TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 251
Hymn: 17_(251)
Verse: 1
Halfverse: a
स॑मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
स॑मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा
समि॒ध्यमा॑नः
प्रथ॒मा
अनु
धर्म+
समि॒ध्यमा॑नः
प्रथ॒मानु
धर्मा
Halfverse: b
सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
सम्
अ॒क्तुभिः
अज्यते
वि॒श्ववा॑रः
।
सम्
अ॒क्तुभि॑र्
अज्यते
वि॒श्ववा॑रः
।
Halfverse: c
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ।।
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः
शो॒चिष्के॑शः
घृ॒तनि॑र्णिक्
पाव॒कः
शो॒चिष्के॑शो
घृ॒तनि॑र्णिक्
पवा॒कः
Halfverse: d
सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ।।
सु॑य॒ज्ञः
अ॒ग्निः
य॒जथा॑य
दे॒वान्
।।
सु॑य॒ज्ञो
अ॒ग्निर्
य॒जथा॑य
दे॒वान्
।।
Verse: 2
Halfverse: a
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या
यथा
अय॑जः
हो॒त्रम्
अग्ने
पृथि॒व्याः
यथाय॑जो
हो॒त्रम्
अग्ने
पृथि॒व्या
Halfverse: b
यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
यथा
दि॒वः
जा॑तवेदः
चिकि॒त्वान्
।
यथा
दि॒वो
जा॑तवेदश्
चिकि॒त्वान्
।
Halfverse: c
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञम्प्र ति॑रे॒मम॒द्य ।।
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्
ए॒व
अ॒नेन
ह॒विषा
यक्षि
दे॒वान्
ए॒वानेन
ह॒विषा
यक्षि
दे॒वान्
Halfverse: d
मनु॒ष्वद्य॒ज्ञम्प्र ति॑रे॒मम॒द्य ।।
म॑नु॒ष्वत्
य॒ज्ञम्
प्र
ति॑र
इ॒मम्
अ॒द्य
।।
म॑नु॒ष्वद्
य॒ज्ञम्
प्र
ति॑रे॒मम्
अ॒द्य
।।
Verse: 3
Halfverse: a
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्
त्रीणि
आयूं॑षि
तव
जातवेदः
त्रीणि
आयूं॑षि
तव
जातवेदस्
Halfverse: b
ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
ति॒स्रः
आ॒जानीः
उ॒षसः
ते
अग्ने
।
ति॒स्र
आ॒जानी॑र्
उ॒षस॑स्
ते
अग्ने
।
Halfverse: c
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ।।
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वान्
ताभिः
दे॒वाना॑म्
अवः
यक्षि
वि॒द्वान्
ताभि॑र्
दे॒वाना॑म्
अवो
यक्षि
वि॒द्वान्
Halfverse: d
अथा॑ भव॒ यज॑मानाय॒ शं योः ।।
अथ+
भव
यज॑मानाय
शम्
योः
।।
अथा
भव
यज॑मानाय
शं
योः
।।
Verse: 4
Halfverse: a
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो
अ॒ग्निम्
सुदी॒तिम्
सु॒दृश॑म्
गृ॒णन्तः
अ॒ग्निं
सु॑दी॒तिं
सु॒दृशं
गृ॒णन्तो
Halfverse: b
नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
न॑म॒स्यामः
त्वा
ईड्य॑म्
जातवेदः
।
न॑म॒स्याम॑स्
त्वेडि॑यं
जातवेदः
।
Halfverse: c
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ।।
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं
त्वाम्
दू॒तम्
अर॒तिम्
हव्य॒वाह॑म्
तु॒वां
दू॒तम्
अर॒तिं
ह॑व्य॒वाहं
Halfverse: d
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ।।
दे॒वाः
अ॑कृण्वन्
अ॒मृत॑स्य
नाभि॑म्
।।
दे॒वा
अ॑कृण्वन्न्
अ॒मृत॑स्य
नाभि॑म्
।।
Verse: 5
Halfverse: a
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्
यः
त्वत्
होता
पूर्वः
अग्ने
यजी॑यान्
यस्
त्वद्
धोता
पूर्वो
अग्ने
यजी॑यान्
Halfverse: b
द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
द्वि॒ता
च
सत्ता
स्व॒धया
च
श॒म्भुः
।
द्वि॒ता
च
सत्ता
स्व॒धया
च
श॒म्भुः
।
Halfverse: c
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वो ऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ।।
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वो
तस्य
अनु
धर्म
प्र
य॑ज+
चिकित्वः
तस्यानु
धर्म
प्र
य॑जा
चिकित्वो
Halfverse: d
ऽथ नो धा अध्व॒रं दे॒ववी॑तौ ।।
अथ+
नः
धाः
अध्व॒रम्
दे॒ववी॑तौ
।।
अथ
नो
धा
अध्व॒रं
दे॒ववी॑तौ
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.