TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 288
Hymn: 54_(288)
Verse: 1
Halfverse: a
इ॒मम्म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः ।
इ॒मम्म॒हे वि॑द॒थ्या॑य शू॒षं
इ॒मम्
म॒हे
वि॑द॒थ्या॑य
शू॒षम्
इ॒मम्
म॒हे
वि॑द॒थिया॑य
शू॒षं
Halfverse: b
शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः ।
शश्व॑त्
कृत्वः
ईड्या॑य
प्र
ज॑भ्रुः
।
शश्व॑त्
कृत्व
ईडि॑याय
प्र
ज॑भ्रुः
।
Halfverse: c
शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ।।
शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः
शृ॒णोतु
नः
दम्ये॑भिः
अनी॑कैः
शृ॒णोतु
नो
दमि॑येभिर्
अनी॑कैः
Halfverse: d
शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ।।
शृ॒णोतु
अ॒ग्निः
दि॒व्यैः
अज॑स्रः
।।
शृ॒णोतु
अ॒ग्निर्
दिवि॒यैर्
अज॑स्रः
।।
Verse: 2
Halfverse: a
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒छञ्च॑रति प्रजा॒नन् ।
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै
महि
म॒हे
दि॒वे
अ॑र्च+
पृथि॒व्यै
महि
म॒हे
दि॒वे
अ॑र्चा
पृथि॒व्यै
Halfverse: b
कामो॑ म इ॒छञ्च॑रति प्रजा॒नन् ।
कामः
मे
इ॒छन्
चरति
प्रजा॒नन्
।
कामो
म
इ॒छञ्
चरति
प्रजा॒नन्
।
Halfverse: c
ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ।।
ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः
ययोः
ह
स्तोमे
वि॒दथे॑षु
दे॒वाः
ययो॑र्
ह
स्तोमे
वि॒दथे॑षु
दे॒वाः
Halfverse: d
स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ।।
स॑प॒र्यवः
मा॒दय॑न्ते
सचा
अ॒योः
! ।।
स॑प॒र्यवो
मा॒दय॑न्ते
सचा॒योः
।।
Verse: 3
Halfverse: a
यु॒वोरृ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तम् ।
यु॒वोरृ॒तं रो॑दसी स॒त्यम॑स्तु
यु॒वोः
ऋ॒तम्
रोदसी
स॒त्यम्
अस्तु
यु॒वोर्
ऋ॒तं
रो॑दसी
स॒त्यम्
अस्तु
Halfverse: b
म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तम् ।
म॒हे
सु
नः
सुवि॒ताय
प्र
भू॑तम्
।
म॒हे
षु
णः
सुवि॒ताय
प्र
भू॑तम्
।
Halfverse: c
इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ।।
इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै
इ॒दम्
दि॒वे
नमः
अग्ने
पृथि॒व्यै
इ॒दं
दि॒वे
नमो
अग्ने
पृथि॒व्यै
Halfverse: d
स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ।।
स॑प॒र्यामि
प्रय॑सा
यामि
रत्न॑म्
।।
स॑प॒र्यामि
प्रय॑सा
यामि
रत्न॑म्
।।
Verse: 4
Halfverse: a
उ॒तो हि वा॑म्पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाचः॑ ।
उ॒तो हि वा॑म्पू॒र्व्या आ॑विवि॒द्र
उ॒त
उ
हि
वा॑म्
पू॒र्व्याः
आ॑विवि॒द्रे
उ॒तो
हि
वा॑म्
पूर्वि॒या
आ॑विवि॒द्र
Halfverse: b
ऋता॑वरी रोदसी सत्य॒वाचः॑ ।
ऋता॑वरी
रोदसी
सत्य॒वाचः
।
ऋता॑वरी
रोदसी
सत्य॒वाचः
।
Halfverse: c
नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ।।
नर॑श्चिद्वां समि॒थे शूर॑सातौ
नरः
चित्
वाम्
समि॒थे
शूर॑सातौ
नर॑श्
चिद्
वां
समि॒थे
शूर॑सातौ
Halfverse: d
ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ।।
व॑वन्दि॒रे
पृ॑थिवि
वेवि॑दानाः
।।
व॑वन्दि॒रे
पृ॑थिवि
वेवि॑दानाः
।।
Verse: 5
Halfverse: a
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अछा॑ प॒थ्या॒ का समे॑ति ।
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्
कः
अ॒द्धा
वे॑द
कः
इ॒ह
प्र
वो॑चत्
को
अ॒द्धा
वे॑द
क
इ॒ह
प्र
वो॑चद्
Halfverse: b
दे॒वाँ अछा॑ प॒थ्या॒ का समे॑ति ।
दे॒वान्
अछ+
