TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 260
Previous part

Hymn: 26_(260) 
Verse: 1 
Halfverse: a    वै॑श्वान॒रम्मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
   
वै॑श्वान॒रम्मन॑सा॒ग्निं नि॒चाय्या
   
वैश्वान॒रम् मन॑सा अ॒ग्निम् नि॒चाय्य+
   
वैश्वान॒रम् मन॑सा॒ग्निं नि॒चायि॑या

Halfverse: b    
ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
   
ह॒विष्म॑न्तः अनुष॒त्यम् स्व॒र्विद॑म्
   
ह॒विष्म॑न्तो अनुष॒त्यं सु॑व॒र्विद॑म्

Halfverse: c    
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।।
   
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो
   
सु॒दानु॑म् दे॒वम् रथि॒रम् वसू॒यवः
   
सु॒दानुं दे॒वं र॑थि॒रं व॑सू॒यवो

Halfverse: d    
गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।।
   
गी॒र्भिः र॒ण्वम् कुशि॒कासः हवामहे ।।
   
गी॒र्भी र॒ण्वं कु॑शि॒कासो हवामहे ।।


Verse: 2 
Halfverse: a    
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रम्मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
   
तं शु॒भ्रम॒ग्निमव॑से हवामहे
   
तम् शु॒भ्रम् अ॒ग्निम् अव॑से हवामहे
   
तं शु॒भ्रम् अ॒ग्निम् अव॑से हवामहे

Halfverse: b    
वैश्वान॒रम्मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
   
वै॑श्वान॒रम् मात॒रिश्वा॑नम् उ॒क्थ्य॑म्
   
वै॑श्वान॒रम् मात॒रिश्वा॑नम् उ॒क्थिय॑म्

Halfverse: c    
बृह॒स्पति॒म्मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ।।
   
बृह॒स्पति॒म्मनु॑षो दे॒वता॑तये
   
बृह॒स्पति॑म् मनु॑षः दे॒वता॑तये
   
बृह॒स्पति॑म् मनु॑षो दे॒वता॑तये

Halfverse: d    
विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ।।
   
विप्र॑म् श्रोता॑रम् अति॑थिम् रघु॒ष्यद॑म् ।।
   
विप्रं श्रोता॑रम् अति॑थिं रघु॒ष्यद॑म् ।।


Verse: 3 
Halfverse: a    
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
   
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते
   
अश्वः क्रन्द॑न् जनि॑भिः सम् इध्यते
   
अश्वो क्रन्द॑ञ् जनि॑भिः सम् इध्यते

Halfverse: b    
वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
   
वै॑श्वान॒रः कु॑शि॒केभिः यु॒गेयु॑गे
   
वै॑श्वान॒रः कु॑शि॒केभि॑र् यु॒गेयु॑गे

Halfverse: c    
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ।।
   
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं
   
नः अ॒ग्निः सु॒वीर्य॑म् स्वश्व्य॑म्
   
नो अ॒ग्निः सु॒वीरि॑यं सुअश्वि॑यं

Halfverse: d    
दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ।।
   
दधा॑तु रत्न॑म् अ॒मृते॑षु जागृ॑विः ।।
   
दधा॑तु रत्न॑म् अ॒मृते॑षु जागृ॑विः ।।


Verse: 4 
Halfverse: a    
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
   
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः
   
प्र य॑न्तु वाजाः तवि॑षीभिः अ॒ग्नयः
   
प्र य॑न्तु वाजा॑स् तवि॑षीभिर् अ॒ग्नयः

Halfverse: b    
शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
   
शु॒भे सम्मि॑श्लाः पृष॑तीः अयुक्षत
   
शु॒भे सम्मि॑श्लाः पृष॑तीर् अयुक्षत

Halfverse: c    
बृ॑ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ।।
   
बृ॑ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः
   
बृह॒दुक्षः म॒रुतः वि॒श्ववे॑दसः
   
बृह॒दुक्षो म॒रुतो वि॒श्ववे॑दसः

Halfverse: d    
प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ।।
   
प्र वे॑पयन्ति पर्व॑तान् अदा॑भ्याः ।।
   
प्र वे॑पयन्ति पर्व॑ताँ अदा॑भियाः ।।


Verse: 5 
Halfverse: a    
अ॑ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।
   
अ॑ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय
   
अग्नि॒श्रियः म॒रुतः वि॒श्वकृ॑ष्टयः
   
अग्नि॒श्रियो म॒रुतो वि॒श्वकृ॑ष्टय

Halfverse: b    
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।
   
त्वे॒षम् उ॒ग्रम् अवः ईमहे व॒यम्
   
त्वे॒षम् उ॒ग्रम् अव ईमहे व॒यम्

Halfverse: c    
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ।।
   
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः
   
ते स्वा॒निनः रु॒द्रियाः व॒र्षनि॑र्णिजः
   
ते स्वा॒निनो रु॒द्रिया व॒र्षनि॑र्णिजः

Halfverse: d    
सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ।।
   
सिं॒हाः हे॒षक्र॑तवः सु॒दान॑वः ।।
   
सिं॒हा हे॒षक्र॑तवः सु॒दान॑वः ।।


Verse: 6 
Halfverse: a    
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भाम॑म्म॒रुता॒मोज॑ ईमहे ।
   
