TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 256
Previous part

Hymn: 22_(256) 
Verse: 1 
Halfverse: a    अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
   
अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः
   
अ॒यम् सः अ॒ग्निः यस्मि॑न् सोम॑म् इन्द्रः
   
अ॒यं सो अ॒ग्निर् यस्मि॑न् सोम॑म् इन्द्रः

Halfverse: b    
सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
   
सु॒तम् द॒धे ज॒ठरे वावशा॒नः
   
सु॒तं द॒धे ज॒ठरे वावशा॒नः

Halfverse: c    
स॑ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्सन्स्तू॑यसे जातवेदः ।।
   
स॑ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं
   
सह॒स्रिण॑म् वाज॑म् अत्य॑म् सप्ति॑म्
   
सह॒स्रिणं वाज॑म् अत्यं सप्तिं

Halfverse: d    
सस॒वान्सन्स्तू॑यसे जातवेदः ।।
   
स॑स॒वान् सन् स्तूयसे जातवेदः ।।
   
स॑स॒वान् सन् स्तूयसे जातवेदः ।।


Verse: 2 
Halfverse: a    
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
   
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां
   
अग्ने यत् ते दि॒वि वर्चः पृथि॒व्याम्
   
अग्ने यत् ते दि॒वि वर्चः पृथि॒व्यां

Halfverse: b    
यदोष॑धीष्व॒प्स्वा य॑जत्र ।
   
यत् ओष॑धीषु अ॒प्सु य॑जत्र
   
यद् ओष॑धीषु अ॒प्सु य॑जत्र

Halfverse: c    
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।।
   
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ
   
येन अ॒न्तरि॑क्षम् उ॒रु आ॑त॒तन्थ
   
येना॒न्तरि॑क्षम् उ॒रु आ॑त॒तन्थ

Halfverse: d    
त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।।
   
त्वे॒षः भा॒नुः अ॑र्ण॒वः नृ॒चक्षाः ।।
   
त्वे॒षः भा॒नुर् अर्ण॒वो नृ॒चक्षाः ।।


Verse: 3 
Halfverse: a    
अग्ने॑ दि॒वो अर्ण॒मछा॑ जिगा॒स्यछा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
   
अग्ने॑ दि॒वो अर्ण॒मछा॑ जिगास्य्
   
अग्ने दि॒वः अर्ण॑म् अछ+ जिगासि
   
अग्ने दि॒वो अर्ण॑म् अछा जिगासि

Halfverse: b    
अछा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
   
अछ+ दे॒वान् ऊचिषे धिष्ण्याः ये
   
अछा दे॒वाँ ऊ॑चिषे धिष्णि॑या ये

Halfverse: c    
या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ।।
   
या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य
   
याः रो॑च॒ने प॒रस्ता॑त् सूर्य॑स्य
   
या रो॑च॒ने प॒रस्ता॑त् सूरि॑यस्य

Halfverse: d    
याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त ।!। आपः॑ ।।
   
याः अ॒वस्ता॑त् उप॒तिष्ठ॑न्ते आपः ।।
   
याश् चा॒वस्ता॑द् उप॒तिष्ठ॑न्त आपः ।।


Verse: 4 
Halfverse: a    
पु॑री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
   
पु॑री॒ष्या॑सो अ॒ग्नयः
   
पुरी॒ष्या॑सः अ॒ग्नयः
   
पुरी॒षिया॑सो अ॒ग्नयः

Halfverse: b    
प्राव॒णेभिः॑ स॒जोष॑सः ।
   
प्रा॑व॒णेभिः स॒जोष॑सः
   
प्रा॑व॒णेभिः स॒जोष॑सः

Halfverse: c    
जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ ऽनमी॒वा इषो॑ म॒हीः ।।
   
जु॒षन्तां॑ य॒ज्ञम॒द्रुहो
   
जु॒षन्ता॑म् य॒ज्ञम् अ॒द्रुहः
   
जु॒षन्तां य॒ज्ञम् अ॒द्रुहो

Halfverse: d    
ऽनमी॒वा इषो॑ म॒हीः ।।
   
अ॑नमी॒वाः इषः म॒हीः ।।
   
अ॑नमी॒वा इषो म॒हीः ।।


Verse: 5 
Halfverse: a    
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
   
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः
   
इळा॑म् अग्ने पुरु॒दंस॑म् स॒निम् गोः
   
इळा॑म् अग्ने पुरु॒दंसं स॒निं गोः

Halfverse: b    
श॑श्वत्त॒मं हव॑मानाय साध ।
   
श॑श्वत्त॒मम् हव॑मानाय साध
   
श॑श्वत्त॒मं हव॑मानाय साध

Halfverse: c    
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
   
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावा
   
स्यात् नः सू॒नुः तन॑यः वि॒जावा
   
सि॒यान् नः सू॒नुस् तन॑यो वि॒जावा

Halfverse: d    
अग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
   
अग्ने सा ते सुम॒तिः भू॑तु अ॒स्मे ।।
   
अग्ने सा ते सुम॒तिर् भूतु अ॒स्मे ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.