TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 262
Hymn: 28_(262)
Verse: 1
Halfverse: a
अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः ।
अग्ने॑ जु॒षस्व॑ नो ह॒विः
अग्ने
जु॒षस्व
नः
ह॒विः
अग्ने
जु॒षस्व
नो
ह॒विः
Halfverse: b
पु॑रो॒ळाशं॑ जातवेदः ।
पु॑रो॒ळाश॑म्
जातवेदः
।
पु॑रो॒ळाशं
जातवेदः
।
Halfverse: c
प्रा॑तःसा॒वे धि॑यावसो ।।
प्रा॑तःसा॒वे धि॑यावसो ।।
प्रा॑तःसा॒वे
धि॑यावसो
।।
प्रा॑तःसा॒वे
धि॑यावसो
।।
Verse: 2
Halfverse: a
पु॑रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः ।
पु॑रो॒ळा अ॑ग्ने पच॒तस्
पुरो॒ळाः
अ॑ग्ने
पच॒तः
पु॑रो॒ळा
अ॑ग्ने
पच॒तस्
Halfverse: b
तुभ्यं॑ वा घा॒ परि॑ष्कृतः ।
तुभ्य॑म्
वा
घ+
परि॑ष्कृतः
।
तुभ्यं
वा
घा
परि॑ष्कृतः
।
Halfverse: c
तं जु॑षस्व यविष्ठ्य ।।
तं जु॑षस्व यविष्ठ्य ।।
तम्
जुषस्व
यविष्ठ्य
।।
तं
जु॑षस्व
यविष्ठिय
।।
Verse: 3
Halfverse: a
अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं तिरोअह्न्यम् ।
अग्ने॑ वी॒हि पु॑रो॒ळाश॑म्
अग्ने
वी॒हि
पु॑रो॒ळाश॑म्
अग्ने
वी॒हि
पु॑रो॒ळाश॑म्
Halfverse: b
आहु॑तं तिरोअह्न्यम् ।
आहु॑तम्
तिरोअह्न्यम्
।
आहु॑तं
तिरोअह्नियम्
।
Halfverse: c
सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ।।
सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ।।
सह॑सः
सू॒नुः
अ॑सि
अध्व॒रे
हि॒तः
।।
सह॑सः
सू॒नुर्
असि
अध्व॒रे
हि॒तः
।।
Verse: 4
Halfverse: a
माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व ।
माध्यं॑दिने॒ सव॑ने जातवेदः
माध्यं॑दिने
सव॑ने
जातवेदः
माध्यं॑दिने
सव॑ने
जातवेदः
Halfverse: b
पुरो॒ळाश॑मि॒ह क॑वे जुषस्व ।
पु॑रो॒ळाश॑म्
इ॒ह
क॑वे
जुषस्व
।
पु॑रो॒ळाश॑म्
इ॒ह
क॑वे
जुषस्व
।
Halfverse: c
अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑ ।।
अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं
अग्ने
य॒ह्वस्य
तव
भाग॒धेय॑म्
अग्ने
य॒ह्वस्य
तव
भाग॒धेयं
Halfverse: d
न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑ ।।
न
प्र
मि॑नन्ति
वि॒दथे॑षु
धीराः
।।
न
प्र
मि॑नन्ति
वि॒दथे॑षु
धीराः
।।
Verse: 5
Halfverse: a
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् ।
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः
अग्ने
तृ॒तीये
सव॑ने
हि
कानि॑षः
अग्ने
तृ॒तीये
सव॑ने
हि
कानि॑षः
Halfverse: b
पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् ।
पु॑रो॒ळाश॑म्
सहसः
सूनो
आहु॑तम्
।
पु॑रो॒ळाशं
सहसः
सूनव्
आहु॑तम्
।
Halfverse: c
अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ।।
अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया
अथ+
दे॒वेषु
अध्व॒रम्
विप॒न्यया
अथा
दे॒वेषु
अध्व॒रं
वि॑प॒न्यया
Halfverse: d
धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ।।
धाः
रत्न॑वन्तम्
अ॒मृते॑षु
जागृ॑विम्
।।
धा
रत्न॑वन्तम्
अ॒मृते॑षु
जागृ॑विम्
।।
Verse: 6
Halfverse: a
अग्ने॑ वृधा॒न आहु॑तिम्पुरो॒ळाशं॑ जातवेदः ।
अग्ने॑ वृधा॒न आहु॑तिम्
अग्ने
वृधा॒नः
आहु॑तिम्
अग्ने
वृधा॒न
आहु॑तिम्
Halfverse: b
पुरो॒ळाशं॑ जातवेदः ।
पु॑रो॒ळाश॑म्
जातवेदः
।
पु॑रो॒ळाशं
जातवेदः
।
Halfverse: c
जु॒षस्व॑ तिरोअह्न्यम् ।।
जु॒षस्व॑ तिरोअह्न्यम् ।।
जु॒षस्व
तिरोअह्न्यम्
।।
जु॒षस्व
तिरोअह्नियम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.