TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 256
Hymn: 22_(256)
Verse: 1
Halfverse: a
अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः
अ॒यम्
सः
अ॒ग्निः
यस्मि॑न्
सोम॑म्
इन्द्रः
अ॒यं
सो
अ॒ग्निर्
यस्मि॑न्
सोम॑म्
इन्द्रः
Halfverse: b
सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
सु॒तम्
द॒धे
ज॒ठरे
वावशा॒नः
।
सु॒तं
द॒धे
ज॒ठरे
वावशा॒नः
।
Halfverse: c
स॑ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्सन्स्तू॑यसे जातवेदः ।।
स॑ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं
सह॒स्रिण॑म्
वाज॑म्
अत्य॑म्
न
सप्ति॑म्
सह॒स्रिणं
वाज॑म्
अत्यं
न
सप्तिं
Halfverse: d
सस॒वान्सन्स्तू॑यसे जातवेदः ।।
स॑स॒वान्
सन्
स्तूयसे
जातवेदः
।।
स॑स॒वान्
सन्
स्तूयसे
जातवेदः
।।
Verse: 2
Halfverse: a
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां
अग्ने
यत्
ते
दि॒वि
वर्चः
पृथि॒व्याम्
अग्ने
यत्
ते
दि॒वि
वर्चः
पृथि॒व्यां
Halfverse: b
यदोष॑धीष्व॒प्स्वा य॑जत्र ।
यत्
ओष॑धीषु
अ॒प्सु
आ
य॑जत्र
।
यद्
ओष॑धीषु
अ॒प्सु
आ
य॑जत्र
।
Halfverse: c
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ
येन
अ॒न्तरि॑क्षम्
उ॒रु
आ॑त॒तन्थ
येना॒न्तरि॑क्षम्
उ॒रु
आ॑त॒तन्थ
Halfverse: d
त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।।
त्वे॒षः
स
भा॒नुः
अ॑र्ण॒वः
नृ॒चक्षाः
।।
त्वे॒षः
स
भा॒नुर्
अर्ण॒वो
नृ॒चक्षाः
।।
Verse: 3
Halfverse: a
अग्ने॑ दि॒वो अर्ण॒मछा॑ जिगा॒स्यछा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
अग्ने॑ दि॒वो अर्ण॒मछा॑ जिगास्य्
अग्ने
दि॒वः
अर्ण॑म्
अछ+
जिगासि
अग्ने
दि॒वो
अर्ण॑म्
अछा
जिगासि
Halfverse: b
अछा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
अछ+
दे॒वान्
ऊचिषे
धिष्ण्याः
ये
।
अछा
दे॒वाँ
ऊ॑चिषे
धिष्णि॑या
ये
।
Halfverse: c
या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ।।
या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य
याः
रो॑च॒ने
प॒रस्ता॑त्
सूर्य॑स्य
या
रो॑च॒ने
प॒रस्ता॑त्
सूरि॑यस्य
Halfverse: d
याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त ।!। आपः॑ ।।
याः
च
अ॒वस्ता॑त्
उप॒तिष्ठ॑न्ते
आपः
।।
याश्
चा॒वस्ता॑द्
उप॒तिष्ठ॑न्त
आपः
।।
Verse: 4
Halfverse: a
पु॑री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
पु॑री॒ष्या॑सो अ॒ग्नयः
पुरी॒ष्या॑सः
अ॒ग्नयः
पुरी॒षिया॑सो
अ॒ग्नयः
Halfverse: b
प्राव॒णेभिः॑ स॒जोष॑सः ।
प्रा॑व॒णेभिः
स॒जोष॑सः
।
प्रा॑व॒णेभिः
स॒जोष॑सः
।
Halfverse: c
जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ ऽनमी॒वा इषो॑ म॒हीः ।।
जु॒षन्तां॑ य॒ज्ञम॒द्रुहो
जु॒षन्ता॑म्
य॒ज्ञम्
अ॒द्रुहः
जु॒षन्तां
य॒ज्ञम्
अ॒द्रुहो
Halfverse: d
ऽनमी॒वा इषो॑ म॒हीः ।।
अ॑नमी॒वाः
इषः
म॒हीः
।।
अ॑नमी॒वा
इषो
म॒हीः
।।
Verse: 5
Halfverse: a
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः
इळा॑म्
अग्ने
पुरु॒दंस॑म्
स॒निम्
गोः
इळा॑म्
अग्ने
पुरु॒दंसं
स॒निं
गोः
Halfverse: b
श॑श्वत्त॒मं हव॑मानाय साध ।
श॑श्वत्त॒मम्
हव॑मानाय
साध
।
श॑श्वत्त॒मं
हव॑मानाय
साध
।
Halfverse: c
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावा
स्यात्
नः
सू॒नुः
तन॑यः
वि॒जावा
सि॒यान्
नः
सू॒नुस्
तन॑यो
वि॒जावा
Halfverse: d
अग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
अग्ने
सा
ते
सुम॒तिः
भू॑तु
अ॒स्मे
।।
अग्ने
सा
ते
सुम॒तिर्
भूतु
अ॒स्मे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.