TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 251
Previous part

Hymn: 17_(251) 
Verse: 1 
Halfverse: a    स॑मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
   
स॑मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा
   
समि॒ध्यमा॑नः प्रथ॒मा अनु धर्म+
   
समि॒ध्यमा॑नः प्रथ॒मानु धर्मा

Halfverse: b    
सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
   
सम् अ॒क्तुभिः अज्यते वि॒श्ववा॑रः
   
सम् अ॒क्तुभि॑र् अज्यते वि॒श्ववा॑रः

Halfverse: c    
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ।।
   
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः
   
शो॒चिष्के॑शः घृ॒तनि॑र्णिक् पाव॒कः
   
शो॒चिष्के॑शो घृ॒तनि॑र्णिक् पवा॒कः

Halfverse: d    
सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ।।
   
सु॑य॒ज्ञः अ॒ग्निः य॒जथा॑य दे॒वान् ।।
   
सु॑य॒ज्ञो अ॒ग्निर् य॒जथा॑य दे॒वान् ।।


Verse: 2 
Halfverse: a    
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
   
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या
   
यथा अय॑जः हो॒त्रम् अग्ने पृथि॒व्याः
   
यथाय॑जो हो॒त्रम् अग्ने पृथि॒व्या

Halfverse: b    
यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
   
यथा दि॒वः जा॑तवेदः चिकि॒त्वान्
   
यथा दि॒वो जा॑तवेदश् चिकि॒त्वान्

Halfverse: c    
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञम्प्र ति॑रे॒मम॒द्य ।।
   
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्
   
ए॒व अ॒नेन ह॒विषा यक्षि दे॒वान्
   
ए॒वानेन ह॒विषा यक्षि दे॒वान्

Halfverse: d    
मनु॒ष्वद्य॒ज्ञम्प्र ति॑रे॒मम॒द्य ।।
   
म॑नु॒ष्वत् य॒ज्ञम् प्र ति॑र इ॒मम् अ॒द्य ।।
   
म॑नु॒ष्वद् य॒ज्ञम् प्र ति॑रे॒मम् अ॒द्य ।।


Verse: 3 
Halfverse: a    
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
   
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्
   
त्रीणि आयूं॑षि तव जातवेदः
   
त्रीणि आयूं॑षि तव जातवेदस्

Halfverse: b    
ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
   
ति॒स्रः आ॒जानीः उ॒षसः ते अग्ने
   
ति॒स्र आ॒जानी॑र् उ॒षस॑स् ते अग्ने

Halfverse: c    
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ।।
   
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वान्
   
ताभिः दे॒वाना॑म् अवः यक्षि वि॒द्वान्
   
ताभि॑र् दे॒वाना॑म् अवो यक्षि वि॒द्वान्

Halfverse: d    
अथा॑ भव॒ यज॑मानाय॒ शं योः ।।
   
अथ+ भव यज॑मानाय शम् योः ।।
   
अथा भव यज॑मानाय शं योः ।।


Verse: 4 
Halfverse: a    
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
   
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो
   
अ॒ग्निम् सुदी॒तिम् सु॒दृश॑म् गृ॒णन्तः
   
अ॒ग्निं सु॑दी॒तिं सु॒दृशं गृ॒णन्तो

Halfverse: b    
नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
   
न॑म॒स्यामः त्वा ईड्य॑म् जातवेदः
   
न॑म॒स्याम॑स् त्वेडि॑यं जातवेदः

Halfverse: c    
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ।।
   
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं
   
त्वाम् दू॒तम् अर॒तिम् हव्य॒वाह॑म्
   
तु॒वां दू॒तम् अर॒तिं ह॑व्य॒वाहं

Halfverse: d    
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ।।
   
दे॒वाः अ॑कृण्वन् अ॒मृत॑स्य नाभि॑म् ।।
   
दे॒वा अ॑कृण्वन्न् अ॒मृत॑स्य नाभि॑म् ।।


Verse: 5 
Halfverse: a    
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
   
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्
   
यः त्वत् होता पूर्वः अग्ने यजी॑यान्
   
यस् त्वद् धोता पूर्वो अग्ने यजी॑यान्

Halfverse: b    
द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
   
द्वि॒ता सत्ता स्व॒धया श॒म्भुः
   
द्वि॒ता सत्ता स्व॒धया श॒म्भुः

Halfverse: c    
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वो ऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ।।
   
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वो
   
तस्य अनु धर्म प्र य॑ज+ चिकित्वः
   
तस्यानु धर्म प्र य॑जा चिकित्वो

Halfverse: d    
ऽथ नो धा अध्व॒रं दे॒ववी॑तौ ।।
   
अथ+ नः धाः अध्व॒रम् दे॒ववी॑तौ ।।
   
अथ नो धा अध्व॒रं दे॒ववी॑तौ ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.