TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 56
Previous part

Hymn: 56 
Verse: 1 
Halfverse: a    ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषो ऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
   
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषो
   
ए॒ष प्र पू॒र्वीः अव तस्य च॒म्रिषः
   
ए॒ष प्र पू॒र्वीर् अव तस्य च॒म्रिषो

Halfverse: b    
ऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
   
अत्यः योषा॑म् उत् अयंस्त भु॒र्वणिः
   
अत्यो योषा॑म् उद् अयंस्त भु॒र्वणिः

Halfverse: c    
दक्ष॑म्म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ।।
   
दक्ष॑म्म॒हे पा॑ययते हिर॒ण्ययं
   
दक्ष॑म् म॒हे पा॑ययते हिर॒ण्यय॑म्
   
दक्ष॑म् म॒हे पा॑ययते हिर॒ण्ययं

Halfverse: d    
रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ।।
   
रथ॑म् आ॒वृत्य+ हरि॑योगम् ऋभ्व॑सम् ।।
   
रथ॑म् आ॒वृत्या हरि॑योगम् ऋभ्व॑सम् ।।


Verse: 2 
Halfverse: a    
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
   
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः
   
तम् गू॒र्तयः नेम॒न्निषः परी॑णसः
   
तं गू॒र्तयो नेम॒न्निषः परी॑णसः

Halfverse: b    
समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
   
स॑मु॒द्रम् सं॒चर॑णे सनि॒ष्यवः
   
स॑मु॒द्रं सं॒चर॑णे सनि॒ष्यवः

Halfverse: c    
पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ।।
   
पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो
   
पति॑म् दक्ष॑स्य वि॒दथ॑स्य नु+ सहः
   
पतिं दक्ष॑स्य वि॒दथ॑स्य नू सहो

Halfverse: d    
गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ।।
   
गि॒रिम् वे॒नाः अधि रोह तेज॑सा ।।
   
गि॒रिं वे॒ना अधि रोह तेज॑सा ।।


Verse: 3 
Halfverse: a    
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
   
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये
   
तु॒र्वणिः म॒हान् अरे॒णु पौंस्ये
   
तु॒र्वणि॑र् म॒हाँ अ॑रे॒णु पौंसि॑ये

Halfverse: b    
गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
   
गि॒रेः भृ॒ष्टिः भ्रा॑जते तु॒जा शवः
   
गि॒रेर् भृ॒ष्टिर् भ्रा॑जते तु॒जा शवः

Halfverse: c    
येन॒ शुष्ण॑म्मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ।।
   
येन॒ शुष्ण॑म्मा॒यिन॑माय॒सो मदे
   
येन शुष्ण॑म् मा॒यिन॑म् आय॒सः मदे
   
येन शुष्ण॑म् मा॒यिन॑म् आय॒सो मदे

Halfverse: d    
दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ।।
   
दु॒ध्रः आ॒भूषु रा॒मय॑त् नि दाम॑नि ।।
   
दु॒ध्र आ॒भूषु रा॒मय॑न् नि दाम॑नि ।।


Verse: 4 
Halfverse: a    
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
   
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय
   
दे॒वी यदि तवि॑षी त्वावृ॑धा ऊ॒तये
   
दे॒वी यदि तवि॑षी त्वावृ॑धो॒तय

Halfverse: b    
इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
   
इन्द्र॑म् सिष॑क्ति उ॒षस॑म् सूर्यः
   
इन्द्रं सिष॑क्ति उ॒षसं सूरि॑यः

Halfverse: c    
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुम्बृ॒हद॑र्हरि॒ष्वणिः॑ ।।
   
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम
   
यः धृ॒ष्णुना शव॑सा बाध॑ते तमः
   
यो धृ॒ष्णुना शव॑सा बाध॑ते तम

Halfverse: d    
इय॑र्ति रे॒णुम्बृ॒हद॑र्हरि॒ष्वणिः॑ ।।
   
इय॑र्ति रे॒णुम् बृ॒हत् अर्हरि॒ष्वणिः ।।
   
इय॑र्ति रे॒णुम् बृ॒हद् अर्हरि॒ष्वणिः ।।


Verse: 5 
Halfverse: a    
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो ऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
   
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो
   
वि यत् ति॒रः ध॒रुण॑म् अच्यु॑तम् रजः
   
वि यत् ति॒रो ध॒रुण॑म् अच्यु॑तं रजो

Halfverse: b    
ऽतिष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
   
अति॑ष्ठिपः दि॒वः आता॑सु ब॒र्हणा
   
अति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा

Halfverse: c    
स्व॑र्मीऴे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पाऔ॑ब्जो अर्ण॒वम् ।।
   
स्व॑र्मीऴे॒ यन्मद॑ इन्द्र॒ हर्ष्या
   
स्व॑र्मीऴे यत् मदे इन्द्र हर्ष्या
   
सुव॑र्मीऴे यन् मद इन्द्र हर्षि॑या

Halfverse: d    
अह॑न्वृ॒त्रं निर॒पाऔ॑ब्जो अर्ण॒वम् ।।
   
अह॑न् वृ॒त्रम् निः अ॒पाम् औब्जः अर्ण॒वम् ।।
   
अह॑न् वृ॒त्रं निर् अ॒पाम् औब्जो अर्ण॒वम् ।।


Verse: 6 
Halfverse: a    
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
   
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा
   
त्वम् दि॒वः ध॒रुण॑म् धिषे ओज॑सा
   
तु॒वं दि॒वो ध॒रुणं धिष ओज॑सा

Halfverse: b    
पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
   
पृ॑थि॒व्याः इ॑न्द्र सद॑नेषु माहि॑नः
   
पृ॑थि॒व्या इ॑न्द्र सद॑नेषु माहि॑नः

Halfverse: c    
त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ।।
   
त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो
   
त्वम् सु॒तस्य मदे अरिणाः अ॒पः
   
तु॒वं सु॒तस्य मदे अरिणा अ॒पो

Halfverse: d    
वि ।!। वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ।।
   
वि वृ॒त्रस्य स॒मया पा॒ष्या अरुजः ।।
   
वि वृ॒त्रस्य स॒मया पा॒षिया॑रुजः ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.