TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 261
Hymn: 27_(261)
Verse: 1
Halfverse: a
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
प्र वो॒ वाजा॑ अ॒भिद्य॑वो
प्र
वः
वाजाः
अ॒भिद्य॑वः
प्र
वो
वाजा
अ॒भिद्य॑वो
Halfverse: b
ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
ह॒विष्म॑न्तः
घृ॒ताच्या
।
ह॒विष्म॑न्तो
घृ॒ताचि॑या
।
Halfverse: c
दे॒वाञ्जि॑गाति सुम्न॒युः ।।
दे॒वाञ्जि॑गाति सुम्न॒युः ।।
दे॒वान्
जिगाति
सुम्न॒युः
।।
दे॒वाञ्
जिगाति
सुम्न॒युः
।।
Verse: 2
Halfverse: a
ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् ।
ईळे॑ अ॒ग्निं वि॑प॒श्चितं
ईळे
अ॒ग्निम्
विप॒श्चित॑म्
ईळे
अ॒ग्निं
वि॑प॒श्चितं
Halfverse: b
गि॒रा य॒ज्ञस्य॒ साध॑नम् ।
गि॒रा
य॒ज्ञस्य
साध॑नम्
।
गि॒रा
य॒ज्ञस्य
साध॑नम्
।
Halfverse: c
श्रु॑ष्टी॒वानं॑ धि॒तावा॑नम् ।।
श्रु॑ष्टी॒वानं॑ धि॒तावा॑नम् ।।
श्रु॑ष्टी॒वान॑म्
धि॒तावा॑नम्
।।
श्रु॑ष्टी॒वानं
धि॒तावा॑नम्
।।
Verse: 3
Halfverse: a
अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।
अग्ने॑ श॒केम॑ ते व॒यं
अग्ने
श॒केम
ते
व॒यम्
अग्ने
श॒केम
ते
व॒यं
Halfverse: b
यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।
यम॑म्
दे॒वस्य
वा॒जिनः
।
यमं
दे॒वस्य
वा॒जिनः
।
Halfverse: c
अति॒ द्वेषां॑सि तरेम ।।
अति॒ द्वेषां॑सि तरेम ।।
अति
द्वेषां॑सि
तरेम
।।
अति
द्वेषां॑सि
तरेम
।।
Verse: 4
Halfverse: a
स॑मि॒ध्यमा॑नो अध्व॒रे॒ ऽग्निः पा॑व॒क ईड्यः॑ ।
स॑मि॒ध्यमा॑नो अध्व॒रे
समि॒ध्यमा॑नः
अध्व॒रे
स॑मि॒ध्यमा॑नो
अध्व॒रे
Halfverse: b
ऽग्निः पा॑व॒क ईड्यः॑ ।
अ॒ग्निः
पा॑व॒कः
ईड्यः
।
अ॒ग्निः
प॑वा॒क
ईडि॑यः
।
Halfverse: c
शो॒चिष्के॑श॒स्तमी॑महे ।।
शो॒चिष्के॑श॒स्तमी॑महे ।।
शो॒चिष्के॑शः
तम्
ईमहे
।।
शो॒चिष्के॑शस्
तम्
ईमहे
।।
Verse: 5
Halfverse: a
पृ॑थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
पृ॑थु॒पाजा॒ अम॑र्त्यो
पृथु॒पाजाः
अम॑र्त्यः
पृथु॒पाजा
अम॑र्तियो
Halfverse: b
घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
घृ॒तनि॑र्णिक्
स्वा॑हुतः
।
घृ॒तनि॑र्णिक्
सुआहुतः
।
Halfverse: c
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ।।
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ।।
अ॒ग्निः
य॒ज्ञस्य
हव्य॒वाट्
।।
अ॒ग्निर्
य॒ज्ञस्य
हव्य॒वाट्
।।
Verse: 6
Halfverse: a
तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
तं स॒बाधो॑ य॒तस्रु॑च
तम्
स॒बाधः
य॒तस्रु॑चः
तं
स॒बाधो
य॒तस्रु॑च
Halfverse: b
इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
इ॒त्था
धि॒या
य॒ज्ञव॑न्तः
।
इ॒त्था
धि॒या
य॒ज्ञव॑न्तः
।
Halfverse: c
आ च॑क्रुर॒ग्निमू॒तये॑ ।।
आ च॑क्रुर॒ग्निमू॒तये॑ ।।
आ
च॑क्रुः
अ॒ग्निम्
ऊ॒तये
।।
आ
च॑क्रुर्
अ॒ग्निम्
ऊ॒तये
।।
Verse: 7
Halfverse: a
होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।
होता॑ दे॒वो अम॑र्त्यः
होता
दे॒वः
अम॑र्त्यः
होता
दे॒वो
अम॑र्तियः
Halfverse: b
पु॒रस्ता॑देति मा॒यया॑ ।
पु॒रस्ता॑त्
एति
मा॒यया
।
पु॒रस्ता॑द्
एति
मा॒यया
।
Halfverse: c
वि॒दथा॑नि प्रचो॒दय॑न् ।।
वि॒दथा॑नि प्रचो॒दय॑न् ।।
वि॒दथा॑नि
प्रचो॒दय॑न्
।।
वि॒दथा॑नि
प्रचो॒दय॑न्
।।
Verse: 8
Halfverse: a
वा॒जी वाजे॑षु धीयते ऽध्व॒रेषु॒ प्र णी॑यते ।
