TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 257
Hymn: 23_(257)
Verse: 1
Halfverse: a
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे
निर्म॑थितः
सुधि॑तः
आ
स॒धस्थे
निर्म॑थितः
सुधि॑त
आ
स॒धस्थे
Halfverse: b
युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।
युवा
क॒विः
अ॑ध्व॒रस्य
प्रणे॒ता
।
युवा
क॒विर्
अध्व॒रस्य
प्रणे॒ता
।
Halfverse: c
जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ।।
जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॑ष्व्
जूर्य॑त्सु
अ॒ग्निः
अ॒जरः
वने॑षु
जूर्य॑त्सु
अ॒ग्निर्
अ॒जरो
वने॑षु
Halfverse: d
अत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ।।
अत्र+
दधे
अ॒मृत॑म्
जा॒तवे॑दाः
।।
अत्रा
दधे
अ॒मृतं
जा॒तवे॑दाः
।।
Verse: 2
Halfverse: a
अम॑न्थिष्टा॒म्भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् ।
अम॑न्थिष्टा॒म्भार॑ता रे॒वद॒ग्निं
अम॑न्थिष्टाम्
भार॑ता
रे॒वत्
अ॒ग्निम्
अम॑न्थिष्टाम्
भार॑ता
रे॒वद्
अ॒ग्निं
Halfverse: b
दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् ।
दे॒वश्र॑वाः
दे॒ववा॑तः
सु॒दक्ष॑म्
।
दे॒वश्र॑वा
दे॒ववा॑तः
सु॒दक्ष॑म्
।
Halfverse: c
अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ।।
अग्ने॒ वि प॑श्य बृह॒ताभि रा॒या
अग्ने
वि
प॑श्य
बृह॒ता
अ॒भि
रा॒या
अग्ने
वि
प॑श्य
बृह॒ताभि
रा॒या
Halfverse: d
इ॒षां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ।।
इ॒षाम्
नः
ने॒ता
भ॑वतात्
अनु
द्यून्
।।
इ॒षां
नो
ने॒ता
भ॑वताद्
अनु
द्यून्
।।
Verse: 3
Halfverse: a
दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्सुजा॑तम्मा॒तृषु॑ प्रि॒यम् ।
दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजनन्
दश
क्षिपः
पू॒र्व्यम्
सीम्
अजीजनन्
दश
क्षिपः
पूर्वि॒यं
सी॑म्
अजीजनन्
Halfverse: b
सुजा॑तम्मा॒तृषु॑ प्रि॒यम् ।
सुजा॑तम्
मा॒तृषु
प्रि॒यम्
।
सुजा॑तम्
मा॒तृषु
प्रि॒यम्
।
Halfverse: c
अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ।।
अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो
अ॒ग्निम्
स्तुहि
दैववा॒तम्
देवश्रवः
अ॒ग्निं
स्तु॑हि
दैववा॒तं
दे॑वश्रवो
Halfverse: d
यो जना॑ना॒मस॑द्व॒शी ।।
यः
जना॑नाम्
अस॑त्
व॒शी
।।
यो
जना॑नाम्
अस॑द्
व॒शी
।।
Verse: 4
Halfverse: a
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् ।
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या
नि
त्वा
दधे
वरे
आ
पृ॑थि॒व्याः
नि
त्वा
दधे
?
वर
आ
पृ॑थि॒व्या
Halfverse: b
इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् ।
इळा॑याः
प॒दे
सु॑दिन॒त्वे
अह्ना॑म्
।
इळा॑यास्
प॒दे
सु॑दिन॒त्वे
अह्ना॑म्
।
Halfverse: c
दृ॒षद्व॑त्या॒म्मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ।।
दृ॒षद्व॑त्या॒म्मानु॑ष आप॒यायां
दृ॒षद्व॑त्याम्
मानु॑षे
आप॒याया॑म्
दृ॒षद्व॑त्याम्
मानु॑ष
आप॒यायां
Halfverse: d
सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ।।
सर॑स्वत्याम्
रे॒वत्
अग्ने
दिदीहि
।।
सर॑स्वत्यां
रे॒वद्
अग्ने
दिदीहि
।।
Verse: 5
Halfverse: a
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
इळा॑मग्ने पुरु॒दँसं॑ स॒निं गोः
इळा॑म्
अग्ने
पुरु॒दंस॑म्
स॒निम्
गोः
इळा॑म्
अग्ने
पुरु॒दंसं
स॒निं
गोः
Halfverse: b
श॑श्वत्त॒मं हव॑मानाय साध ।
श॑श्वत्त॒मम्
हव॑मानाय
साध
।
श॑श्वत्त॒मं
हव॑मानाय
साध
।
Halfverse: c
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावा
स्यात्
नः
सू॒नुः
तन॑यः
वि॒जावा
सि॒यान्
नः
सू॒नुस्
तन॑यो
वि॒जावा
Halfverse: d
अग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
अग्ने
सा
ते
सुम॒तिः
भू॑तु
अ॒स्मे
।।
अग्ने
सा
ते
सुम॒तिर्
भूतु
अ॒स्मे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.