TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 57
Hymn: 57
Verse: 1
Halfverse: a
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिम्भ॑रे ।
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये
प्र
मंहि॑ष्ठाय
बृह॒ते
बृ॒हद्र॑ये
प्र
मंहि॑ष्ठाय
बृह॒ते
बृ॒हद्र॑ये
Halfverse: b
स॒त्यशु॑ष्माय त॒वसे॑ म॒तिम्भ॑रे ।
स॒त्यशु॑ष्माय
त॒वसे
म॒तिम्
भरे
।
स॒त्यशु॑ष्माय
त॒वसे
म॒तिम्
भरे
।
Halfverse: c
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ।।
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं
अ॒पाम्
इव
प्रव॒णे
यस्य
दु॒र्धर॑म्
अ॒पाम्
इव
प्रव॒णे
यस्य
दु॒र्धरं
Halfverse: d
राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ।।
राधः
वि॒श्वायु
शव॑से
अपा॑वृतम्
।।
राधो
वि॒श्वायु
शव॑से
अपा॑वृतम्
।।
Verse: 2
Halfverse: a
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय
अध
ते
विश्व॑म्
अनु
ह
असत्
इ॒ष्टये
अध
ते
विश्व॑म्
अनु
हासद्
इ॒ष्टय
Halfverse: b
आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
आपः
नि॒म्ना
इ॑व
सव॑ना
ह॒विष्म॑तः
।
आपो
नि॒म्नेव
सव॑ना
ह॒विष्म॑तः
।
Halfverse: c
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ।।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त
यत्
पर्व॑ते
न
स॒मशी॑त
हर्य॒तः
यत्
पर्व॑ते
न
स॒मशी॑त
हर्य॒त
Halfverse: d
इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ।।
इन्द्र॑स्य
वज्रः
श्नथि॑ता
हिर॒ण्ययः
।।
इन्द्र॑स्य
वज्रः
श्नथि॑ता
हिर॒ण्ययः
।।
Verse: 3
Halfverse: a
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र
अ॒स्मै
भी॒माय
नम॑सा
सम्
अध्व॒रे
अ॒स्मै
भी॒माय
नम॑सा
सम्
अध्व॒र
Halfverse: b
उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
उषः
न
शु॑भ्रे
आ
भ॑र+
पनी॑यसे
।
उषो
न
शु॑भ्र
आ
भ॑रा
पनी॑यसे
।
Halfverse: c
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ।।
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं
यस्य
धाम
श्रव॑से
नाम
इन्द्रि॒यम्
यस्य
धाम
श्रव॑से
नाम
इन्द्रि॒यं
Halfverse: d
ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ।।
ज्योतिः
अका॑रि
ह॒रितः
न
अय॑से
।।
ज्योति॑र्
अका॑रि
ह॒रितो
न
अय॑से
।।
Verse: 4
Halfverse: a
इ॒मे त॑ इन्द्र॒ ते व॒यम्पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
इ॒मे त॑ इन्द्र॒ ते व॒यम्पु॑रुष्टुत
इ॒मे
ते
इन्द्र
ते
व॒यम्
पुरुष्टुत
इ॒मे
त
इन्द्र
ते
व॒यम्
पुरुष्टुत
Halfverse: b
ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
ये
त्वा
आ॒रभ्य
चरा॑मसि
प्रभूवसो
।
ये
त्वा॒रभ्य
चरा॑मसि
प्रभूवसो
।
Halfverse: c
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ।।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्
न॒हि
त्वत्
अ॒न्यः
गि॑र्वणः
गिरः
सघ॑त्
न॒हि
त्वद्
अ॒न्यो
गि॑र्वणो
गिरः
सघ॑त्
Halfverse: d
क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ।।
क्षो॒णीः
इ॑व
प्रति
नः
हर्य
तत्
वचः
।।
क्षो॒णीर्
इव
प्रति
नो
हर्य
तद्
वचः
।।
Verse: 5
Halfverse: a
भूरि॑ त इन्द्र वी॒र्यं॒ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
भूरि॑ त इन्द्र वी॒र्यं॒ तव॑ स्मस्य्
भूरि
ते
इन्द्र
वी॒र्य॑म्
तव
स्मसि
भूरि
त
इन्द्र
वी॒रियं
तव
स्मसि
Halfverse: b
अ॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
अ॒स्य
स्तो॒तुः
म॑घवन्
काम॑म्
आ
पृ॑ण
।
अ॒स्य
स्तो॒तुर्
मघवन्
काम॑म्
आ
पृ॑ण
।
Halfverse: c
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्य॑म्मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ।।
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्य॑म्मम
अनु
ते
द्यौः
बृ॑ह॒ती
वी॒र्य॑म्
ममे
अनु
ते
द्यौर्
बृह॒ती
वी॒रिय॑म्
मम
Halfverse: d
इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ।।
इ॒यम्
च
ते
पृथि॒वी
ने॑मे
ओज॑से
।।
इ॒यं
च
ते
पृथि॒वी
ने॑म
ओज॑से
।।
Verse: 6
Halfverse: a
त्वं तमि॑न्द्र॒ पर्व॑तम्म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
त्वं तमि॑न्द्र॒ पर्व॑तम्म॒हामु॒रुं
त्वम्
तम्
इन्द्र
पर्व॑तम्
म॒हाम्
उ॒रुम्
तु॒वं
तम्
इन्द्र
पर्व॑तम्
म॒हाम्
उ॒रुं
Halfverse: b
वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
वज्रे॑ण
वज्रिन्
पर्व॒शः
च॑कर्तिथ
।
वज्रे॑ण
वज्रिन्
पर्व॒शश्
चकर्तिथ
।
Halfverse: c
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ।।
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः
अव
असृजः
निवृ॑ताः
सर्त॒वै
अ॒पः
अवा॑सृजो
निवृ॑ताः
सर्त॒वा
अ॒पः
Halfverse: d
स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ।।
स॒त्रा
विश्व॑म्
दधिषे
केव॑लम्
सहः
।।
स॒त्रा
विश्वं
दधिषे
केव॑लं
सहः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.