वा॒जी वाजे॑षु धीयते
वा॒जी
वाजे॑षु
धीयते
वा॒जी
वाजे॑षु
धीयते
Halfverse: b
ऽध्व॒रेषु॒ प्र णी॑यते ।
अ॑ध्व॒रेषु
प्र
नी॑यते
।
अ॑ध्व॒रेषु
प्र
णी॑यते
।
Halfverse: c
विप्रो॑ य॒ज्ञस्य॒ साध॑नः ।।
विप्रो॑ य॒ज्ञस्य॒ साध॑नः ।।
विप्रः
य॒ज्ञस्य
साध॑नः
।।
विप्रो
य॒ज्ञस्य
साध॑नः
।।
Verse: 9
Halfverse: a
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।
धि॒या च॑क्रे॒ वरे॑ण्यो
धि॒या
च॑क्रे
वरे॑ण्यः
धि॒या
च॑क्रे
वरे॑णियो
Halfverse: b
भू॒तानां॒ गर्भ॒मा द॑धे ।
भू॒ताना॑म्
गर्भ॑म्
आ
द॑धे
।
भू॒तानां
गर्भ॑म्
आ
द॑धे
।
Halfverse: c
दक्ष॑स्य पि॒तरं॒ तना॑ ।।
दक्ष॑स्य पि॒तरं॒ तना॑ ।।
दक्ष॑स्य
पि॒तर॑म्
तना
।।
दक्ष॑स्य
पि॒तरं
तना
।।
Verse: 10
Halfverse: a
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।
नि त्वा॑ दधे॒ वरे॑ण्यं
नि
त्वा
दधे
वरे॑ण्यम्
नि
त्वा
दधे
वरे॑णियं
Halfverse: b
दक्ष॑स्ये॒ळा स॑हस्कृत ।
दक्ष॑स्य
इ॒ळा
स॑हस्कृत
।
दक्ष॑स्ये॒ळा
स॑हस्कृत
।
Halfverse: c
अग्ने॑ सुदी॒तिमु॒शिज॑म् ।।
अग्ने॑ सुदी॒तिमु॒शिज॑म् ।।
अग्ने
सुदी॒तिम्
उ॒शिज॑म्
।।
अग्ने
सुदी॒तिम्
उ॒शिज॑म्
।।
Verse: 11
Halfverse: a
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑म्
अ॒ग्निम्
य॒न्तुर॑म्
अ॒प्तुर॑म्
अ॒ग्निं
य॒न्तुर॑म्
अ॒प्तुर॑म्
Halfverse: b
ऋ॒तस्य॒ योगे॑ व॒नुषः॑ ।
ऋ॒तस्य
योगे
व॒नुषः
।
ऋ॒तस्य
योगे
व॒नुषः
।
Halfverse: c
विप्रा॒ वाजैः॒ समि॑न्धते ।।
विप्रा॒ वाजैः॒ समि॑न्धते ।।
विप्राः
वाजैः
सम्
इन्धते
।।
विप्रा
वाजैः
सम्
इन्धते
।।
Verse: 12
Halfverse: a
ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।
ऊ॒र्जो नपा॑तमध्व॒रे
ऊ॒र्जः
नपा॑तम्
अध्व॒रे
ऊ॒र्जो
नपा॑तम्
अध्व॒रे
Halfverse: b
दी॑दि॒वांस॒मुप॒ द्यवि॑ ।
दी॑दि॒वांस॑म्
उप
द्यवि
।
दी॑दि॒वांस॑म्
उप
द्यवि
।
Halfverse: c
अ॒ग्निमी॑ळे क॒विक्र॑तुम् ।।
अ॒ग्निमी॑ळे क॒विक्र॑तुम् ।।
अ॒ग्निम्
ईळे
क॒विक्र॑तुम्
।।
अ॒ग्निम्
ईळे
क॒विक्र॑तुम्
।।
Verse: 13
Halfverse: a
ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।
ई॒ळेन्यो॑ नम॒स्य॑स्
ई॒ळेन्यः
नम॒स्यः
ई॒ळेनि॑यो
नम॒सिय॑स्
Halfverse: b
ति॒रस्तमां॑सि दर्श॒तः ।
ति॒रः
तमां॑सि
दर्श॒तः
।
ति॒रस्
तमां॑सि
दर्श॒तः
।
Halfverse: c
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।।
सम्
अ॒ग्निः
इ॑ध्यते
वृषा
।।
सम्
अ॒ग्निर्
इध्यते
वृषा
।।
Verse: 14
Halfverse: a
वृषो॑ अ॒ग्निः समि॑ध्य॒ते ऽश्वो॒ न दे॑व॒वाह॑नः ।
वृषो॑ अ॒ग्निः समि॑ध्य॒ते
वृषा
उ
अ॒ग्निः
सम्
इध्यते
वृषो
अ॒ग्निः
सम्
इध्यते
Halfverse: b
ऽश्वो॒ न दे॑व॒वाह॑नः ।
अश्वः
न
दे॑व॒वाह॑नः
।
अश्वो
न
दे॑व॒वाह॑नः
।
Halfverse: c
तं ह॒विष्म॑न्त ईळते ।।
तं ह॒विष्म॑न्त ईळते ।।
तम्
ह॒विष्म॑न्तः
ईळते
।।
तं
ह॒विष्म॑न्त
ईळते
।।
Verse: 15
Halfverse: a
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि ।
वृष॑णं त्वा व॒यं वृ॑षन्
वृष॑णम्
त्वा
व॒यम्
वृषन्
वृष॑णं
त्वा
व॒यं
वृ॑षन्
Halfverse: b
वृष॑णः॒ समि॑धीमहि ।
वृष॑णः
सम्
इधीमहि
।
वृष॑णः
सम्
इधीमहि
।
Halfverse: c
अग्ने॒ दीद्य॑तम्बृ॒हत् ।।
अग्ने॒ दीद्य॑तम्बृ॒हत् ।।
अग्ने
दीद्य॑तम्
बृ॒हत्
।।
अग्ने
दीदि॑यतम्
बृ॒हत्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.