TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 255
Hymn: 21_(255)
Verse: 1
Halfverse: a
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेहि
इ॒मम्
नः
य॒ज्ञम्
अ॒मृते॑षु
धेहि
इ॒मं
नो
य॒ज्ञम्
अ॒मृते॑षु
धेहि
Halfverse: b
इ॒मा ह॒व्या जा॑तवेदो जुषस्व ।
इ॒मा
ह॒व्या
जा॑तवेदः
जुषस्व
।
इ॒मा
ह॒व्या
जा॑तवेदो
जुषस्व
।
Halfverse: c
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ।।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य
स्तो॒काना॑म्
अग्ने
मेद॑सः
घृ॒तस्य
स्तो॒काना॑म्
अग्ने
मेद॑सो
घृ॒तस्य
Halfverse: d
होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ।।
होत॑र्
प्र
अ॑शान
प्रथ॒मः
नि॒षद्य
।।
होतः
प्राशा॑न
प्रथ॒मो
नि॒षद्य
।।
Verse: 2
Halfverse: a
घृ॒तव॑न्तः पावक ते स्तो॒का श्चो॑तन्ति॒ मेद॑सः ।
घृ॒तव॑न्तः पावक ते
घृ॒तव॑न्तः
पावक
ते
घृ॒तव॑न्तः
पवाक
ते
Halfverse: b
स्तो॒का श्चो॑तन्ति॒ मेद॑सः ।
स्तो॒काः
श्चो॑तन्ति
मेद॑सः
।
स्तो॒का
श्चो॑तन्ति
मेद॑सः
।
Halfverse: c
स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ।।
स्वध॑र्मन्दे॒ववी॑तये
स्वध॑र्मन्
दे॒ववी॑तये
स्वध॑र्मन्
दे॒ववी॑तये
Halfverse: d
श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ।।
श्रेष्ठ॑म्
नः
धेहि
वार्य॑म्
।।
श्रेष्ठं
नो
धेहि
वारि॑यम्
।।
Verse: 3
Halfverse: a
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतो ऽग्ने॒ विप्रा॑य सन्त्य ।
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतो
तुभ्य॑म्
स्तो॒काः
घृ॑त॒श्चुतः
तुभ्यं
स्तो॒का
घृ॑त॒श्चुतो
Halfverse: b
ऽग्ने॒ विप्रा॑य सन्त्य ।
अग्ने
विप्रा॑य
सन्त्य
।
अग्ने
विप्रा॑य
सन्तिय
।
Halfverse: c
ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ।।
ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे
ऋषिः
श्रेष्ठः
सम्
इध्यसे
ऋषिः
श्रेष्ठः
सम्
इध्यसे
Halfverse: d
य॒ज्ञस्य॑ प्रावि॒ता भ॑व ।।
य॒ज्ञस्य
प्रावि॒ता
भ॑व
।।
य॒ज्ञस्य
प्रावि॒ता
भ॑व
।।
Verse: 4
Halfverse: a
तुभ्यं॑ श्चोतन्त्यध्रिगो शचीव स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
तुभ्यं॑ श्चोतन्त्यध्रिगो शचीव
तुभ्य॑म्
श्चोतन्ति
अध्रिगो
शचीवः
तुभ्यं
श्चोतन्ति
अध्रिगो
शचीव
Halfverse: b
स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
स्तो॒कासः
अग्ने
मेद॑सः
घृ॒तस्य
।
स्तो॒कासो
अग्ने
मेद॑सो
घृ॒तस्य
।
Halfverse: c
क॑विश॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ।।
क॑विश॒स्तो बृ॑ह॒ता भा॒नुनागा
कविश॒स्तः
बृ॑ह॒ता
भा॒नुना
आ
अ॑गाः
कविश॒स्तो
बृ॑ह॒ता
भा॒नुनागा
Halfverse: d
ह॒व्या जु॑षस्व मेधिर ।।
ह॒व्या
जु॑षस्व
मेधिर
।।
ह॒व्या
जु॑षस्व
मेधिर
।।
Verse: 5
Halfverse: a
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑त॒म्प्र ते॑ व॒यं द॑दामहे ।
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तम्
ओजि॑ष्ठम्
ते
मध्य॒तः
मेदः
उद्भृ॑तम्
ओजि॑ष्ठं
ते
मध्य॒तो
मेद
उद्भृ॑तम्
Halfverse: b
प्र ते॑ व॒यं द॑दामहे ।
प्र
ते
व॒यम्
ददामहे
।
प्र
ते
व॒यं
द॑दामहे
।
Halfverse: c
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ।।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि
श्चोत॑न्ति
ते
वसो
स्तो॒काः
अधि
त्व॒चि
श्चोत॑न्ति
ते
वसो
स्तो॒का
अधि
त्व॒चि
Halfverse: d
प्रति॒ तान्दे॑व॒शो वि॑हि ।।
प्रति
तान्
देव॒शः
वि॑हि
।।
प्रति
तान्
देव॒शो
वि॑हि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.