TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 287
Hymn: 53_(287)
Verse: 1
Halfverse: a
इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।
इन्द्रा॑पर्वता बृह॒ता रथे॑न
इन्द्रा॑पर्वता
बृह॒ता
रथे॑न
इन्द्रा॑पर्वता
बृह॒ता
रथे॑न
Halfverse: b
वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।
वा॒मीः
इषः
आ
व॑हतम्
सु॒वीराः
।
वा॒मीर्
इष
आ
व॑हतं
सु॒वीराः
।
Halfverse: c
वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ।।
वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा
वी॒तम्
ह॒व्यानि
अध्व॒रेषु
देवा
वी॒तं
ह॒व्यानि
अध्व॒रेषु
देवा
Halfverse: d
वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ।।
वर्धे॑थाम्
गी॒र्भिः
इळ॑या
मद॑न्ता
।।
वर्धे॑थां
गी॒र्भिर्
इळ॑या
मद॑न्ता
।।
Verse: 2
Halfverse: a
तिष्ठा॒ सु क॑म्मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।
तिष्ठा॒ सु क॑म्मघव॒न्मा परा॑ गाः
तिष्ठ+
सु
क॑म्
मघवन्
मा
परा
गाः
तिष्ठा
सु
क॑म्
मघवन्
मा
परा
गाः
Halfverse: b
सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।
सोम॑स्य
नु
त्वा
सुषु॑तस्य
यक्षि
।
सोम॑स्य
नु
त्वा
सुषु॑तस्य
यक्षि
।
Halfverse: c
पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ।।
पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त
पि॒तुः
न
पु॒त्रः
सिच॑म्
आ
र॑भे
ते
पि॒तुर्
न
पु॒त्रः
सिच॑म्
आ
र॑भे
त
Halfverse: d
इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ।।
इन्द्र
स्वादि॑ष्ठया
गि॒रा
श॑चीवः
।।
इन्द्र
स्वादि॑ष्ठया
गि॒रा
श॑चीवः
।।
Verse: 3
Halfverse: a
शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाहः॑ कृणवाव॒ जुष्ट॑म् ।
शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणीहि
शंसा॑व
अध्वर्यो
प्रति
मे
गृणीहि
शंसा॑वाध्वर्यो
प्रति
मे
गृणीहि
Halfverse: b
इन्द्रा॑य॒ वाहः॑ कृणवाव॒ जुष्ट॑म् ।
इन्द्रा॑य
वाहः
कृणवाव
जुष्ट॑म्
।
इन्द्रा॑य
वाहः
कृणवाव
जुष्ट॑म्
।
Halfverse: c
एदम्ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ।।
एदम्ब॒र्हिर्यज॑मानस्य सीद
आ
इ॒दम्
ब॒र्हिः
यज॑मानस्य
सीद
एदम्
ब॒र्हिर्
यज॑मानस्य
सीद
Halfverse: d
अथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ।।
अथ+
च
भूत्
उ॒क्थम्
इन्द्रा॑य
श॒स्तम्
।।
अथा
च
भूद्
उ॒क्थम्
इन्द्रा॑य
श॒स्तम्
।।
Verse: 4
Halfverse: a
जा॒येदस्त॑म्मघव॒न्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु ।
जा॒येदस्त॑म्मघव॒न्सेदु॒ योनि॑स्
जा॒या
इत्
अस्त॑म्
मघवन्
सा
इत्
उ
योनिः
जा॒येद्
अस्त॑म्
मघवन्
सेद्
उ
योनि॑स्
Halfverse: b
तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु ।
तत्
इत्
त्वा
यु॒क्ताः
हर॑यः
वहन्तु
।
तद्
इत्
त्वा
यु॒क्ता
हर॑यो
वहन्तु
।
Halfverse: c
य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यछ॑ ।।
य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म्
