TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 289
Hymn: 55_(289)
Verse: 1
Halfverse: a
उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षर॑म्प॒दे गोः ।
उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्
उ॒षसः
पूर्वाः
अध
यत्
व्यू॒षुः
उ॒षसः
पूर्वा
अध
यद्
विऊ॒षुर्
Halfverse: b
म॒हद्वि ज॑ज्ञे अ॒क्षर॑म्प॒दे गोः ।
म॒हत्
वि
ज॑ज्ञे
अ॒क्षर॑म्
प॒दे
गोः
।
म॒हद्
वि
ज॑ज्ञे
अ॒क्षर॑म्
प॒दे
गोः
।
Halfverse: c
व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्
व्र॒ता
दे॒वाना॑म्
उप
नु
प्र॒भूष॑न्
व्र॒ता
दे॒वाना॑म्
उप
नु
प्र॒भूष॑न्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 2
Halfverse: a
मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।
मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा
मा
उ
सु+
नः
अत्र
जुहुरन्त
दे॒वाः
मो
षू
णो
अत्र
जुहुरन्त
दे॒वा
Halfverse: b
मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।
मा
पूर्वे
अग्ने
पि॒तरः
पद॒ज्ञाः
।
मा
पूर्वे
अग्ने
पि॒तरः
पद॒ज्ञाः
।
Halfverse: c
पु॑रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
पु॑रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्
पुरा॒ण्योः
सद्म॑नोः
के॒तुः
अ॒न्तर्
पुराणि॒योः
सद्म॑नोः
के॒तुर्
अ॒न्तर्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 3
Halfverse: a
वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यछा॑ दीद्ये पू॒र्व्याणि॑ ।
वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामाः
वि
मे
पुरु॒त्रा
प॑तयन्ति
कामाः
वि
मे
पुरु॒त्रा
प॑तयन्ति
कामाः
Halfverse: b
शम्यछा॑ दीद्ये पू॒र्व्याणि॑ ।
शमि
अछ+
दीद्ये
पू॒र्व्याणि
।
शमि
अछा
दीदिये
पूर्वि॒याणि
।
Halfverse: c
समि॑ द्धेअ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम
समि॑द्धे
अ॒ग्नौ
ऋ॒तम्
इत्
वदेम
समि॑द्धे
अ॒ग्नाव्
ऋ॒तम्
इद्
वदेम
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 4
Halfverse: a
स॑मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।
स॑मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा
स॑मा॒नः
राजा
विभृ॑तः
पुरु॒त्रा
स॑मा॒नो
राजा
विभृ॑तः
पुरु॒त्रा
Halfverse: b
शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।
शये
श॒यासु
प्रयु॑तः
वना
अनु
।
शये
श॒यासु
प्रयु॑तो
वनानु
।
Halfverse: c
अ॒न्या व॒त्सम्भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
अ॒न्या व॒त्सम्भर॑ति॒ क्षेति॑ मा॒ता
अ॒न्या
व॒त्सम्
भर॑ति
क्षेति
मा॒ता
अ॒न्या
व॒त्सम्
भर॑ति
क्षेति
मा॒ता
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 5
Halfverse: a
आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।
आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्
आ॒क्षित्
पूर्वा॑सु
अप॑राः
अनू॒रुत्
आ॒क्षित्
पूर्वा॑सु
अप॑रा
अनू॒रुत्
Halfverse: b
स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।
स॒द्यः
जा॒तासु
तरु॑णीषु
अ॒न्तर्
।
स॒द्यो
जा॒तासु
तरु॑णीषु
अ॒न्तः
।
Halfverse: c
अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता
अ॒न्तर्व॑तीः
सुवते
अप्र॑वीताः
अ॒न्तर्व॑तीः
सुवते
अप्र॑वीता
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 6
Halfverse: a
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एकः॑ ।
