TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 55
Previous part

Hymn: 55 
Verse: 1 
Halfverse: a    दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
   
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ
   
दि॒वः चि॑त् अस्य वरि॒मा वि प॑प्रथे
   
दि॒वश् चिद् अस्य वरि॒मा वि प॑प्रथ

Halfverse: b    
इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
   
इन्द्र॑म् म॒ह्ना पृ॑थि॒वी च॒न प्रति
   
इन्द्रं म॒ह्ना पृ॑थि॒वी च॒न प्रति

Halfverse: c    
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ।।
   
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः
   
भी॒मः तुवि॑ष्मान् चर्ष॒णिभ्यः आत॒पः
   
भी॒मस् तुवि॑ष्माञ् चर्ष॒णिभ्य आत॒पः

Halfverse: d    
शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ।।
   
शिशी॑ते वज्र॑म् तेज॑से वंस॑गः ।।
   
शिशी॑ते वज्रं तेज॑से वंस॑गः ।।


Verse: 2 
Halfverse: a    
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
   
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः
   
सः ।!। अ॑र्ण॒वः न॒द्यः समु॒द्रियः
   
सो अ॑र्ण॒वो न॒दियः समु॒द्रियः

Halfverse: b    
प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
   
प्रति गृभ्णाति विश्रि॑ताः वरी॑मभिः
   
प्रति गृभ्णाति विश्रि॑ता वरी॑मभिः

Halfverse: c    
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ।।
   
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते
   
इन्द्रः सोम॑स्य पी॒तये वृषायते
   
इन्द्रः सोम॑स्य पी॒तये वृषायते

Halfverse: d    
स॒नात्स यु॒ध्म ओज॑सा पनस्यते ।।
   
स॒नात् यु॒ध्मः ओज॑सा पनस्यते ।।
   
स॒नात् यु॒ध्म ओज॑सा पनस्यते ।।


Verse: 3 
Halfverse: a    
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
   
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से
   
त्वम् तम् इन्द्र पर्व॑तम् भोज॑से
   
तु॒वं तम् इन्द्र पर्व॑तं भोज॑से

Halfverse: b    
म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
   
म॒हः नृ॒म्णस्य धर्म॑णाम् इरज्यसि
   
म॒हो नृ॒म्णस्य धर्म॑णाम् इरज्यसि

Halfverse: c    
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।
   
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते
   
प्र वी॒र्ये॑ण दे॒वता अति चेकिते
   
प्र वी॒रिये॑ण दे॒वताति चेकिते

Halfverse: d    
विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।
   
विश्व॑स्मै उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।
   
विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ।।


Verse: 4 
Halfverse: a    
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
   
स इद्वने॑ नम॒स्युभि॑र्वचस्यते
   
सः ।!। इत् वने नम॒स्युभिः वचस्यते
   
इद् वने नम॒स्युभि॑र् वचस्यते

Halfverse: b    
चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
   
चारु जने॑षु प्रब्रुवा॒णः इ॑न्द्रि॒यम्
   
चारु जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम्

Halfverse: c    
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेना॑म्म॒घवा॒ यदिन्व॑ति ।।
   
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा
   
वृषा छन्दुः भवति हर्य॒तः वृषा
   
वृषा छन्दु॑र् भवति हर्य॒तो वृषा

Halfverse: d    
क्षेमे॑ण॒ धेना॑म्म॒घवा॒ यदिन्व॑ति ।।
   
क्षेमे॑ण धेना॑म् म॒घवा यत् इन्व॑ति ।।
   
क्षेमे॑ण धेना॑म् म॒घवा यद् इन्व॑ति ।।


Verse: 5 
Halfverse: a    
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
   
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना
   
सः ।!। इत् म॒हानि समि॒थानि म॒ज्मना
   
इन् म॒हानि समि॒थानि म॒ज्मना

Halfverse: b    
कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
   
कृ॒णोति यु॒ध्मः ओज॑सा जने॑भ्यः
   
कृ॒णोति यु॒ध्म ओज॑सा जने॑भियः

Halfverse: c    
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ।।
   
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत
   
अध+ च॒न श्रत् दधति त्विषी॑मते
   
अधा च॒न श्रद् दधति त्विषी॑मत

Halfverse: d    
इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ।।
   
इन्द्रा॑य वज्र॑म् नि॒घनि॑घ्नते व॒धम् ।।
   
इन्द्रा॑य वज्रं नि॒घनि॑घ्नते व॒धम् ।।


Verse: 6 
Halfverse: a    
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
   
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा
   
हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा
   
हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा

Halfverse: b    
क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
   
क्ष्म॒या वृ॑धा॒नः ओज॑सा विना॒शय॑न्
   
क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न्

Halfverse: c    
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वे ऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ।।
   
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वे
   
ज्योतीं॑षि कृ॒ण्वन् अवृ॒काणि यज्य॑वे
   
ज्योतीं॑षि कृ॒ण्वन्न् अवृ॒काणि यज्य॑वे

Halfverse: d    
ऽव सु॒क्रतुः॒ सर्त वाअ॒पः सृ॑जत् ।।
   
अव सु॒क्रतुः सर्त॒वै अ॒पः सृ॑जत् ।।
   
अव सु॒क्रतुः सर्त॒वा अ॒पः सृ॑जत् ।।


Verse: 7 
Halfverse: a    
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
   
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते
   
दा॒नाय मनः सोमपावन् अस्तु ते
   
दा॒नाय मनः सोमपावन् अस्तु ते

Halfverse: b    
ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
   
अ॒र्वाञ्चा हरी वन्दनश्रुत् कृ॑धि
   
अ॒र्वाञ्चा हरी वन्दनश्रुद् कृ॑धि

Halfverse: c    
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ।।
   
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते
   
यमि॑ष्ठासः सार॑थयः ये इ॑न्द्र ते
   
यमि॑ष्ठासः सार॑थयो इ॑न्द्र ते

Halfverse: d    
न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ।।
   
त्वा केताः द॑भ्नुवन्ति भूर्ण॑यः ।।
   
त्वा केता द॑भ्नुवन्ति भूर्ण॑यः ।।


Verse: 8 
Halfverse: a    
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ऴं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
   
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑योर्
   
अप्र॑क्षितम् वसु बिभर्षि हस्त॑योः
   
अप्र॑क्षितं वसु बिभर्षि हस्त॑योर्

Halfverse: b    
अषा॑ऴं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
   
अषा॑ऴम् सहः त॒न्वि श्रु॒तः द॑धे
   
अषा॑ऴं सह॑स् त॒नुवि श्रु॒तो द॑धे

Halfverse: c    
आवृ॑तासो ऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ।।
   
आवृ॑तासो ऽव॒तासो॒ न क॒र्तृभि॑स्
   
आवृ॑तासः अव॒तासः क॒र्तृभिः
   
आवृ॑तासो अव॒तासो क॒र्तृभि॑स्

Halfverse: d    
त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ।।
   
त॒नूषु ते क्रत॑वः इन्द्र भूर॑यः ।।
   
त॒नूषु ते क्रत॑व इन्द्र भूर॑यः ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.