TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 259
Hymn: 25_(259)
Verse: 1
Halfverse: a
अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।
अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑तास्
अग्ने
दि॒वः
सू॒नुः
अ॑सि
प्रचे॑ताः
अग्ने
दि॒वः
सू॒नुर्
असि
प्रचे॑तास्
Halfverse: b
तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।
तना
पृथि॒व्याः
उ॒त
वि॒श्ववे॑दाः
।
तना
पृथि॒व्या
उ॒त
वि॒श्ववे॑दाः
।
Halfverse: c
ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ।।
ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ।।
ऋध॑क्
दे॒वान्
इ॒ह
य॑ज+
चिकित्वः
।।
ऋध॑ग्
दे॒वाँ
इ॒ह
य॑जा
चिकित्वः
।।
Verse: 2
Halfverse: a
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्
अ॒ग्निः
स॑नोति
वी॒र्या॑णि
वि॒द्वान्
अ॒ग्निः
स॑नोति
वी॒रिया॑णि
वि॒द्वान्
Halfverse: b
स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।
स॒नोति
वाज॑म्
अ॒मृता॑य
भूष॑न्
।
स॒नोति
वाज॑म्
अ॒मृता॑य
भूष॑न्
।
Halfverse: c
स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ।।
स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ।।
स
नः
दे॒वान्
आ
इ॒ह
व॑ह+
पुरुक्षो
।।
स
नो
दे॒वाँ
एह
व॑हा
पुरुक्षो
।।
Verse: 3
Halfverse: a
अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।
अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये
अ॒ग्निः
द्यावा॑पृथि॒वी
वि॒श्वज॑न्ये
अ॒ग्निर्
द्यावा॑पृथि॒वी
वि॒श्वज॑न्ये
Halfverse: b
आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।
आ
भा॑ति
दे॒वी
अ॒मृते
अमू॑रः
।
आ
भा॑ति
दे॒वी
अ॒मृते
अमू॑रः
।
Halfverse: c
क्षय॒न्वाजैः॑ पुरुश्च॒न्द्रो नमो॑भिः ।।
क्षय॒न्वाजैः॑ पुरुश्च॒न्द्रो नमो॑भिः ।।
क्षय॑न्
वाजैः
पुरुश्च॒न्द्रः
नमो॑भिः
।।
क्षय॑न्
वाजैः
पुरुश्च॒न्द्रो
नमो॑भिः
।।
Verse: 4
Halfverse: a
अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।
अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे
अग्ने
इन्द्रः
च
दा॒शुषः
दुरो॒णे
अग्न
इन्द्र॑श्
च
दा॒शुषो
दुरो॒णे
Halfverse: b
सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।
सु॒ताव॑तः
य॒ज्ञम्
इ॒ह
उप
यातम्
।
सु॒ताव॑तो
य॒ज्ञम्
इ॒होप
यातम्
।
Halfverse: c
अम॑र्धन्ता सोम॒पेया॑य देवा ।।
अम॑र्धन्ता सोम॒पेया॑य देवा ।।
अम॑र्धन्ता
सोम॒पेया॑य
देवा
।।
अम॑र्धन्ता
सोम॒पेया॑य
देवा
।।
Verse: 5
Halfverse: a
अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः ।
अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे
अग्ने
अ॒पाम्
सम्
इध्यसे
दुरो॒णे
अग्ने
अ॒पां
सम्
इध्यसे
दुरो॒णे
Halfverse: b
नित्यः॑ सूनो सहसो जातवेदः ।
नित्यः
सूनो
सहसः
जातवेदः
।
नित्यः
सूनो
सहसो
जातवेदः
।
Halfverse: c
स॒धस्था॑नि म॒हय॑मान ऊ॒ती ।।
स॒धस्था॑नि म॒हय॑मान ऊ॒ती ।।
स॒धस्था॑नि
म॒हय॑मानः
ऊ॒ती
।।
स॒धस्था॑नि
म॒हय॑मान
ऊ॒ती
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.