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ता
श॒युः
प॒रस्ता॑त्
अध
नु
द्वि॑मा॒ता
श॒युः
प॒रस्ता॑द्
अध
नु
द्वि॑मा॒ता
Halfverse: b
अ॑बन्ध॒नश्च॑रति व॒त्स एकः॑ ।
अ॑बन्ध॒नः
च॑रति
व॒त्सः
एकः
।
अ॑बन्ध॒नश्
चरति
व॒त्स
एकः
।
Halfverse: c
मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि
मि॒त्रस्य
ता
वरु॑णस्य
व्र॒तानि
मि॒त्रस्य
ता
वरु॑णस्य
व्र॒तानि
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 7
Halfverse: a
द्वि॑मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।
द्वि॑मा॒ता होता॑ वि॒दथे॑षु स॒म्राळ्
द्विमा॒ता
होता
वि॒दथे॑षु
स॒म्राट्
द्विमा॒ता
होता
वि॒दथे॑षु
स॒म्राळ्
Halfverse: b
अन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।
अनु
अग्र॑म्
चर॑ति
क्षेति
बु॒ध्नः
।
अनु
अग्रं
चर॑ति
क्षेति
बु॒ध्नः
।
Halfverse: c
प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते
प्र
रण्या॑नि
रण्य॒वाचः
भरन्ते
प्र
रण्या॑नि
रण्य॒वाचो
भरन्ते
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 8
Halfverse: a
शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।
शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य
शूर॑स्य
इव
युध्य॑तः
अन्त॒मस्य
शूर॑स्येव
युध्य॑तो
अन्त॒मस्य
Halfverse: b
प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।
प्र॑ती॒चीन॑म्
ददृशे
विश्व॑म्
आ॒यत्
।
प्र॑ती॒चीनं
ददृशे
विश्व॑म्
आ॒यत्
।
Halfverse: c
अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्
अ॒न्तर्
म॒तिः
च॑रति
नि॒ष्षिध॑म्
गोः
अ॒न्तर्
म॒तिश्
चरति
नि॒ष्षिधं
गोर्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 9
Halfverse: a
नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हांश्च॑रति रोच॒नेन॑ ।
नि वे॑वेति पलि॒तो दू॒त आ॑स्व्
नि
वे॑वेति
पलि॒तः
दू॒तः
आ॑सु
नि
वे॑वेति
पलि॒तो
दू॒त
आ॑सु
Halfverse: b
अ॒न्तर्म॒हांश्च॑रति रोच॒नेन॑ ।
अ॒न्तर्
म॒हान्
चरति
रोच॒नेन
।
अ॒न्तर्
म॒हांश्
चरति
रोच॒नेन
।
Halfverse: c
वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे
वपूं॑षि
बिभ्र॑त्
अ॒भि
नः
वि
च॑ष्टे
वपूं॑षि
बिभ्र॑द्
अ॒भि
नो
वि
च॑ष्टे
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 10
Halfverse: a
विष्णु॑र्गो॒पाः प॑र॒मम्पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।
विष्णु॑र्गो॒पाः प॑र॒मम्पा॑ति॒ पाथः
विष्णुः
गो॒पाः
प॑र॒मम्
पाति
पाथः
विष्णु॑र्
गो॒पाः
प॑र॒मम्
पाति
पाथः
Halfverse: b
प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।
प्रि॒या
धामा॑नि
अ॒मृता
दधा॑नः
।
प्रि॒या
धामा॑नि
अ॒मृता
दधा॑नः
।
Halfverse: c
अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद
अ॒ग्निः
ता
विश्वा
भुव॑नानि
वेद
अ॒ग्निष्
टा
विश्वा
भुव॑नानि
वेद
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 11
Halfverse: a
नाना॑ चक्राते य॒म्या॒ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।
नाना॑ चक्राते य॒म्या॒ वपूं॑षि
नाना
चक्राते
य॒म्या
वपूं॑षि
नाना
चक्राते
य॒मिया
वपूं॑षि
Halfverse: b
तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।
तयोः
अ॒न्यत्
रोच॑ते
कृ॒ष्णम्
अ॒न्यत्
।
तयो॑र्
अ॒न्यद्
रोच॑ते
कृ॒ष्णम्
अ॒न्यत्
।
Halfverse: c
श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ
श्यावी
च
यत्
अरु॑षी
च
स्वसा॑रौ
श्यावी
च
यद्
अरु॑षी
च
स्वसा॑रौ
