।।
   
शि॒ताम् गभ॑स्तिम् अ॒शनि॑म् पृत॒न्यसि ।।
   
छि॒तां गभ॑स्तिम् अ॒शनि॑म् पृत॒न्यसि ।।


Verse: 5 
Halfverse: a    
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
   
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि
   
नि यत् वृ॒णक्षि श्वस॒नस्य मू॒र्धनि
   
नि यद् वृ॒णक्षि श्वस॒नस्य मू॒र्धनि

Halfverse: b    
शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
   
शुष्ण॑स्य चित् व्र॒न्दिनः रोरु॑वत् वना
   
शुष्ण॑स्य चिद् व्र॒न्दिनो रोरु॑वद् वना

Halfverse: c    
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ।।
   
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता
   
प्रा॒चीने॑न मन॑सा ब॒र्हणा॑वता
   
प्रा॒चीने॑न मन॑सा ब॒र्हणा॑वता

Halfverse: d    
यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ।।
   
यत् अ॒द्य+ चि॑त् कृ॒णवः कः त्वा परि ।।
   
यद् अ॒द्या चि॑त् कृ॒णवः कस् तुवा परि ।।


Verse: 6 
Halfverse: a    
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
   
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं
   
त्वम् आविथ नर्य॑म् तु॒र्वश॑म् यदु॑म्
   
त्वम् आविथ नरि॑यं तु॒र्वशं यदुं

Halfverse: b    
त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
   
त्वम् तु॒र्वीति॑म् व॒य्य॑म् शतक्रतो
   
तु॒वं तु॒र्वीतिं व॒यियं शतक्रतो

Halfverse: c    
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वम्पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ।।
   
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने
   
त्वम् रथ॑म् एत॑शम् कृत्व्ये धने
   
तु॒वं रथ॑म् एत॑शं कृत्वि॑ये धने

Halfverse: d    
त्वम्पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ।।
   
त्वम् पुरः नव॒तिम् दम्भयः नव ।।
   
तु॒वम् पुरो नव॒तिं द॑म्भयो नव ।।


Verse: 7 
Halfverse: a    
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
   
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो
   
घ+ राजा सत्प॑तिः शूशुवत् जनः
   
घा राजा सत्प॑तिः शूशुवज् जनो

Halfverse: b    
रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
   
रा॒तह॑व्यः प्रति यः शास॑म् इन्व॑ति
   
रा॒तह॑व्यः प्रति यः शास॑म् इन्व॑ति

Halfverse: c    
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ।।
   
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा
   
उ॒क्था वा यः अ॑भिगृ॒णाति राध॑सा
   
उ॒क्था वा यो अ॑भिगृ॒णाति राध॑सा

Halfverse: d    
दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ।।
   
दानुः अस्मै उप॑रा पिन्वते दि॒वः ।।
   
दानु॑र् अस्मा उप॑रा पिन्वते दि॒वः ।।


Verse: 8 
Halfverse: a    
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
   
अस॑मं क्ष॒त्रमस॑मा मनी॒षा
   
अस॑मम् क्ष॒त्रम् अस॑मा मनी॒षा
   
अस॑मं क्ष॒त्रम् अस॑मा मनी॒षा

Halfverse: b    
प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
   
प्र सो॑म॒पाः अप॑सा सन्तु नेमे
   
प्र सो॑म॒पा अप॑सा सन्तु नेमे

Halfverse: c    
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ।।
   
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति
   
ये ते इन्द्र द॒दुषः व॒र्धय॑न्ति
   
ये इन्द्र द॒दुषो व॒र्धय॑न्ति

Halfverse: d    
महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ।।
   
महि क्ष॒त्रम् स्थवि॑रम् वृष्ण्य॑म् ।।
   
महि क्ष॒त्रं स्थवि॑रं वृष्णि॑यं ।।


Verse: 9 
Halfverse: a    
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पानाः॑ ।
   
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्
   
तुभ्य इत् ए॒ते ब॑हु॒लाः अद्रि॑दुग्धाः
   
तुभ्येद् ए॒ते ब॑हु॒ला अद्रि॑दुग्धाश्

Halfverse: b    
चमू॒षद॑श्चम॒सा इ॑न्द्र॒पानाः॑ ।
   
च॑मू॒षदः चम॒साः इ॑न्द्र॒पानाः
   
च॑मू॒षद॑श् चम॒सा इ॑न्द्र॒पानाः

Halfverse: c    
व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ।।
   
व्य॑श्नुहि त॒र्पया॒ काम॑मेषाम्
   
वि अ॑श्नुहि त॒र्पय+ काम॑म् एषाम्
   
वि अ॑श्नुहि त॒र्पया काम॑म् एषाम्

Halfverse: d    
अथा॒ मनो॑ वसु॒देया॑य कृष्व ।।
   
अथ+ मनः वसु॒देया॑य कृष्व ।।
   
अथा मनो वसु॒देया॑य कृष्व ।।


Verse: 10 
Halfverse: a    
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
   
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो
   
अ॒पाम् अतिष्ठत् ध॒रुण॑ह्वरम् तमः
   
अ॒पाम् अतिष्ठद् ध॒रुण॑ह्वरं तमो

Halfverse: b    
ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
   
अ॒न्तर् वृ॒त्रस्य ज॒ठरे॑षु पर्व॑तः
   
अ॒न्तर् वृ॒त्रस्य ज॒ठरे॑षु पर्व॑तः

Halfverse: c    
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ।।
   
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता
   
अ॒भि ई॑म् इन्द्रः न॒द्यः व॒व्रिणा हि॒ताः
   
अ॒भीम् इन्द्रो न॒दियो व॒व्रिणा हि॒ता

Halfverse: d    
विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ।।
   
विश्वाः अनु॒ष्ठाः प्र॑व॒णेषु जिघ्नते ।।
   
विश्वा अनु॒ष्ठाः प्र॑व॒णेषु जिघ्नते ।।


Verse: 11 
Halfverse: a    
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
   
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे
   
शेवृ॑धम् अधि धाः द्यु॒म्नम् अ॒स्मे
   
शेवृ॑धम् अधि धा द्यु॒म्नम् अ॒स्मे

Halfverse: b    
महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
   
महि क्ष॒त्रम् जना॒षाट् इन्द्र तव्य॑म्
   
महि क्ष॒त्रं ज॑ना॒षाळ् इन्द्र तव्य॑म्

Halfverse: c    
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ।।
   
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्
   
रक्ष+ नः म॒घोनः पा॒हि सू॒रीन्
   
रक्षा नो म॒घोनः पा॒हि सू॒रीन्

Halfverse: d    
रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ।।
   
रा॒ये नः स्वप॒त्यै इ॒षे धाः ।।
   
रा॒ये नः सुअप॒त्या इ॒षे धाः ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.