TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 55
Hymn: 55
Verse: 1
Halfverse: a
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ
दि॒वः
चि॑त्
अस्य
वरि॒मा
वि
प॑प्रथे
दि॒वश्
चिद्
अस्य
वरि॒मा
वि
प॑प्रथ
Halfverse: b
इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
इन्द्र॑म्
न
म॒ह्ना
पृ॑थि॒वी
च॒न
प्रति
।
इन्द्रं
न
म॒ह्ना
पृ॑थि॒वी
च॒न
प्रति
।
Halfverse: c
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ।।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः
भी॒मः
तुवि॑ष्मान्
चर्ष॒णिभ्यः
आत॒पः
भी॒मस्
तुवि॑ष्माञ्
चर्ष॒णिभ्य
आत॒पः
Halfverse: d
शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ।।
शिशी॑ते
वज्र॑म्
तेज॑से
न
वंस॑गः
।।
शिशी॑ते
वज्रं
तेज॑से
न
वंस॑गः
।।
Verse: 2
Halfverse: a
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः
सः
।!।
अ॑र्ण॒वः
न
न॒द्यः
समु॒द्रियः
सो
अ॑र्ण॒वो
न
न॒दियः
समु॒द्रियः
Halfverse: b
प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
प्रति
गृभ्णाति
विश्रि॑ताः
वरी॑मभिः
।
प्रति
गृभ्णाति
विश्रि॑ता
वरी॑मभिः
।
Halfverse: c
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ।।
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते
इन्द्रः
सोम॑स्य
पी॒तये
वृषायते
इन्द्रः
सोम॑स्य
पी॒तये
वृषायते
Halfverse: d
स॒नात्स यु॒ध्म ओज॑सा पनस्यते ।।
स॒नात्
स
यु॒ध्मः
ओज॑सा
पनस्यते
।।
स॒नात्
स
यु॒ध्म
ओज॑सा
पनस्यते
।।
Verse: 3
Halfverse: a
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से
त्वम्
तम्
इन्द्र
पर्व॑तम्
न
भोज॑से
तु॒वं
तम्
इन्द्र
पर्व॑तं
न
भोज॑से
Halfverse: b
म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
म॒हः
नृ॒म्णस्य
धर्म॑णाम्
इरज्यसि
।
म॒हो
नृ॒म्णस्य
धर्म॑णाम्
इरज्यसि
।
Halfverse: c
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते
प्र
वी॒र्ये॑ण
दे॒वता
अति
चेकिते
प्र
वी॒रिये॑ण
दे॒वताति
चेकिते
Halfverse: d
विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।
विश्व॑स्मै
उ॒ग्रः
कर्म॑णे
पु॒रोहि॑तः
।।
विश्व॑स्मा
उ॒ग्रः
कर्म॑णे
पु॒रोहि॑तः
।।
Verse: 4
Halfverse: a
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
स इद्वने॑ नम॒स्युभि॑र्वचस्यते
सः
।!।
इत्
वने
नम॒स्युभिः
वचस्यते
स
इद्
वने
नम॒स्युभि॑र्
वचस्यते
Halfverse: b
चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
चारु
जने॑षु
प्रब्रुवा॒णः
इ॑न्द्रि॒यम्
।
चारु
जने॑षु
प्रब्रुवा॒ण
इ॑न्द्रि॒यम्
।
Halfverse: c
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेना॑म्म॒घवा॒ यदिन्व॑ति ।।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा
वृषा
छन्दुः
भवति
हर्य॒तः
वृषा
वृषा
छन्दु॑र्
भवति
हर्य॒तो
वृषा
Halfverse: d
क्षेमे॑ण॒ धेना॑म्म॒घवा॒ यदिन्व॑ति ।।
क्षेमे॑ण
धेना॑म्
म॒घवा
यत्
इन्व॑ति
।।
क्षेमे॑ण
धेना॑म्
म॒घवा
यद्
इन्व॑ति
।।
Verse: 5
Halfverse: a
