TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 56
Hymn: 56
Verse: 1
Halfverse: a
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषो ऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषो
ए॒ष
प्र
पू॒र्वीः
अव
तस्य
च॒म्रिषः
ए॒ष
प्र
पू॒र्वीर्
अव
तस्य
च॒म्रिषो
Halfverse: b
ऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
अत्यः
न
योषा॑म्
उत्
अयंस्त
भु॒र्वणिः
।
अत्यो
न
योषा॑म्
उद्
अयंस्त
भु॒र्वणिः
।
Halfverse: c
दक्ष॑म्म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ।।
दक्ष॑म्म॒हे पा॑ययते हिर॒ण्ययं
दक्ष॑म्
म॒हे
पा॑ययते
हिर॒ण्यय॑म्
दक्ष॑म्
म॒हे
पा॑ययते
हिर॒ण्ययं
Halfverse: d
रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ।।
रथ॑म्
आ॒वृत्य+
हरि॑योगम्
ऋभ्व॑सम्
।।
रथ॑म्
आ॒वृत्या
हरि॑योगम्
ऋभ्व॑सम्
।।
Verse: 2
Halfverse: a
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः
तम्
गू॒र्तयः
नेम॒न्निषः
परी॑णसः
तं
गू॒र्तयो
नेम॒न्निषः
परी॑णसः
Halfverse: b
समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
स॑मु॒द्रम्
न
सं॒चर॑णे
सनि॒ष्यवः
।
स॑मु॒द्रं
न
सं॒चर॑णे
सनि॒ष्यवः
।
Halfverse: c
पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ।।
पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो
पति॑म्
दक्ष॑स्य
वि॒दथ॑स्य
नु+
सहः
पतिं
दक्ष॑स्य
वि॒दथ॑स्य
नू
सहो
Halfverse: d
गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ।।
गि॒रिम्
न
वे॒नाः
अधि
रोह
तेज॑सा
।।
गि॒रिं
न
वे॒ना
अधि
रोह
तेज॑सा
।।
Verse: 3
Halfverse: a
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये
स
तु॒र्वणिः
म॒हान्
अरे॒णु
पौंस्ये
स
तु॒र्वणि॑र्
म॒हाँ
अ॑रे॒णु
पौंसि॑ये
Halfverse: b
गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
गि॒रेः
भृ॒ष्टिः
न
भ्रा॑जते
तु॒जा
शवः
।
गि॒रेर्
भृ॒ष्टिर्
न
भ्रा॑जते
तु॒जा
शवः
।
Halfverse: c
येन॒ शुष्ण॑म्मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ।।
येन॒ शुष्ण॑म्मा॒यिन॑माय॒सो मदे
येन
शुष्ण॑म्
मा॒यिन॑म्
आय॒सः
मदे
येन
शुष्ण॑म्
मा॒यिन॑म्
आय॒सो
मदे
Halfverse: d
दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ।।
दु॒ध्रः
आ॒भूषु
रा॒मय॑त्
नि
दाम॑नि
।।
दु॒ध्र
आ॒भूषु
रा॒मय॑न्
नि
दाम॑नि
।।
Verse: 4
Halfverse: a
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय
दे॒वी
यदि
तवि॑षी
त्वावृ॑धा
ऊ॒तये
दे॒वी
यदि
तवि॑षी
त्वावृ॑धो॒तय
Halfverse: b
इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
इन्द्र॑म्
सिष॑क्ति
उ॒षस॑म्
न
सूर्यः
।
इन्द्रं
सिष॑क्ति
उ॒षसं
न
सूरि॑यः
।
Halfverse: c
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुम्बृ॒हद॑र्हरि॒ष्वणिः॑ ।।
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम
यः
धृ॒ष्णुना
शव॑सा
बाध॑ते
तमः
यो
धृ॒ष्णुना
शव॑सा
बाध॑ते
तम
Halfverse: d
इय॑र्ति रे॒णुम्बृ॒हद॑र्हरि॒ष्वणिः॑ ।।
इय॑र्ति
रे॒णुम्
बृ॒हत्
अर्हरि॒ष्वणिः
।।
इय॑र्ति
रे॒णुम्
बृ॒हद्
अर्हरि॒ष्वणिः
।।
Verse: 5
Halfverse: a
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो ऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो
वि
यत्
ति॒रः
ध॒रुण॑म्
अच्यु॑तम्
रजः
वि
यत्
ति॒रो
ध॒रुण॑म्
अच्यु॑तं
रजो
Halfverse: b
ऽतिष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
अति॑ष्ठिपः
दि॒वः
आता॑सु
ब॒र्हणा
।
अति॑ष्ठिपो
दि॒व
आता॑सु
ब॒र्हणा
।
Halfverse: c
स्व॑र्मीऴे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पाऔ॑ब्जो अर्ण॒वम् ।।
स्व॑र्मीऴे॒ यन्मद॑ इन्द्र॒ हर्ष्या
स्व॑र्मीऴे
यत्
मदे
इन्द्र
हर्ष्या
सुव॑र्मीऴे
यन्
मद
इन्द्र
हर्षि॑या
Halfverse: d
अह॑न्वृ॒त्रं निर॒पाऔ॑ब्जो अर्ण॒वम् ।।
अह॑न्
वृ॒त्रम्
निः
अ॒पाम्
औब्जः
अर्ण॒वम्
।।
अह॑न्
वृ॒त्रं
निर्
अ॒पाम्
औब्जो
अर्ण॒वम्
।।
Verse: 6
Halfverse: a
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा
त्वम्
दि॒वः
ध॒रुण॑म्
धिषे
ओज॑सा
तु॒वं
दि॒वो
ध॒रुणं
धिष
ओज॑सा
Halfverse: b
पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
पृ॑थि॒व्याः
इ॑न्द्र
सद॑नेषु
माहि॑नः
।
पृ॑थि॒व्या
इ॑न्द्र
सद॑नेषु
माहि॑नः
।
Halfverse: c
त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ।।
त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो
त्वम्
सु॒तस्य
मदे
अरिणाः
अ॒पः
तु॒वं
सु॒तस्य
मदे
अरिणा
अ॒पो
Halfverse: d
वि ।!। वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ।।
वि
वृ॒त्रस्य
स॒मया
पा॒ष्या
अरुजः
।।
वि
वृ॒त्रस्य
स॒मया
पा॒षिया॑रुजः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.