प॒थ्या
का
सम्
एति
।
दे॒वाँ
अछा
प॒थिया
का
सम्
एति
।
Halfverse: c
ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ।।
ददृ॑श्र एषामव॒मा सदां॑सि
ददृ॑श्रे
एषाम्
अव॒मा
सदां॑सि
ददृ॑श्र
एषाम्
अव॒मा
सदां॑सि
Halfverse: d
परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ।।
परे॑षु
या
गुह्ये॑षु
व्र॒तेषु
।।
परे॑षु
या
गुहि॑येषु
व्र॒तेषु
।।
Verse: 6
Halfverse: a
क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती ।
क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट
क॒विः
नृ॒चक्षाः
अ॒भि
सी॑म्
अचष्ट
क॒विर्
नृ॒चक्षा
अ॒भि
षी॑म्
अचष्ट
Halfverse: b
ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती ।
ऋ॒तस्य
योना
विघृ॑ते
मद॑न्ती
।
ऋ॒तस्य
योना
विघृ॑ते
मद॑न्ती
।
Halfverse: c
नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ।।
नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः
नाना
चक्राते
सद॑नम्
यथा
वेः
नाना
चक्राते
सद॑नं
यथा
वेः
Halfverse: d
स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ।।
स॑मा॒नेन
क्रतु॑ना
संविदा॒ने
।।
स॑मा॒नेन
क्रतु॑ना
संविदा॒ने
।।
Verse: 7
Halfverse: a
स॑मा॒न्या वियु॑ते दूरेअन्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।
स॑मा॒न्या वियु॑ते दूरेअन्ते
समा॒न्या
वियु॑ते
दूरेअन्ते
समानि॒या
वियु॑ते
दूरेअन्ते
Halfverse: b
ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।
ध्रु॒वे
प॒दे
त॑स्थतुः
जाग॒रूके
।
ध्रु॒वे
प॒दे
त॑स्थतुर्
जाग॒रूके
।
Halfverse: c
उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ।।
उ॒त स्वसा॑रा युव॒ती भव॑न्ती
उ॒त
स्वसा॑रा
युव॒ती
भव॑न्ती
उ॒त
स्वसा॑रा
युव॒ती
भव॑न्ती
Halfverse: d
आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ।।
आत्
उ
ब्रुवाते
मिथु॒नानि
नाम
।।
आद्
उ
ब्रुवाते
मिथु॒नानि
नाम
।।
Verse: 8
Halfverse: a
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो
विश्वा
इत्
ए॒ते
जनि॑म+
सम्
विविक्तः
विश्वेद्
ए॒ते
जनि॑मा
सं
वि॑विक्तो
Halfverse: b
म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।
म॒हः
दे॒वान्
बिभ्र॑ती
न
व्य॑थेते
।
म॒हो
दे॒वान्
बिभ्र॑ती
न
व्य॑थेते
।
Halfverse: c
एज॑द्ध्रु॒वम्प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ।।
एज॑द्ध्रु॒वम्प॑त्यते॒ विश्व॒मेकं
एज॑त्
ध्रु॒वम्
पत्यते
विश्व॑म्
एक॑म्
एज॑द्
ध्रु॒वम्
पत्यते
विश्व॑म्
एकं
Halfverse: d
चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ।।
चर॑त्
पत॒त्रि
विषु॑णम्
वि
जा॒तम्
।।
चर॑त्
पत॒त्रि
विषु॑णं
वि
जा॒तम्
।।
Verse: 9
Halfverse: a
सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ ।
सना॑ पुरा॒णमध्ये॑म्या॒रान्
सना
पुरा॒णम्
अधि
एमि
आ॒रात्
सना
पुरा॒णम्
अधि
एमि
आ॒रान्
Halfverse: b
म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ ।
म॒हः
पि॒तुः
ज॑नि॒तुः
जा॒मि
तत्
नः
।
म॒हः
पि॒तुर्
जनि॒तुर्
जा॒मि
तन्
नः
।
Halfverse: c
दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ।।
दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑र्
दे॒वासः
यत्र
पनि॒तारः
एवैः
दे॒वासो
यत्र
पनि॒तार
एवै॑र्
Halfverse: d
उ॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ।।
उ॒रौ
प॒थि
व्यु॑ते
त॒स्थुः
अ॒न्तर्
।।
उ॒रौ
प॒थि
विउ॑ते
त॒स्थुर्
अ॒न्तः
।।
Verse: 10
Halfverse: a
इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः॑ शृणवन्नग्निजि॒ह्वाः ।
इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्य्
इ॒मम्
स्तोम॑म्
रोदसी
प्र
ब्र॑वीमि
इ॒मं
स्तोमं
रोदसी
प्र
ब्र॑वीमि
Halfverse: b
ऋदू॒दराः॑ शृणवन्नग्निजि॒ह्वाः ।
ऋ॑दू॒दराः
शृणवन्
अग्निजि॒ह्वाः
।
ऋ॑दू॒दराः
शृणवन्न्
अग्निजि॒ह्वाः
।
Halfverse: c
मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ।।
मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न
मि॒त्रः
स॒म्राजः
वरु॑णः
युवा॑नः
मि॒त्रः
स॒म्राजो
वरु॑णो
युवा॑न
Halfverse: d
आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ।।
आ॑दि॒त्यासः
क॒वयः
पप्रथा॒नाः
।।
आ॑दि॒त्यासः
क॒वयः
पप्रथा॒नाः
।।
Verse: 11
Halfverse: a
हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।
हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्
हिर॑ण्यपाणिः
सवि॒ता
सु॑जि॒ह्वः
हिर॑ण्यपाणिः
सवि॒ता
सु॑जि॒ह्वस्
Halfverse: b
त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।
त्रिः
आ
दि॒वः
वि॒दथे
पत्य॑मानः
।
त्रिर्
आ
दि॒वो
वि॒दथे
पत्य॑मानः
।
Halfverse: c
दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ।।
दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॑र्
दे॒वेषु
च
सवितर्
श्लोक॑म्
अश्रेः
दे॒वेषु
च
सवितः
श्लोक॑म्
अश्रे॑र्
Halfverse: d
आद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ।।
आत्
अ॒स्मभ्य॑म्
आ
सु॑व
स॒र्वता॑तिम्
।।
आद्
अ॒स्मभ्य॑म्
आ
सु॑व
स॒र्वता॑तिम्
।।
Verse: 12
Halfverse: a
सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।
सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा
सु॒कृत्
सुपा॒णिः
स्ववा॑न्
ऋ॒तावा
सु॒कृत्
सुपा॒णिः
सुअवाँ
ऋ॒तावा
Halfverse: b
दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।
दे॒वः
त्वष्टा
अव॑से
तानि
नः
धात्
।
दे॒वस्
त्वष्टा
अव॑से
तानि
नो
धात्
।
Halfverse: c
पू॑ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ।।
पू॑ष॒ण्वन्त॑ ऋभवो मादयध्वम्
पूष॒ण्वन्तः
ऋभवः
मादयध्वम्
पूष॒ण्वन्त
ऋभवो
मादयध्वम्
Halfverse: d
ऊ॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ।।
ऊ॒र्ध्वग्रा॑वाणः
अध्व॒रम्
अतष्ट
।।
ऊ॒र्ध्वग्रा॑वाणो
अध्व॒रम्
अतष्ट
।।
Verse: 13
Halfverse: a
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ ।
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो
वि॒द्युद्र॑थाः
म॒रुतः
ऋष्टि॒मन्तः
वि॒द्युद्र॑था
म॒रुत
ऋष्टि॒मन्तो
Halfverse: b
दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ ।
दि॒वः
मर्याः
ऋ॒तजा॑ताः
अ॒यासः
।
दि॒वो
मर्या
ऋ॒तजा॑ता
अ॒यासः
।
Halfverse: c
सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ।।
सर॑स्वती शृणवन्य॒ज्ञिया॑सो
सर॑स्वती
शृणवन्
य॒ज्ञिया॑सः
सर॑स्वती
शृणवन्
य॒ज्ञिया॑सो
Halfverse: d
धाता॑ र॒यिं स॒हवी॑रं तुरासः ।।
धात+
र॒यिम्
स॒हवी॑रम्
तुरासः
।।
धाता
र॒यिं
स॒हवी॑रं
तुरासः
।।
Verse: 14
Halfverse: a
विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।
विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का
विष्णु॑म्
स्तोमा॑सः
पुरुद॒स्मम्
अ॒र्काः
विष्णुं
स्तोमा॑सः
पुरुद॒स्मम्
अ॒र्का
Halfverse: b
भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।
भग॑स्य
इव
का॒रिणः
याम॑नि
ग्मन्
।
भग॑स्येव
का॒रिणो
याम॑नि
ग्मन्
।
Halfverse: c