य॒दा
क॒दा
च
सु॒नवा॑म
सोम॑म्
य॒दा
क॒दा
च
सु॒नवा॑म
सोम॑म्
Halfverse: d
अ॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यछ॑ ।।
अ॒ग्निः
त्वा
दू॒तः
ध॑न्वाति
अछ
।।
अ॒ग्निष्
ट्वा
दू॒तो
ध॑नुवाति
अछ
।।
Verse: 5
Halfverse: a
परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् ।
परा॑ याहि मघव॒न्ना च॑ याहि
परा
याहि
मघवन्
आ
च
याहि
परा
याहि
मघवन्न्
आ
च
याहि
Halfverse: b
इन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् ।
इन्द्र
भ्रातर्
उभ॒यत्र+
ते
अर्थ॑म्
।
इन्द्र
भ्रातर्
उभ॒यत्रा
ते
अर्थ॑म्
।
Halfverse: c
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ।।
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं
यत्र+
रथ॑स्य
बृह॒तः
नि॒धान॑म्
यत्रा
रथ॑स्य
बृह॒तो
नि॒धानं
Halfverse: d
वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ।।
वि॒मोच॑नम्
वा॒जिनः
रास॑भस्य
।।
वि॒मोच॑नं
वा॒जिनो
रास॑भस्य
।।
Verse: 6
Halfverse: a
अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।
अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या॑हि
अपाः
सोम॑म्
अस्त॑म्
इन्द्र
प्र
या॑हि
अपाः
सोम॑म्
अस्त॑म्
इन्द्र
प्र
या॑हि
Halfverse: b
कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।
क॑ल्या॒णीः
जा॒या
सु॒रण॑म्
गृ॒हे
ते
।
क॑ल्या॒णीर्
जा॒या
सु॒रणं
गृ॒हे
ते
।
Halfverse: c
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ।।
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं
यत्र+
रथ॑स्य
बृह॒तः
नि॒धान॑म्
यत्रा
रथ॑स्य
बृह॒तो
नि॒धानं
Halfverse: d
वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ।।
वि॒मोच॑नम्
वा॒जिनः
दक्षि॑णावत्
।।
वि॒मोच॑नं
वा॒जिनो
दक्षि॑णावत्
।।
Verse: 7
Halfverse: a
इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा
इ॒मे
भो॒जाः
अङ्गि॑रसः
विरू॑पाः
इ॒मे
भो॒जा
अङ्गि॑रसो
विरू॑पा
Halfverse: b
दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
दि॒वः
पु॒त्रासः
असु॑रस्य
वी॒राः
।
दि॒वस्
पु॒त्रासो
असु॑रस्य
वी॒राः
।
Halfverse: c
वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ।।
वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि
वि॒श्वामि॑त्राय
दद॑तः
म॒घानि
वि॒श्वामि॑त्राय
दद॑तो
म॒घानि
Halfverse: d
सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ।।
स॑हस्रसा॒वे
प्र
ति॑रन्ते
आयुः
।।
स॑हस्रसा॒वे
प्र
ति॑रन्त
आयुः
।।
Verse: 8
Halfverse: a
रू॒पंरू॑पम्म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्व॒म्परि॒ स्वाम् ।
रू॒पंरू॑पम्म॒घवा॑ बोभवीति
रू॒पंरू॑पम्
म॒घवा
बोभवीति
रू॒पंरू॑पम्
म॒घवा
बोभवीति
Halfverse: b
मा॒याः कृ॑ण्वा॒नस्त॒न्व॒म्परि॒ स्वाम् ।
मा॒याः
कृ॑ण्वा॒नः
त॒न्व॑म्
परि
स्वाम्
।
मा॒याः
कृ॑ण्वा॒नस्
त॒नुव॑म्
परि
स्वाम्
।
Halfverse: c
त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ।।
