TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 253
Hymn: 19_(253)
Verse: 1
Halfverse: a
अ॒ग्निं होता॑र॒म्प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
अ॒ग्निं होता॑र॒म्प्र वृ॑णे मि॒येधे
अ॒ग्निम्
होता॑रम्
प्र
वृ॑णे
मि॒येधे
अ॒ग्निं
होता॑रम्
प्र
वृ॑णे
मि॒येधे
Halfverse: b
गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
गृत्स॑म्
क॒विम्
विश्व॒विद॑म्
अमू॑रम्
।
गृत्सं
क॒विं
वि॑श्व॒विद॑म्
अमू॑रम्
।
Halfverse: c
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ।।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्
स
नः
यक्षत्
दे॒वता॑ता
यजी॑यान्
स
नो
यक्षद्
दे॒वता॑ता
यजी॑यान्
Halfverse: d
रा॒ये वाजा॑य वनते म॒घानि॑ ।।
रा॒ये
वाजा॑य
वनते
म॒घानि
।।
रा॒ये
वाजा॑य
वनते
म॒घानि
।।
Verse: 2
Halfverse: a
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यछा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
प्र ते॑ अग्ने ह॒विष्म॑तीमियर्म्य्
प्र
ते
अग्ने
ह॒विष्म॑तीम्
इयर्मि
प्र
ते
अग्ने
ह॒विष्म॑तीम्
इयर्मि
Halfverse: b
अछा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
अछ+
सुद्यु॒म्नाम्
रा॒तिनी॑म्
घृ॒ताची॑म्
।
अछा
सुद्यु॒म्नां
रा॒तिनीं
घृ॒ताची॑म्
।
Halfverse: c
प्र॑दक्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ।।
प्र॑दक्षि॒णिद्दे॒वता॑तिमुरा॒णः
प्र॑दक्षि॒णित्
दे॒वता॑तिम्
उरा॒णः
प्र॑दक्षि॒णिद्
दे॒वता॑तिम्
उरा॒णः
Halfverse: d
सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ।।
सम्
रा॒तिभिः
वसु॑भिः
य॒ज्ञम्
अश्रेत्
।।
सं
रा॒तिभि॑र्
वसु॑भिर्
य॒ज्ञम्
अश्रेत्
।।
Verse: 3
Halfverse: a
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
स तेजी॑यसा॒ मन॑सा॒ त्वोत
स
तेजी॑यसा
मन॑सा
त्वोतः
स
तेजी॑यसा
मन॑सा
तु॒वोत
Halfverse: b
उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
उ॒त
शि॑क्ष
स्वप॒त्यस्य
शि॒क्षोः
।
उ॒त
शि॑क्ष
सुअप॒त्यस्य
शि॒क्षोः
।
Halfverse: c
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ।।
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ
अग्ने
रा॒यः
नृत॑मस्य
प्रभू॑तौ
अग्ने
रा॒यो
नृत॑मस्य
प्रभू॑तौ
Halfverse: d
भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ।।
भू॒याम
ते
सुष्टु॒तयः
च
वस्वः
।।
भू॒याम
ते
सुष्टु॒तय॑श्
च
वस्वः
।।
Verse: 4
Halfverse: a
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॑का
भूरी॑णि
हि
त्वे
द॑धि॒रे
अनी॑का
भूरी॑णि
हि
त्वे
द॑धि॒रे
अनी॑का
Halfverse: b
अग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
अग्ने
दे॒वस्य
यज्य॑वः
जना॑सः
।
अग्ने
दे॒वस्य
यज्य॑वो
जना॑सः
।
Halfverse: c
स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ।।
स आ व॑ह दे॒वता॑तिं यविष्ठ
सः
।!।
आ
व॑ह
दे॒वता॑तिम्
यविष्ठ
स
आ
व॑ह
दे॒वता॑तिं
यविष्ठ
Halfverse: d
शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ।।
शर्धः
यत्
अ॒द्य
दि॒व्यम्
यजा॑सि
।।
शर्धो
यद्
अ॒द्य
दि॑वि॒यं
यजा॑सि
।।
Verse: 5
Halfverse: a
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे
यत्
त्वा
होता॑रम्
अ॒नज॑न्
मि॒येधे
यत्
त्वा
होता॑रम्
अ॒नज॑न्
मि॒येधे
Halfverse: b
निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
नि॑षा॒दय॑न्तः
य॒जथा॑य
दे॒वाः
।
नि॑षा॒दय॑न्तो
य॒जथा॑य
दे॒वाः
।
Halfverse: c
स त्वं नो॑ अग्ने ऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ।।
स त्वं नो॑ अग्ने ऽवि॒तेह बो॑ध्य्
स
त्वम्
नः
अग्ने
अवि॒ता
इ॒ह
बो॑धि
स
त्वं
नो
अग्ने
अवि॒तेह
बो॑धि
Halfverse: d
अधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ।।
अधि
श्रवां॑सि
धेहि
नः
त॒नूषु
।।
अधि
श्रवां॑सि
धेहि
नस्
त॒नूषु
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.