उ॑रुक्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ।।
उ॑रुक्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्
उरुक्र॒मः
क॑कु॒हः
यस्य
पू॒र्वीः
उ॑रुक्र॒मः
क॑कु॒हो
यस्य
पू॒र्वीर्
Halfverse: d
न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ।।
न
म॑र्धन्ति
युव॒तयः
जनि॑त्रीः
।।
न
म॑र्धन्ति
युव॒तयो
जनि॑त्रीः
।।
Verse: 15
Halfverse: a
इन्द्रो॒ विश्वै॑र्वी॒र्यैः॒ पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
इन्द्रो॒ विश्वै॑र्वी॒र्यैः॒ पत्य॑मान
इन्द्रः
विश्वैः
वी॒र्यैः
पत्य॑मानः
इन्द्रो
विश्वै॑र्
वी॒रियैः
पत्य॑मान
Halfverse: b
उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
उ॒भे
आ
प॑प्रौ
रोद॑सी
महि॒त्वा
।
उ॒भे
आ
प॑प्रौ
रोद॑सी
महि॒त्वा
।
Halfverse: c
पु॑रंद॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ।।
पु॑रंद॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः
पुरंद॒रः
वृ॑त्र॒हा
धृ॒ष्णुषे॑णः
पुरंद॒रो
वृ॑त्र॒हा
धृ॒ष्णुषे॑णः
Halfverse: d
सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ।।
सं॒गृभ्य+
नः
आ
भ॑र+
भूरि
प॒श्वः
।।
सं॒गृभ्या
न
आ
भ॑रा
भूरि
प॒श्वः
।।
Verse: 16
Halfverse: a
नास॑त्या मे पि॒तरा॑ बन्धु॒पृछा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।
नास॑त्या मे पि॒तरा॑ बन्धु॒पृछा
नास॑त्या
मे
पि॒तरा
बन्धु॒पृछा
नास॑त्या
मे
पि॒तरा
बन्धु॒पृछा
Halfverse: b
सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।
स॑जा॒त्य॑म्
अ॒श्विनोः
चारु
नाम
।
स॑जा॒तिय॑म्
अ॒श्विनो॑श्
चारु
नाम
।
Halfverse: c
यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ।।
यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां
यु॒वम्
हि
स्थः
र॑यि॒दौ
नः
रयी॒णाम्
यु॒वं
हि
स्थो
र॑यि॒दौ
नो
रयी॒णां
Halfverse: d
दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ।।
दा॒त्रम्
रक्षेथे
अक॑वैः
अद॑ब्धा
।।
दा॒त्रं
र॑क्षेथे
अक॑वैर्
अद॑ब्धा
।।
Verse: 17
Halfverse: a
म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ ।
म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम
म॒हत्
तत्
वः
कवयः
चारु
नाम
म॒हत्
तद्
वः
कवयश्
चारु
नाम
Halfverse: b
यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ ।
यत्
ह
देवाः
भव॑थ
विश्वे
इन्द्रे
।
यद्
ध
देवा
भव॑थ
विश्व
इन्द्रे
।
Halfverse: c
सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ।।
सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑र्
सखा
ऋ॒भुभिः
पुरुहूत
प्रि॒येभिः
सख
र्भुभिः
पुरुहूत
प्रि॒येभि॑र्
Halfverse: d
इ॒मां धियं॑ सा॒तये॑ तक्षता नः ।।
इ॒माम्
धिय॑म्
सा॒तये
तक्षत+
नः
।।
इ॒मां
धियं
सा॒तये
तक्षता
नः
।।
Verse: 18
Halfverse: a
अ॑र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सो ऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
अ॑र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सो
अ॑र्य॒मा
नः
अदि॑तिः
य॒ज्ञिया॑सः
अर्य॒मा
णो
अदि॑तिर्
य॒ज्ञिया॑सो
Halfverse: b
ऽदब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
अद॑ब्धानि
वरु॑णस्य
व्र॒तानि
।
अद॑ब्धानि
वरु॑णस्य
व्र॒तानि
।
Halfverse: c
यु॒योत॑ नो अनप॒त्यानि॒ गन्तोः॑ प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ।।
यु॒योत॑ नो अनप॒त्यानि॒ गन्तोः
यु॒योत
नः
अनप॒त्यानि
गन्तोः
यु॒योत
नो
अनप॒त्यानि
गन्तोः
Halfverse: d