त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॑त्
त्रिः
यत्
दि॒वः
परि
मुहू॒र्तम्
आ
अगा॑त्
त्रिर्
यद्
दि॒वः
परि
मुहू॒र्तम्
आगा॑त्
Halfverse: d
स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ।।
स्वैः
मन्त्रैः
अनृ॑तुपाः
ऋ॒तावा
।।
सु॒वैर्
मन्त्रै॑र्
अनृ॑तुपा
ऋ॒तावा
।।
Verse: 9
Halfverse: a
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तो ऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः॑ ।
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तो
म॒हान्
ऋषिः
देव॒जाः
दे॒वजू॑तः
म॒हाँ
ऋषि॑र्
देव॒जा
दे॒वजू॑तो
Halfverse: b
ऽस्तभ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः॑ ।
अस्त॑भ्नात्
सिन्धु॑म्
अर्ण॒वम्
नृ॒चक्षाः
।
अस्त॑भ्नात्
सिन्धु॑म्
अर्ण॒वं
नृ॒चक्षाः
।
Halfverse: c
वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ।।
वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॑म्
वि॒श्वामि॑त्रः
यत्
अव॑हत्
सु॒दास॑म्
वि॒श्वामि॑त्रो
यद्
अव॑हत्
सु॒दास॑म्
Halfverse: d
अप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ।।
अप्रि॑यायत
कुशि॒केभिः
इन्द्रः
।।
अप्रि॑यायत
कुशि॒केभि॑र्
इन्द्रः
।।
Verse: 10
Halfverse: a
हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।
हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भिर्
हं॒साः
इ॑व
कृणुथ
श्लोक॑म्
अद्रि॑भिः
हं॒सा
इ॑व
कृणुथ
श्लोक॑म्
अद्रि॑भिर्
Halfverse: b
मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।
मद॑न्तः
गी॒र्भिः
अ॑ध्व॒रे
सु॒ते
सचा
।
मद॑न्तो
गी॒र्भिर्
अध्व॒रे
सु॒ते
सचा
।
Halfverse: c
दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यम्मधु॑ ।।
दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो
दे॒वेभिः
विप्राः
ऋषयः
नृचक्षसः
दे॒वेभि॑र्
विप्रा
ऋषयो
नृचक्षसो
Halfverse: d
वि पि॑बध्वं कुशिकाः सो॒म्यम्मधु॑ ।।
वि
पि॑बध्वम्
कुशिकाः
सो॒म्यम्
मधु
।।
वि
पि॑बध्वं
कुशिकाः
सोमि॒यम्
मधु
।।
Verse: 11
Halfverse: a
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दासः॑ ।
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्वम्
उप
प्र
इ॑त
कुशिकाः
चे॒तय॑ध्वम्
उप
प्रेत
कुशिकाश्
चे॒तय॑ध्वम्
Halfverse: b
अश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दासः॑ ।
अश्व॑म्
रा॒ये
प्र
मु॑ञ्चत+
सु॒दासः
।
अश्वं
रा॒ये
प्र
मु॑ञ्चता
सु॒दासः
।
Halfverse: c
राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ।।
राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॑ग्
राजा
वृ॒त्रम्
जङ्घनत्
प्राक्
अपा॑क्
उद॑क्
राजा
वृ॒त्रं
ज॑ङ्घनत्
प्राग्
अपा॑ग्
उद॑ग्
Halfverse: d
अथा॑ यजाते॒ व रआ पृ॑थि॒व्याः ।।
अथ+
यजाते
वरे
आ
पृ॑थि॒व्याः
।।
अथा
यजाते
वर
आ
पृ॑थि॒व्याः
।।
Verse: 12
Halfverse: a
य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् ।
