TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 254
Previous part

Hymn: 20_(254) 
Verse: 1 
Halfverse: a    अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
   
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां
   
अ॒ग्निम् उ॒षस॑म् अ॒श्विना दधि॒क्राम्
   
अ॒ग्निम् उ॒षस॑म् अ॒श्विना दधि॒क्रां

Halfverse: b    
व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
   
व्यु॑ष्टिषु हवते वह्निः उ॒क्थैः
   
विउ॑ष्टिषु हवते वह्नि॑र् उ॒क्थैः

Halfverse: c    
सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ।।
   
सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः
   
सु॒ज्योति॑षः नः शृण्वन्तु दे॒वाः
   
सु॒ज्योति॑षो नः शृणुवन्तु दे॒वाः

Halfverse: d    
स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ।।
   
स॒जोष॑सः अध्व॒रम् वावशा॒नाः ।।
   
स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ।।


Verse: 2 
Halfverse: a    
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
   
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था
   
अग्ने त्री ते वाजि॑ना त्री स॒धस्था
   
अग्ने त्री ते वाजि॑ना त्री ष॒धस्था

Halfverse: b    
ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
   
ति॒स्रः ते जि॒ह्वाः ऋ॑तजात पू॒र्वीः
   
ति॒स्रस् ते जि॒ह्वा ऋ॑तजात पू॒र्वीः

Halfverse: c    
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युछन् ।।
   
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑तास्
   
ति॒स्रः ते त॒न्वः दे॒ववा॑ताः
   
ति॒स्र ते त॒नुवो दे॒ववा॑तास्

Halfverse: d    
ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युछन् ।।
   
ताभिः नः पाहि गिरः अप्र॑युछन् ।।
   
ताभि॑र् नः पाहि गिरो अप्र॑युछन् ।।


Verse: 3 
Halfverse: a    
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ ऽमृत॑स्य॒ नाम॑ ।
   
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो
   
अग्ने भूरी॑णि तव जातवेदः
   
अग्ने भूरी॑णि तव जातवेदो

Halfverse: b    
देव॑ स्वधावो॒ ऽमृत॑स्य॒ नाम॑ ।
   
देव स्वधावः अ॒मृत॑स्य नाम
   
देव स्वधावो अ॒मृत॑स्य नाम

Halfverse: c    
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
   
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व
   
याः मा॒याः मा॒यिना॑म् विश्वमिन्व
   
याश् मा॒या मा॒यिनां विश्वमिन्व

Halfverse: d    
त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
   
त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
   
तु॒वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।


Verse: 4 
Halfverse: a    
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
   
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां
   
अ॒ग्निः ने॒ता भगः इव क्षिती॒नाम्
   
अ॒ग्निर् ने॒ता भग इव क्षिती॒नां

Halfverse: b    
दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
   
दैवी॑नाम् दे॒वः ऋ॑तु॒पाः ऋ॒तावा
   
दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा

Halfverse: c    
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ।।
   
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः
   
वृ॑त्र॒हा स॒नयः वि॒श्ववे॑दाः
   
वृ॑त्र॒हा स॒नयो वि॒श्ववे॑दाः

Halfverse: d    
पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ।।
   
पर्ष॑त् विश्वा अति दुरि॒ता गृ॒णन्त॑म् ।।
   
पर्ष॑द् विश्वाति दुरि॒ता गृ॒णन्त॑म् ।।


Verse: 5 
Halfverse: a    
द॑धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीम्बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
   
द॑धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीम्
   
दधि॒क्राम् अ॒ग्निम् उ॒षस॑म् दे॒वीम्
   
दधि॒क्राम् अ॒ग्निम् उ॒षसं दे॒वीम्

Halfverse: b    
बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
   
बृह॒स्पति॑म् सवि॒तार॑म् दे॒वम्
   
बृह॒स्पतिं सवि॒तारं दे॒वम्

Halfverse: c    
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ।।
   
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च
   
अ॒श्विना मि॒त्रावरु॑णा भग॑म्
   
अ॒श्विना मि॒त्रावरु॑णा भगं

Halfverse: d    
वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ।।
   
वसू॑न् रु॒द्रान् आदि॒त्यान् इ॒ह हु॑वे ।।
   
वसू॑न् रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.