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 12
Halfverse: a
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू
मा॒ता
च
यत्र
दुहि॒ता
च
धे॒नू
मा॒ता
च
यत्र
दुहि॒ता
च
धे॒नू
Halfverse: b
स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।
स॑ब॒र्दुघे
धा॒पये॑ते
समी॒ची
।
स॑ब॒र्दुघे
धा॒पये॑ते
समी॒ची
।
Halfverse: c
ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्
ऋ॒तस्य
ते
सद॑सि
ईळे
अ॒न्तर्
ऋ॒तस्य
ते
सद॑सि
ईळे
अ॒न्तर्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 13
Halfverse: a
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय
अ॒न्यस्याः
व॒त्सम्
रिह॒ती
मि॑माय
अ॒न्यस्या
व॒त्सं
रि॑ह॒ती
मि॑माय
Halfverse: b
कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।
कया
भु॒वा
नि
द॑धे
धे॒नुः
ऊध॑र्
।
कया
भु॒वा
नि
द॑धे
धे॒नुर्
ऊधः
।
Halfverse: c
ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा
ऋ॒तस्य
सा
पय॑सा
अपिन्वत
इळा
ऋ॒तस्य
सा
पय॑सापिन्व॒तेळा
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 14
Halfverse: a
पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।
पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्य्
पद्या
वस्ते
पुरु॒रूपा
वपूं॑षि
पद्या
वस्ते
पुरु॒रूपा
वपूं॑षि
Halfverse: b
ऊ॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।
ऊ॒र्ध्वा
त॑स्थौ
त्र्यवि॑म्
रेरि॑हाणा
।
ऊ॒र्ध्वा
त॑स्थौ
त्रिअविं
रेरि॑हाणा
।
Halfverse: c
ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्
ऋ॒तस्य
सद्म
वि
च॑रामि
वि॒द्वान्
ऋ॒तस्य
सद्म
वि
च॑रामि
वि॒द्वान्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 15
Halfverse: a
प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।
प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्
प॒दे
इ॑व
निहि॑ते
द॒स्मे
अ॒न्तर्
प॒दे
इ॑व
निहि॑ते
द॒स्मे
अ॒न्तस्
Halfverse: b
तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।
तयोः
अ॒न्यत्
गुह्य॑म्
आ॒विः
अ॒न्यत्
।
तयो॑र्
अ॒न्यद्
गुहियम्
आ॒विर्
अ॒न्यत्
।
Halfverse: c
स॑ध्रीची॒ना प॒थ्या॒ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
स॑ध्रीची॒ना प॒थ्या॒ सा विषू॑ची
सध्रीची॒ना
प॒थ्या
सा
विषू॑ची
सध्रीची॒ना
प॒थिया
सा
विषू॑ची
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 16
Halfverse: a
आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः ।
आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः
आ
धे॒नवः
धुनयन्ताम्
अशि॑श्वीः
आ
धे॒नवो
धुनयन्ताम्
अशि॑श्वीः
Halfverse: b
सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः ।
स॑ब॒र्दुघाः
शश॒याः
अप्र॑दुग्धाः
।
स॑ब॒र्दुघाः
शश॒या
अप्र॑दुग्धाः
।
Halfverse: c
नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्
नव्या॑नव्याः
युव॒तयः
भव॑न्तीः
नव्या॑नव्या
युव॒तयो
भव॑न्तीर्
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 17
Halfverse: a
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।
यद॒न्यासु॑ वृष॒भो रोर॑वीति
यत्
अ॒न्यासु
वृष॒भः
रोर॑वीति
यद्
अ॒न्यासु
वृष॒भो
रोर॑वीति
Halfverse: b
सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।
सः
।!।
अ॒न्यस्मि॑न्
यू॒थे
नि
द॑धाति
रेतः
।
सो
ऽन्यस्मि॑न्
%
यू॒थे
नि
द॑धाति
रेतः
।
Halfverse: c