प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ।।
प्र॒जावा॑न्
नः
पशु॒मान्
अस्तु
गा॒तुः
।।
प्र॒जावा॑न्
नः
पशु॒माँ
अ॑स्तु
गा॒तुः
।।
Verse: 19
Halfverse: a
दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तो ऽना॑गान्नो वोचतु स॒र्वता॑ता ।
दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तो
दे॒वाना॑म्
दू॒तः
पु॑रु॒ध
प्रसू॑तः
दे॒वानां
दू॒तः
पु॑रु॒ध
प्रसू॑तो
Halfverse: b
ऽनागान्नो वोचतु स॒र्वता॑ता ।
अना॑गान्
नः
वोचतु
स॒र्वता॑ता
।
अना॑गान्
नो
वोचतु
स॒र्वता॑ता
।
Halfverse: c
शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व॒न्तरि॑क्षम् ।।
शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः
शृ॒णोतु
नः
पृथि॒वी
द्यौः
उ॒त
आपः
शृ॒णोतु
नः
पृथि॒वी
द्यौर्
उ॒तापः
Halfverse: d
सूर्यो॒ नक्ष॑त्रैरु॒र्व॒न्तरि॑क्षम् ।।
सूर्यः
नक्ष॑त्रैः
उ॒रु
अ॒न्तरि॑क्षम्
।।
सूर्यो
नक्ष॑त्रैर्
उ॒रु
अ॒न्तरि॑क्षम्
।।
Verse: 20
Halfverse: a
शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः ।
शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो
शृ॒ण्वन्तु
नः
वृष॑णः
पर्व॑तासः
शृ॒ण्वन्तु
नो
वृष॑णः
पर्व॑तासो
Halfverse: b
ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः ।
ध्रु॒वक्षे॑मासः
इळ॑या
मद॑न्तः
।
ध्रु॒वक्षे॑मास
इळ॑या
मद॑न्तः
।
Halfverse: c
आ॑दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यछ॑न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ।।
आ॑दि॒त्यैर्नो॒ अदि॑तिः शृणोतु
आदि॒त्यैः
नः
अदि॑तिः
शृणोतु
आदिति॒यैर्
नो
अदि॑तिः
शृणोतु
Halfverse: d
यछ॑न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ।।
यछ॑न्तु
नः
म॒रुतः
शर्म
भ॒द्रम्
।।
यछ॑न्तु
नो
म॒रुतः
शर्म
भ॒द्रम्
।।
Verse: 21
Halfverse: a
सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धीः॒ सम्पि॑पृक्त ।
सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था
सदा
सु॒गः
पि॑तु॒मान्
अस्तु
पन्थाः
सदा
सु॒गः
पि॑तु॒माँ
अ॑स्तु
पन्था
Halfverse: b
मध्वा॑ देवा॒ ओष॑धीः॒ सम्पि॑पृक्त ।
मध्वा
देवाः
ओष॑धीः
सम्
पिपृक्त
।
मध्वा
देवा
ओष॑धीः
सम्
पिपृक्त
।
Halfverse: c
भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नम्पुरु॒क्षोः ।।
भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या
भगः
मे
अग्ने
स॒ख्ये
न
मृ॑ध्याः
भगो
मे
अग्ने
सखि॒ये
न
मृ॑ध्या
Halfverse: d
उद्रा॒यो अ॑श्यां॒ सद॑नम्पुरु॒क्षोः ।।
उत्
रा॒यः
अ॑श्याम्
सद॑नम्
पुरु॒क्षोः
।।
उद्
रा॒यो
अ॑श्यां
सद॑नम्
पुरु॒क्षोः
।।
Verse: 22
Halfverse: a
स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य॒क्सम्मि॑मीहि॒ श्रवां॑सि ।
स्वद॑स्व ह॒व्या समिषो॑ दिदीह्य्
स्वद॑स्व
ह॒व्या
सम्
इषः
दिदीहि
स्वद॑स्व
ह॒व्या
सम्
इषो
दिदीहि
Halfverse: b
अस्म॒द्र्य॒क्सम्मि॑मीहि॒ श्रवां॑सि ।
अ॑स्म॒द्र्य॑क्
सम्
मिमीहि
श्रवां॑सि
।
अ॑स्मद्रिअक्
सम्
मिमीहि
श्रवां॑सि
।
Halfverse: c
विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ।।
विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॑न्
विश्वा॑न्
अग्ने
पृ॒त्सु
तान्
जेषि
शत्रू॑न्
विश्वाँ
अग्ने
पृ॒त्सु
ताञ्
जेषि
शत्रू॑न्
Halfverse: d
अहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ।।
अहा
विश्वा
सु॒मनाः
दीदिहि+
नः
।।
अहा
विश्वा
सु॒मना
दीदिही
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.