य इ॒मे रोद॑सी उ॒भे
यः
इ॒मे
रोद॑सी
उ॒भे
य
इ॒मे
रोद॑सी
उ॒भे
Halfverse: b
अ॒हमिन्द्र॒मतु॑ष्टवम् ।
अ॒हम्
इन्द्र॑म्
अतु॑ष्टवम्
।
अ॒हम्
इन्द्र॑म्
अतु॑ष्टवम्
।
Halfverse: c
वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दम्भार॑तं॒ जन॑म् ।।
वि॒श्वामि॑त्रस्य रक्षति
वि॒श्वामि॑त्रस्य
रक्षति
वि॒श्वामि॑त्रस्य
रक्षति
Halfverse: d
ब्रह्मे॒दम्भार॑तं॒ जन॑म् ।।
ब्रह्म
इ॒दम्
भार॑तम्
जन॑म्
।।
ब्रह्मे॒दम्
भार॑तं
जन॑म्
।।
Verse: 13
Halfverse: a
वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
वि॒श्वामि॑त्रा अरासत
वि॒श्वामि॑त्राः
अरासत
वि॒श्वामि॑त्रा
अरासत
Halfverse: b
ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
ब्रह्म
इन्द्रा॑य
व॒ज्रिणे
।
ब्रह्म
इन्द्रा॑य
व॒ज्रिणे
।
Halfverse: c
कर॒दिन्नः॑ सु॒राध॑सः ।।
कर॒दिन्नः॑ सु॒राध॑सः ।।
कर॑त्
इत्
नः
सु॒राध॑सः
।।
कर॑द्
इन्
नः
सु॒राध॑सः
।।
Verse: 14
Halfverse: a
किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् ।
किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो
किम्
ते
कृण्वन्ति
कीक॑टेषु
गावः
किं
ते
कृण्वन्ति
कीक॑टेषु
गावो
Halfverse: b
नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् ।
न
आ॒शिर॑म्
दु॒ह्रे
न
त॑पन्ति
घ॒र्मम्
।
नाशिरं
दु॒ह्रे
न
त॑पन्ति
घ॒र्मम्
।
Halfverse: c
आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खम्म॑घवन्रन्धया नः ।।
आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो
आ
नः
भर
प्रम॑गन्दस्य
वेदः
आ
नो
भर
प्रम॑गन्दस्य
वेदो
Halfverse: d
नैचाशा॒खम्म॑घवन्रन्धया नः ।।
नै॑चाशा॒खम्
मघवन्
रन्धय+
नः
।।
नै॑चाशा॒खम्
मघवन्
रन्धया
नः
।।
Verse: 15
Halfverse: a
स॑सर्प॒रीरम॑ति॒म्बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
स॑सर्प॒रीरम॑ति॒म्बाध॑माना
ससर्प॒रीः
अम॑तिम्
बाध॑माना
ससर्प॒रीर्
अम॑तिम्
बाध॑माना
Halfverse: b
बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
बृ॒हत्
मिमाय
ज॒मद॑ग्निदत्ता
।
बृ॒हन्
मिमाय
ज॒मद॑ग्निदत्ता
।
Halfverse: c
आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ।।
आ सूर्य॑स्य दुहि॒ता त॑तान
आ
सूर्य॑स्य
दुहि॒ता
त॑तान
आ
सूरि॑यस्य
दुहि॒ता
त॑तान
Halfverse: d
श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ।।
श्रवः
दे॒वेषु
अ॒मृत॑म्
अजु॒र्यम्
।।
श्रवो
दे॒वेषु
अ॒मृत॑म्
अजु॒र्यम्
।।
Verse: 16
Halfverse: a
स॑सर्प॒रीर॑भर॒त्तूय॑मे॒भ्यो ऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।
स॑सर्प॒रीर॑भर॒त्तूय॑मे॒भ्यो
स॑सर्प॒रीः
अ॑भरत्
तूय॑म्
एभ्यः
ससर्प॒रीर्
अभरत्
तूय॑म्
एभ्यो
Halfverse: b
ऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।
अधि
श्रवः
पाञ्च॑जन्यासु
कृ॒ष्टिषु
।
अधि
श्रवः
पाञ्च॑जन्यासु
कृ॒ष्टिषु
।
Halfverse: c
सा प॒क्ष्या॒ नव्य॒मायु॒र्दधा॑ना॒ याम्मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ।।