स हि क्षपा॑वा॒न्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
स हि क्षपा॑वा॒न्स भगः॒ स राजा
स
हि
क्षपा॑वान्
स
भगः
स
राजा
स
हि
क्षपा॑वान्
स
भगः
स
राजा
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 18
Halfverse: a
वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।
वी॒रस्य॒ नु स्वश्व्यं॑ जनासः
वी॒रस्य
नु
स्वश्व्य॑म्
जनासः
वी॒रस्य
नु
सुअश्वि॑यं
जनासः
Halfverse: b
प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।
प्र
नु
वो॑चाम
वि॒दुः
अ॑स्य
दे॒वाः
।
प्र
नु
वो॑चाम
वि॒दुर्
अस्य
दे॒वाः
।
Halfverse: c
षो॒ऴा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
षो॒ऴा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति
षो॒ऴा
यु॒क्ताः
पञ्च॑पञ्च
आ
व॑हन्ति
षो॒ऴा
यु॒क्ताः
पञ्च॑प॒ञ्चा
व॑हन्ति
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 19
Halfverse: a
दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।
दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः
दे॒वः
त्वष्टा
सवि॒ता
वि॒श्वरू॑पः
दे॒वस्
त्वष्टा
सवि॒ता
वि॒श्वरू॑पः
Halfverse: b
पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।
पु॒पोष
प्र॒जाः
पु॑रु॒धा
ज॑जान
।
पु॒पोष
प्र॒जाः
पु॑रु॒धा
ज॑जान
।
Halfverse: c
इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य
इ॒मा
च
विश्वा
भुव॑नानि
अस्य
इ॒मा
च
विश्वा
भुव॑नानि
अस्य
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 20
Halfverse: a
म॒ही सऐ॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।
म॒ही सऐ॑रच्च॒म्वा॑ समी॒ची
म॒ही
सम्
ऐरत्
च॒म्वा
समी॒ची
म॒ही
सम्
ऐरच्
च॒मुवा
समी॒ची
Halfverse: b
उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।
उ॒भे
ते
अ॑स्य
वसु॑ना
न्यृ॑ष्टे
।
उ॒भे
ते
अ॑स्य
वसु॑ना
निऋष्टे
।
Halfverse: c
शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि
शृ॒ण्वे
वी॒रः
वि॒न्दमा॑नः
वसू॑नि
शृ॒ण्वे
वी॒रो
वि॒न्दमा॑नो
वसू॑नि
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 21
Halfverse: a
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या
इ॒माम्
च
नः
पृथि॒वीम्
वि॒श्वधा॑याः
इ॒मां
च
नः
पृथि॒वीं
वि॒श्वधा॑या
Halfverse: b
उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।
उप
क्षेति
हि॒तमि॑त्रः
न
राजा
।
उप
क्षेति
हि॒तमि॑त्रो
न
राजा
।
Halfverse: c
पु॑रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
पु॑रः॒सदः॑ शर्म॒सदो॒ न वी॒रा
पु॑रः॒सदः
शर्म॒सदः
न
वी॒राः
पु॑रः॒सदः
शर्म॒सदो
न
वी॒रा
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
Verse: 22
Halfverse: a
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो
नि॒ष्षिध्व॑रीः
ते
ओष॑धीः
उ॒त
आपः
नि॒ष्षिध्व॑रीस्
त
ओष॑धीर्
उ॒तापो
Halfverse: b
र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।
र॒यिम्
ते
इन्द्र
पृथि॒वी
बि॑भर्ति
।
र॒यिं
त
इन्द्र
पृथि॒वी
बि॑भर्ति
।
Halfverse: c
सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
सखा॑यस्ते वाम॒भाजः॑ स्याम
सखा॑यः
ते
वाम॒भाजः
स्याम
सखा॑यस्
ते
वाम॒भाजः
सियाम
Halfverse: d
म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ।।
म॒हत्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
म॒हद्
दे॒वाना॑म्
असुर॒त्वम्
एक॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.