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र्
   
व्रातं॑व्रातम् ग॒णंग॑णम् सुश॒स्तिभिः
   
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र्

Halfverse: b    
अ॒ग्नेर्भाम॑म्म॒रुता॒मोज॑ ईमहे ।
   
अ॒ग्नेः भाम॑म् म॒रुता॑म् ओजः ईमहे
   
अ॒ग्नेर् भाम॑म् म॒रुता॑म् ओज ईमहे

Halfverse: c    
पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ।।
   
पृष॑दश्वासो अनव॒भ्ररा॑धसो
   
पृष॑दश्वासः अनव॒भ्ररा॑धसः
   
पृष॑दश्वासो अनव॒भ्ररा॑धसो

Halfverse: d    
गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ।।
   
गन्ता॑रः य॒ज्ञम् वि॒दथे॑षु धीराः ।।
   
गन्ता॑रो य॒ज्ञं वि॒दथे॑षु धीराः ।।


Verse: 7 
Halfverse: a    
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तम्मे॒ चक्षु॑र॒मृत॑म्म आ॒सन् ।
   
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा
   
अ॒ग्निः अ॑स्मि जन्म॑ना जा॒तवे॑दाः
   
अ॒ग्निर् अस्मि जन्म॑ना जा॒तवे॑दा

Halfverse: b    
घृ॒तम्मे॒ चक्षु॑र॒मृत॑म्म आ॒सन् ।
   
घृ॒तम् मे चक्षुः अ॒मृत॑म् मे आ॒सन्
   
घृ॒तम् मे चक्षु॑र् अ॒मृत॑म् आ॒सन्

Halfverse: c    
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानो ऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।।
   
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानो
   
अ॒र्कः त्रि॒धातुः रज॑सः वि॒मानः
   
अ॒र्कस् त्रि॒धातू रज॑सो वि॒मानो

Halfverse: d    
ऽजस्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।।
   
अज॑स्रः घ॒र्मः ह॒विः अ॑स्मि नाम ।।
   
अज॑स्रो घ॒र्मो ह॒विर् अस्मि नाम ।।


Verse: 8 
Halfverse: a    
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य॒र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
   
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य॒र्कं
   
त्रि॒भिः प॒वित्रैः अपु॑पोत् हि अ॒र्कम्
   
त्रि॒भिः प॒वित्रै॑र् अपु॑पोद् धि अ॒र्कं

Halfverse: b    
हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
   
हृ॒दा म॒तिम् ज्योतिः अनु प्रजा॒नन्
   
हृ॒दा म॒तिं ज्योति॑र् अनु प्रजा॒नन्

Halfverse: c    
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ।।
   
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॑र्
   
वर्षि॑ष्ठम् रत्न॑म् अकृत स्व॒धाभिः
   
वर्षि॑ष्ठं रत्न॑म् अकृत स्व॒धाभि॑र्

Halfverse: d    
आदिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ।।
   
आत् इत् द्यावा॑पृथि॒वी परि अपश्यत् ।।
   
आद् इद् द्यावा॑पृथि॒वी पर्य् अपश्यत् ।।


Verse: 9 
Halfverse: a    
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चित॑म्पि॒तरं॒ वक्त्वा॑नाम् ।
   
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं
   
श॒तधा॑रम् उत्स॑म् अक्षी॑यमाणम्
   
श॒तधा॑रम् उत्स॑म् अक्षी॑यमाणं

Halfverse: b    
विप॒श्चित॑म्पि॒तरं॒ वक्त्वा॑नाम् ।
   
वि॑प॒श्चित॑म् पि॒तर॑म् वक्त्वा॑नाम्
   
वि॑प॒श्चित॑म् पि॒तरं वक्तु॑वानाम्

Halfverse: c    
मे॒ळिम्मद॑न्तम्पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ।।
   
मे॒ळिम्मद॑न्तम्पि॒त्रोरु॒पस्थे
   
मे॒ळिम् मद॑न्तम् पि॒त्रोः उ॒पस्थे
   
मे॒ळिम् मद॑न्तम् पित॒रोर् उ॒पस्थे

Halfverse: d    
तं रो॑दसी पिपृतं सत्य॒वाच॑म् ।।
   
तम् रोदसी पिपृतम् सत्य॒वाच॑म् ।।
   
तं रो॑दसी पिपृतं सत्य॒वाच॑म् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.