सा प॒क्ष्या॒ नव्य॒मायु॒र्दधा॑ना
सा
प॒क्ष्या
नव्य॑म्
आयुः
दधा॑ना
सा
प॒क्षिया
नव्य॑म्
आयु॑र्
दधा॑ना
Halfverse: d
याम्मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ।।
याम्
मे
पलस्तिजमद॒ग्नयः
द॒दुः
।।
याम्
मे
पलस्तिजमद॒ग्नयो
द॒दुः
।।
Verse: 17
Halfverse: a
स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।
स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो
स्थि॒रौ
गावौ
भवताम्
वी॒ळुः
अक्षः
स्थि॒रौ
गावौ
भवतां
वी॒ळुर्
अक्षो
Halfverse: b
मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।
मा
ई॒षा
वि
व॑र्हि
मा
यु॒गम्
वि
शा॑रि
।
मेषा
वि
व॑र्हि
मा
यु॒गं
वि
शा॑रि
।
Halfverse: c
इन्द्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ।।
इन्द्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तोर्
इन्द्रः
पात॒ल्ये
ददताम्
शरी॑तोः
इन्द्रः
पात॒ल्ये
ददतां
शरी॑तोर्
Halfverse: d
अरि॑ष्टनेमे अ॒भि नः॑ सचस्व ।।
अरि॑ष्टनेमे
अ॒भि
नः
सचस्व
।।
अरि॑ष्टनेमे
अ॒भि
नः
सचस्व
।।
Verse: 18
Halfverse: a
बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः ।
बलं॑ धेहि त॒नूषु॑ नो
बल॑म्
धेहि
त॒नूषु
नः
बलं
धेहि
त॒नूषु
नो
Halfverse: b
बल॑मिन्द्रान॒ळुत्सु॑ नः ।
बल॑म्
इन्द्र
अन॒ळुत्सु
नः
।
बल॑म्
इन्द्रान॒ळुत्सु
नः
।
Halfverse: c
बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ।।
बलं॑ तो॒काय॒ तन॑याय जी॒वसे
बल॑म्
तो॒काय
तन॑याय
जी॒वसे
बलं
तो॒काय
तन॑याय
जी॒वसे
Halfverse: d
त्वं हि ब॑ल॒दा असि॑ ।।
त्वम्
हि
ब॑ल॒दाः
असि
।।
तु॒वं
हि
ब॑ल॒दा
असि
।।
Verse: 19
Halfverse: a
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् ।
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॑म्
अ॒भि
व्य॑यस्व
खदि॒रस्य
सार॑म्
अ॒भि
व्य॑यस्व
खदि॒रस्य
सार॑म्
Halfverse: b
ओजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् ।
ओजः
धेहि
स्पन्द॒ने
शिं॒शपा॑याम्
।
ओजो
धेहि
स्पन्द॒ने
शिं॒शपा॑याम्
।
Halfverse: c
अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ।।
अक्ष॑ वीळो वीळित वी॒ळय॑स्व
अक्ष
वीळो
वीळित
वी॒ळय॑स्व
अक्ष
वीळो
वीळित
वी॒ळय॑स्व
Halfverse: d
मा यामा॑द॒स्मादव॑ जीहिपो नः ।।
मा
यामा॑त्
अ॒स्मात्
अव
जीहिपः
नः
।।
मा
यामा॑द्
अ॒स्माद्
अव
जीहिपो
नः
।।
Verse: 20
Halfverse: a
अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।
अ॒यम॒स्मान्वन॒स्पति॑र्
अ॒यम्
अ॒स्मान्
वन॒स्पतिः
अ॒यम्
अ॒स्मान्
वन॒स्पति॑र्
Halfverse: b
मा च॒ हा मा च॑ रीरिषत् ।
मा
च
हाः
मा
च
रीरिषत्
।
मा
च
हा
मा
च
रीरिषत्
।
Halfverse: c
स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ।।
स्व॒स्त्या गृ॒हेभ्य॒ आ
स्व॒स्ति
आ
गृ॒हेभ्यः
आ
सुअ॒स्ति
आ
गृ॒हेभ्य
आ
Halfverse: d
अ॑व॒सा आ वि॒मोच॑नात् ।।
अ॑व॒सै
आ
वि॒मोच॑नात्
।।
अव॑सा
आ
वि॒मोच॑नात्
।।
Verse: 21
Halfverse: a
इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व ।
इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य
इन्द्र
ऊ॒तिभिः
बहु॒लाभिः
नः
अ॒द्य
इन्द्रो॒तिभि॑र्
बहु॒लाभि॑र्
नो
अ॒द्य
Halfverse: b
या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व ।
या॑च्छ्रे॒ष्ठाभिः
मघवन्
शूर
जिन्व
।
या॑च्छ्रे॒ष्ठाभि॑र्
मघवञ्
छूर
जिन्व
।
Halfverse: c
यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ।।
यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट
यः
नः
द्वेष्टि
अध॑रः
सः
प॑दीष्ट
यो
नो
द्वेष्टि
अध॑रः
सस्
पदीष्ट
Halfverse: d
यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ।।
यम्
उ
द्वि॒ष्मः
तम्
उ
प्रा॒णः
ज॑हातु
।।
यम्
उ
द्वि॒ष्मस्
तम्
उ
प्रा॒णो
ज॑हातु
।।
Verse: 22
Halfverse: a
प॑र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति ।
प॑र॒शुं चि॒द्वि त॑पति
पर॒शुम्
चित्
वि
त॑पति
पर॒शुं
चि॑द्
वि
त॑पति
Halfverse: b
शिम्ब॒लं चि॒द्वि वृ॑श्चति ।
शि॑म्ब॒लम्
चित्
वि
वृ॑श्चति
।
शि॑म्ब॒लं
चि॑द्
वि
वृ॑श्चति
।
Halfverse: c
उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ पेन॑मस्यति ।।
उ॒खा चि॑दिन्द्र॒ येष॑न्ती
उ॒खा
चि॑त्
इन्द्र
येष॑न्ती
उ॒खा
चि॑द्
इन्द्र
येष॑न्ती
Halfverse: d
प्रय॑स्ता॒ पेन॑मस्यति ।।
प्रय॑स्ता
पेन॑म्
अस्यति
।।
प्रय॑स्ता
पेन॑म्
अस्यति
।।
Verse: 23
Halfverse: a
न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।
न साय॑कस्य चिकिते जनासो
न
साय॑कस्य
चिकिते
जनासः
न
साय॑कस्य
चिकिते
जनासो
Halfverse: b
लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।
लो॒धम्
नयन्ति
पशु
मन्य॑मानाः
।
लो॒धं
न॑यन्ति
पशु
मन्य॑मानाः
।
Halfverse: c
नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भम्पु॒रो अश्वा॑न्नयन्ति ।।
नावा॑जिनं वा॒जिना॑ हासयन्ति
न
अवा॑जिनम्
वा॒जिना
हासयन्ति
नावा॑जिनं
वा॒जिना
हासयन्ति
Halfverse: d
न ग॑र्द॒भम्पु॒रो अश्वा॑न्नयन्ति ।।
न
ग॑र्द॒भम्
पु॒रः
अश्वा॑त्
नयन्ति
।।
न
ग॑र्द॒भम्
पु॒रो
अश्वा॑न्
नयन्ति
।।
Verse: 24
Halfverse: a
इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् ।
इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा
इ॒मे
इ॑न्द्र
भर॒तस्य
पु॒त्राः
इ॒म
इ॑न्दर
भर॒तस्य
पु॒त्रा
Halfverse: b
अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् ।
अ॑पपि॒त्वम्
चिकितुः
न
प्र॑पि॒त्वम्
।
अ॑पपि॒त्वं
चि॑कितुर्
न
प्र॑पि॒त्वम्
।
Halfverse: c
हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाज॒म्परि॑ णयन्त्या॒जौ ।।
हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं
हि॒न्वन्ति
अश्व॑म्
अर॑णम्
न
नित्य॑म्
हि॒न्वन्ति
अश्व॑म्
अर॑णं
न
नित्यं
Halfverse: d
ज्या॑वाज॒म्परि॑ णयन्त्या॒जौ ।।
ज्या॑वाजम्
परि
नयन्ति
आ॒जौ
।।
जिया॑वाजम्
परि
णयन्ति
आ॒जौ
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.