TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 250
Hymn: 16_(250)
Verse: 1
Halfverse: a
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।
अ॒यम॒ग्निः सु॒वीर्य॑स्य
अ॒यम्
अ॒ग्निः
सु॒वीर्य॑स्य
अ॒यम्
अ॒ग्निः
सु॒वीर्य॑स्य
Halfverse: b
ईशे॑ म॒हः सौभ॑गस्य ।
ईशे
म॒हः
सौभ॑गस्य
।
ईशे
म॒हः
सौभ॑गस्य
।
Halfverse: c
रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम् ।।
रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त
रा॒यः
ई॑शे
स्वप॒त्यस्य
गोम॑तः
रा॒य
ई॑शे
सुअप॒त्यस्य
गोम॑त
Halfverse: d
ईशे॑ वृत्र॒हथा॑नाम् ।।
ईशे
वृत्र॒हथा॑नाम्
।।
ईशे
वृत्र॒हथा॑नाअम्
।।
Verse: 2
Halfverse: a
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः ।
इ॒मं न॑रो मरुतः सश्चता॒ वृधं
इ॒मम्
नरः
मरुतः
सश्चत+
वृध॑म्
इ॒मं
न॑रो
मरुतः
सश्चता
वृधं
Halfverse: b
यस्मि॒न्रायः॒ शेवृ॑धासः ।
यस्मि॑न्
रायः
शेवृ॑धासः
।
यस्मि॑न्
रायः
शेवृ॑धासः
।
Halfverse: c
अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ।।
अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो
अ॒भि
ये
सन्ति
पृत॑नासु
दू॒ढ्यः
अ॒भि
ये
सन्ति
पृत॑नासु
दू॒ढियो
Halfverse: d
वि॒श्वाहा॒ शत्रु॑माद॒भुः ।।
वि॒श्वाहा
शत्रु॑म्
आद॒भुः
।।
वि॒श्वाहा
शत्रु॑म्
आद॒भुः
।।
Verse: 3
Halfverse: a
स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य ।
स त्वं नो॑ रा॒यः शि॑शीहि
स
त्वम्
नः
रा॒यः
शि॑शीहि
स
त्वं
नो
रा॒यः
शि॑शीहि
Halfverse: b
मीढ्वो॑ अग्ने सु॒वीर्य॑स्य ।
मीढ्वः
अग्ने
सु॒वीर्य॑स्य
।
मीढ्वो
अग्ने
सु॒वीर्य॑स्य
।
Halfverse: c
तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तो ऽनमी॒वस्य॑ शु॒ष्मिणः॑ ।।
तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तो
तुवि॑द्युम्न
वर्षि॑ष्ठस्य
प्र॒जाव॑तः
तुवि॑द्युम्न
वर्षि॑ष्ठस्य
प्र॒जाव॑तो
Halfverse: d
ऽनमी॒वस्य॑ शु॒ष्मिणः॑ ।।
अ॑नमी॒वस्य
शु॒ष्मिणः
।।
अ॑नमी॒वस्य
शु॒ष्मिणः
।।
Verse: 4
Halfverse: a
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ ।
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्
चक्रिः
यः
विश्वा
भुव॑ना
अ॒भि
सा॑स॒हिः
चक्रि॑र्
यो
विश्वा
भुव॑ना॒भि
सा॑स॒हिश्
Halfverse: b
चक्रि॑र्दे॒वेष्वा दुवः॑ ।
चक्रिः
दे॒वेषु
आ
दुवः
।
चक्रि॑र्
दे॒वेषु
आ
दुवः
।
Halfverse: c
आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ।।
आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य
आ
दे॒वेषु
यत॑ते
आ
सु॒वीर्ये
आ
दे॒वेषु
यत॑त
आ
सु॒वीरि॑य
Halfverse: d
आ शंस॑ उ॒त नृ॒णाम् ।।
आ
शंसे
उ॒त
नृ॒णाम्
।।
आ
शंस
उ॒त
नॄ॒णाअम्
।।
Verse: 5
Halfverse: a
मा नो॑ अ॒ग्ने ऽम॑तये॒ मावीर॑तायै रीरधः ।
मा नो॑ अ॒ग्ने ऽम॑तये
मा
नः
अग्ने
अम॑तये
मा
नो
अग्ने
अम॑तये
Halfverse: b
मावीर॑तायै रीरधः ।
मा
अ॒वीर॑तायै
रीरधः
।
मावीर॑तायै
रीरधः
।
Halfverse: c
मागोता॑यै सहसस्पुत्र॒ मा नि॒दे ऽप॒ द्वेषां॒स्या कृ॑धि ।।
मागोता॑यै सहसस्पुत्र॒ मा नि॒दे
मा
अ॒गोता॑यै
सहसः
पुत्र
मा
नि॒दे
मागोता॑यै
सहसस्
पुत्र
मा
नि॑दे
Halfverse: d
ऽप॒ द्वेषां॒स्या कृ॑धि ।।
अप
द्वेषां॑सि
आ
कृ॑धि
।।
अप
द्वेषां॑सि
आ
कृ॑धि
।।
Verse: 6
Halfverse: a
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तो ऽग्ने॑ बृह॒तो अ॑ध्व॒रे ।
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तो
श॒ग्धि
वाज॑स्य
सुभग
प्र॒जाव॑तः
श॒ग्धि
वाज॑स्य
सुभग
प्र॒जाव॑तो
Halfverse: b
ऽग्ने बृह॒तो अ॑ध्व॒रे ।
अग्ने
बृह॒तः
अ॑ध्व॒रे
।
अग्ने
बृह॒तो
अ॑ध्व॒रे
।
Halfverse: c
सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ।।
सं रा॒या भूय॑सा सृज मयो॒भुना
सम्
।!।
रा॒या
भूय॑सा
सृज
मयो॒भुना
सं
रा॒या
भूय॑सा
सृज
मयो॒भुना
Halfverse: d
तुवि॑द्युम्न॒ यश॑स्वता ।।
तुवि॑द्युम्न
यश॑स्वता
।।
तुवि॑द्युम्न
यश॑स्वता
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.