TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 254
Hymn: 20_(254)
Verse: 1
Halfverse: a
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां
अ॒ग्निम्
उ॒षस॑म्
अ॒श्विना
दधि॒क्राम्
अ॒ग्निम्
उ॒षस॑म्
अ॒श्विना
दधि॒क्रां
Halfverse: b
व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
व्यु॑ष्टिषु
हवते
वह्निः
उ॒क्थैः
।
विउ॑ष्टिषु
हवते
वह्नि॑र्
उ॒क्थैः
।
Halfverse: c
सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ।।
सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः
सु॒ज्योति॑षः
नः
शृण्वन्तु
दे॒वाः
सु॒ज्योति॑षो
नः
शृणुवन्तु
दे॒वाः
Halfverse: d
स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ।।
स॒जोष॑सः
अध्व॒रम्
वावशा॒नाः
।।
स॒जोष॑सो
अध्व॒रं
वा॑वशा॒नाः
।।
Verse: 2
Halfverse: a
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था
अग्ने
त्री
ते
वाजि॑ना
त्री
स॒धस्था
अग्ने
त्री
ते
वाजि॑ना
त्री
ष॒धस्था
Halfverse: b
ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
ति॒स्रः
ते
जि॒ह्वाः
ऋ॑तजात
पू॒र्वीः
।
ति॒स्रस्
ते
जि॒ह्वा
ऋ॑तजात
पू॒र्वीः
।
Halfverse: c
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युछन् ।।
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑तास्
ति॒स्रः
उ
ते
त॒न्वः
दे॒ववा॑ताः
ति॒स्र
उ
ते
त॒नुवो
दे॒ववा॑तास्
Halfverse: d
ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युछन् ।।
ताभिः
नः
पाहि
गिरः
अप्र॑युछन्
।।
ताभि॑र्
नः
पाहि
गिरो
अप्र॑युछन्
।।
Verse: 3
Halfverse: a
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ ऽमृत॑स्य॒ नाम॑ ।
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो
अग्ने
भूरी॑णि
तव
जातवेदः
अग्ने
भूरी॑णि
तव
जातवेदो
Halfverse: b
देव॑ स्वधावो॒ ऽमृत॑स्य॒ नाम॑ ।
देव
स्वधावः
अ॒मृत॑स्य
नाम
।
देव
स्वधावो
अ॒मृत॑स्य
नाम
।
Halfverse: c
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व
याः
च
मा॒याः
मा॒यिना॑म्
विश्वमिन्व
याश्
च
मा॒या
मा॒यिनां
विश्वमिन्व
Halfverse: d
त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
त्वे
पू॒र्वीः
सं॑द॒धुः
पृ॑ष्टबन्धो
।।
तु॒वे
पू॒र्वीः
सं॑द॒धुः
पृ॑ष्टबन्धो
।।
Verse: 4
Halfverse: a
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां
अ॒ग्निः
ने॒ता
भगः
इव
क्षिती॒नाम्
अ॒ग्निर्
ने॒ता
भग
इव
क्षिती॒नां
Halfverse: b
दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
दैवी॑नाम्
दे॒वः
ऋ॑तु॒पाः
ऋ॒तावा
।
दैवी॑नां
दे॒व
ऋ॑तु॒पा
ऋ॒तावा
।
Halfverse: c
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ।।
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः
स
वृ॑त्र॒हा
स॒नयः
वि॒श्ववे॑दाः
स
वृ॑त्र॒हा
स॒नयो
वि॒श्ववे॑दाः
Halfverse: d
पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ।।
पर्ष॑त्
विश्वा
अति
दुरि॒ता
गृ॒णन्त॑म्
।।
पर्ष॑द्
विश्वाति
दुरि॒ता
गृ॒णन्त॑म्
।।
Verse: 5
Halfverse: a
द॑धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीम्बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
द॑धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीम्
दधि॒क्राम्
अ॒ग्निम्
उ॒षस॑म्
च
दे॒वीम्
दधि॒क्राम्
अ॒ग्निम्
उ॒षसं
च
दे॒वीम्
Halfverse: b
बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
बृह॒स्पति॑म्
सवि॒तार॑म्
च
दे॒वम्
।
बृह॒स्पतिं
सवि॒तारं
च
दे॒वम्
।
Halfverse: c
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ।।
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च
अ॒श्विना
मि॒त्रावरु॑णा
भग॑म्
च
अ॒श्विना
मि॒त्रावरु॑णा
भगं
च
Halfverse: d
वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ।।
वसू॑न्
रु॒द्रान्
आदि॒त्यान्
इ॒ह
हु॑वे
।।
वसू॑न्
रु॒द्राँ
आ॑दि॒त्याँ
इ॒ह
हु॑वे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.