TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 258
Hymn: 24_(258)
Verse: 1
Halfverse: a
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
अग्ने॒ सह॑स्व॒ पृत॑ना
अग्ने
सह॑स्व
पृत॑नाः
अग्ने
सह॑स्व
पृत॑ना
Halfverse: b
अ॒भिमा॑ती॒रपा॑स्य ।
अ॒भिमा॑तीः
अप
अस्य
।
अ॒भिमा॑तीर्
अपा॑सिय
।
Halfverse: c
दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ।।
दु॒ष्टर॒स्तर॒न्नरा॑तीर्
दु॒ष्टरः
तर॑न्
अरा॑तीः
दु॒ष्टर॑स्
तर॑न्न्
अरा॑तीर्
Halfverse: d
वर्चो॑ धा य॒ज्ञवा॑हसे ।।
वर्चः
धाः
य॒ज्ञवा॑हसे
।।
वर्चो
धा
य॒ज्ञवा॑हसे
।।
Verse: 2
Halfverse: a
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः ।
अग्न॑ इ॒ळा समि॑ध्यसे
अग्ने
इ॒ळा
सम्
इध्यसे
अग्न
इ॒ळा
सम्
इध्यसे
Halfverse: b
वी॒तिहो॑त्रो॒ अम॑र्त्यः ।
वी॒तिहो॑त्रः
अम॑र्त्यः
।
वी॒तिहो॑त्रो
अम॑र्तियः
।
Halfverse: c
जु॒षस्व॒ सू नो॑ अध्व॒रम् ।।
जु॒षस्व॒ सू नो॑ अध्व॒रम् ।।
जु॒षस्व
सु+
नः
अध्व॒रम्
।।
जु॒षस्व
सू
नो
अध्व॒रम्
।।
Verse: 3
Halfverse: a
अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत ।
अग्ने॑ द्यु॒म्नेन॑ जागृवे
अग्ने
द्यु॒म्नेन
जागृवे
अग्ने
द्यु॒म्नेन
जागृवे
Halfverse: b
सह॑सः सूनवाहुत ।
सह॑सः
सूनो
आहुत
।
सह॑सः
सूनव्
आहुत
।
Halfverse: c
एदम्ब॒र्हिः स॑दो॒ मम॑ ।।
एदम्ब॒र्हिः स॑दो॒ मम॑ ।।
आ
इ॒दम्
ब॒र्हिः
स॑दः
मम
।।
एदम्
ब॒र्हिः
स॑दो
मम
।।
Verse: 4
Halfverse: a
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ ।
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्
अग्ने
विश्वे॑भिः
अ॒ग्निभिः
अग्ने
विश्वे॑भिर्
अ॒ग्निभि॑र्
Halfverse: b
दे॒वेभि॑र्महया॒ गिरः॑ ।
दे॒वेभिः
महय+
गिरः
।
दे॒वेभि॑र्
महया
गिरः
।
Halfverse: c
य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ।।
य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ।।
य॒ज्ञेषु
ये
उ
चा॒यवः
।।
य॒ज्ञेषु
य
उ
चा॒यवः
।।
Verse: 5
Halfverse: a
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्त॒म्परी॑णसम् ।
अग्ने॒ दा दा॒शुषे॑ र॒यिं
अग्ने
दाः
दा॒शुषे
र॒यिम्
अग्ने
दा
दा॒शुषे
र॒यिं
Halfverse: b
वी॒रव॑न्त॒म्परी॑णसम् ।
वी॒रव॑न्तम्
परी॑णसम्
।
वी॒रव॑न्तम्
परी॑णसम्
।
Halfverse: c
शि॑शी॒हि नः॑ सूनु॒मतः॑ ।।
शि॑शी॒हि नः॑ सूनु॒मतः॑ ।।
शि॑शी॒हि
नः
सूनु॒मतः
।।
शि॑शी॒हि
नः
सूनु॒मतः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.