TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 252
Hymn: 18_(252)
Verse: 1
Halfverse: a
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ
भव+
नः
अग्ने
सु॒मनाः
उपे॑तौ
भवा
नो
अग्ने
सु॒मना
उपे॑तौ
Halfverse: b
सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
सखा
इव
सख्ये
पि॒तरा
इव
सा॒धुः
।
सखे॑व
सख्ये
पि॒तरे॑व
सा॒धुः
।
Halfverse: c
पु॑रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑ना॒म्प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ।।
पु॑रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नाम्
पुरु॒द्रुहः
हि
क्षि॒तयः
जना॑नाम्
पुरु॒द्रुहो
हि
क्षि॒तयो
जना॑नाम्
Halfverse: d
प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ।।
प्रति
प्रती॒चीः
द॑हतात्
अरा॑तीः
।।
प्रति
प्रती॒चीर्
दहताद्
अरा॑तीः
।।
Verse: 2
Halfverse: a
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॑न्
तप
उ
सु
अ॑ग्ने
अन्त॑रान्
अ॒मित्रा॑न्
तपो
षु
अ॑ग्ने
अन्त॑राँ
अ॒मित्रा॑न्
Halfverse: b
तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
तप+
शंस॑म्
अर॑रुषः
पर॑स्य
।
तपा
शंस॑म्
अर॑रुषः
पर॑स्य
।
Halfverse: c
तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ।।
तपो॑ वसो चिकिता॒नो अ॒चित्ता॑न्
तप
उ
वसो
चिकिता॒नः
अ॒चित्ता॑न्
तपो
वसो
चिकिता॒नो
अ॒चित्ता॑न्
Halfverse: d
वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ।।
वि
ते
तिष्ठन्ताम्
अ॒जराः
अ॒यासः
।।
वि
ते
तिष्ठन्ताम्
अ॒जरा
अ॒यासः
।।
Verse: 3
Halfverse: a
इ॒ध्मेना॑ग्न इ॒छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
इ॒ध्मेना॑ग्न इ॒छमा॑नो घृ॒तेन
इ॒ध्मेन
अग्ने
इ॒छमा॑नः
घृ॒तेन
इ॒ध्मेना॑ग्न
इ॒छमा॑नो
घृ॒तेन
Halfverse: b
जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
जु॒होमि
ह॒व्यम्
तर॑से
बला॑य
।
जु॒होमि
ह॒व्यं
तर॑से
बला॑य
।
Halfverse: c
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ।।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान
याव॑त्
ईशे
ब्रह्म॑णा
वन्द॑मानः
याव॑द्
ईशे
ब्रह्म॑णा
वन्द॑मान
Halfverse: d
इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ।।
इ॒माम्
धिय॑म्
शत॒सेया॑य
दे॒वीम्
।।
इ॒मां
धियं
शत॒सेया॑य
दे॒वीम्
।।
Verse: 4
Halfverse: a
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो
उत्
शो॒चिषा
सहसः
पुत्र
स्तु॒तः
उच्
छो॒चिषा
सहसस्
पुत्र
स्तु॒तो
Halfverse: b
बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
बृ॒हत्
वयः
शशमा॒नेषु
धेहि
।
बृ॒हद्
वयः
शशमा॒नेषु
धेहि
।
Halfverse: c
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्व॒म्भूरि॒ कृत्वः॑ ।।
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्
रे॒वत्
अग्ने
वि॒श्वामि॑त्रेषु
शम्
योः
रे॒वद्
अग्ने
वि॒श्वामि॑त्रेषु
शं
योर्
Halfverse: d
मर्मृ॒ज्मा ते॑ त॒न्व॒म्भूरि॒ कृत्वः॑ ।।
म॑र्मृ॒ज्म+
ते
त॒न्व॑म्
भूरि
कृत्वः
।।
म॑र्मृ॒ज्मा
ते
त॒नुव॑म्
भूरि
कृत्वः
।।
Verse: 5
Halfverse: a
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां
कृ॒धि
रत्न॑म्
सुसनितर्
धना॑नाम्
कृ॒धि
रत्नं
सुसनितर्
धना॑नां
Halfverse: b
स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स
घ
इत्
अग्ने
भवसि
यत्
समि॑द्धः
।
स
घेद्
अग्ने
भवसि
यत्
समि॑द्धः
।
Halfverse: c
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ।।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्
स्तो॒तुः
दु॑रो॒णे
सु॒भग॑स्य
रे॒वत्
स्तो॒तुर्
दुरो॒णे
सु॒भग॑स्य
रे॒वत्
Halfverse: d
सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ।।
सृ॒प्रा
क॒रस्ना
दधिषे
वपूं॑षि
।।
सृ॒प्रा
क॒रस्ना
दधिषे
वपूं॑षि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.