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना
सः
।!।
इत्
म॒हानि
समि॒थानि
म॒ज्मना
स
इन्
म॒हानि
समि॒थानि
म॒ज्मना
Halfverse: b
कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
कृ॒णोति
यु॒ध्मः
ओज॑सा
जने॑भ्यः
।
कृ॒णोति
यु॒ध्म
ओज॑सा
जने॑भियः
।
Halfverse: c
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ।।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत
अध+
च॒न
श्रत्
दधति
त्विषी॑मते
अधा
च॒न
श्रद्
दधति
त्विषी॑मत
Halfverse: d
इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ।।
इन्द्रा॑य
वज्र॑म्
नि॒घनि॑घ्नते
व॒धम्
।।
इन्द्रा॑य
वज्रं
नि॒घनि॑घ्नते
व॒धम्
।।
Verse: 6
Halfverse: a
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा
स
हि
श्र॑व॒स्युः
सद॑नानि
कृ॒त्रिमा
स
हि
श्र॑व॒स्युः
सद॑नानि
कृ॒त्रिमा
Halfverse: b
क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
क्ष्म॒या
वृ॑धा॒नः
ओज॑सा
विना॒शय॑न्
।
क्ष्म॒या
वृ॑धा॒न
ओज॑सा
विना॒शय॑न्
।
Halfverse: c
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वे ऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ।।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वे
ज्योतीं॑षि
कृ॒ण्वन्
अवृ॒काणि
यज्य॑वे
ज्योतीं॑षि
कृ॒ण्वन्न्
अवृ॒काणि
यज्य॑वे
Halfverse: d
ऽव सु॒क्रतुः॒ सर्त वाअ॒पः सृ॑जत् ।।
अव
सु॒क्रतुः
सर्त॒वै
अ॒पः
सृ॑जत्
।।
अव
सु॒क्रतुः
सर्त॒वा
अ॒पः
सृ॑जत्
।।
Verse: 7
Halfverse: a
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते
दा॒नाय
मनः
सोमपावन्
अस्तु
ते
दा॒नाय
मनः
सोमपावन्
अस्तु
ते
Halfverse: b
ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
अ॒र्वाञ्चा
हरी
वन्दनश्रुत्
आ
कृ॑धि
।
अ॒र्वाञ्चा
हरी
वन्दनश्रुद्
आ
कृ॑धि
।
Halfverse: c
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ।।
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते
यमि॑ष्ठासः
सार॑थयः
ये
इ॑न्द्र
ते
यमि॑ष्ठासः
सार॑थयो
य
इ॑न्द्र
ते
Halfverse: d
न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ।।
न
त्वा
केताः
आ
द॑भ्नुवन्ति
भूर्ण॑यः
।।
न
त्वा
केता
आ
द॑भ्नुवन्ति
भूर्ण॑यः
।।
Verse: 8
Halfverse: a
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ऴं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑योर्
अप्र॑क्षितम्
वसु
बिभर्षि
हस्त॑योः
अप्र॑क्षितं
वसु
बिभर्षि
हस्त॑योर्
Halfverse: b
अषा॑ऴं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
अषा॑ऴम्
सहः
त॒न्वि
श्रु॒तः
द॑धे
।
अषा॑ऴं
सह॑स्
त॒नुवि
श्रु॒तो
द॑धे
।
Halfverse: c
आवृ॑तासो ऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ।।
आवृ॑तासो ऽव॒तासो॒ न क॒र्तृभि॑स्
आवृ॑तासः
अव॒तासः
न
क॒र्तृभिः
आवृ॑तासो
अव॒तासो
न
क॒र्तृभि॑स्
Halfverse: d
त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ।।
त॒नूषु
ते
क्रत॑वः
इन्द्र
भूर॑यः
।।
त॒नूषु
ते
क्रत॑व
इन्द्र
भूर॑यः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.