TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 286
Hymn: 52_(286)
Verse: 1
Halfverse: a
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ।
धा॒नाव॑न्तं कर॒म्भिण॑म्
धा॒नाव॑न्तम्
कर॒म्भिण॑म्
धा॒नाव॑न्तं
कर॒म्भिण॑म्
Halfverse: b
अपू॒पव॑न्तमु॒क्थिन॑म् ।
अ॑पू॒पव॑न्तम्
उ॒क्थिन॑म्
।
अ॑पू॒पव॑न्तम्
उ॒क्थिन॑म्
।
Halfverse: c
इन्द्र॑ प्रा॒तर्जु॑षस्व नः ।।
इन्द्र॑ प्रा॒तर्जु॑षस्व नः ।।
इन्द्र
प्रा॒तर्
जुषस्व
नः
।।
इन्द्र
प्रा॒तर्
जुषस्व
नः
।।
Verse: 2
Halfverse: a
पु॑रो॒ळाश॑म्पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च ।
पु॑रो॒ळाश॑म्पच॒त्यं
पुरो॒ळाश॑म्
पच॒त्य॑म्
पुरो॒ळाश॑म्
पच॒तियं
Halfverse: b
जु॒षस्वे॒न्द्रा गु॑रस्व च ।
जु॒षस्व
इन्द्र
आ
गु॑रस्व
च
।
जु॒षस्वे॒न्द्रा
गु॑रस्व
च
।
Halfverse: c
तुभ्यं॑ ह॒व्यानि॑ सिस्रते ।।
तुभ्यं॑ ह॒व्यानि॑ सिस्रते ।।
तुभ्य॑म्
ह॒व्यानि
सिस्रते
।।
तुभ्यं
ह॒व्यानि
सिस्रते
।।
Verse: 3
Halfverse: a
पु॑रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
पु॑रो॒ळाशं॑ च नो॒ घसो
पुरो॒ळाश॑म्
च
नः
घसः
पुरो॒ळाशं
च
नो
घसो
Halfverse: b
जो॒षया॑से॒ गिर॑श्च नः ।
जो॒षया॑से
गिरः
च
नः
।
जो॒षया॑से
गिर॑श्
च
नः
।
Halfverse: c
व॑धू॒युरि॑व॒ योष॑णाम् ।।
व॑धू॒युरि॑व॒ योष॑णाम् ।।
व॑धू॒युः
इ॑व
योष॑णाम्
।।
व॑धू॒युर्
इव
योष॑णाम्
।।
Verse: 4
Halfverse: a
पु॑रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।
पु॑रो॒ळाशं॑ सनश्रुत
पुरो॒ळाश॑म्
सनश्रुत
पुरो॒ळाशं
सनश्रुत
Halfverse: b
प्रातःसा॒वे जु॑षस्व नः ।
प्रा॑तःसा॒वे
जु॑षस्व
नः
।
प्रा॑तःसा॒वे
जु॑षस्व
नः
।
Halfverse: c
इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ।।
इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ।।
इन्द्र
क्रतुः
हि
ते
बृ॒हन्
।।
इन्द्र
क्रतु॑र्
हि
ते
बृ॒हन्
।।
Verse: 5
Halfverse: a
माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् ।
माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः
माध्यं॑दिनस्य
सव॑नस्य
धा॒नाः
माध्यं॑दिनस्य
सव॑नस्य
धा॒नाः
Halfverse: b
पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् ।
पु॑रो॒ळाश॑म्
इन्द्र
कृष्व
इ॒ह
चारु॑म्
।
पु॑रो॒ळाश॑म्
इन्द्र
कृष्वे॒ह
चारु॑म्
।
Halfverse: c
प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ।।
प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो
प्र
यत्
स्तो॒ता
ज॑रि॒ता
तूर्ण्य॑र्थः
प्र
यत्
स्तो॒ता
ज॑रि॒ता
तूर्णिअ॑र्थो
Halfverse: d
वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ।।
वृ॑षा॒यमा॑णः
उप
गी॒र्भिः
ईट्टे
।।
वृ॑षा॒यमा॑ण
उप
गी॒र्भिर्
ईट्टे
।।
Verse: 6
Halfverse: a
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तम्मामहस्व नः ।
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत
तृ॒तीये
धा॒नाः
सव॑ने
पुरुष्टुत
तृ॒तीये
धा॒नाः
सव॑ने
पुरुष्टुत
Halfverse: b
पुरो॒ळाश॒माहु॑तम्मामहस्व नः ।
पु॑रो॒ळाश॑म्
आहु॑तम्
मामहस्व
नः
।
पु॑रो॒ळाश॑म्
आहु॑तम्
मामहस्व
नः
।
Halfverse: c
ऋ॑भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ।।
ऋ॑भु॒मन्तं॒ वाज॑वन्तं त्वा कवे
ऋभु॒मन्त॑म्
वाज॑वन्तम्
त्वा
कवे
ऋभु॒मन्तं
वाज॑वन्तं
तुवा
कवे
Halfverse: d
प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ।।
प्रय॑स्वन्तः
उप
शिक्षेम
धी॒तिभिः
।।
प्रय॑स्वन्त
उप
शिक्षेम
धी॒तिभिः
।।
Verse: 7
Halfverse: a
पू॑ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।
पू॑ष॒ण्वते॑ ते चकृमा कर॒म्भं
पू॑ष॒ण्वते
ते
चकृम+
कर॒म्भम्
पूष॒ण्वते
ते
चकृमा
कर॒म्भं
Halfverse: b
हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।
हरि॑वते
हर्य॑श्वाय
धा॒नाः
।
हरि॑वते
हरिअ॑श्वाय
धा॒नाः
।
Halfverse: c
अ॑पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।।
अ॑पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः
अपू॒पम्
अद्धि
सग॑णः
म॒रुद्भिः
अपू॒पम्
अद्धि
सग॑णो
म॒रुद्भिः
Halfverse: d
सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।।
सोम॑म्
पिब
वृत्र॒हा
शू॑र
वि॒द्वान्
।।
सोम॑म्
पिब
वृत्र॒हा
शू॑र
वि॒द्वान्
।।
Verse: 8
Halfverse: a
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् ।
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै
प्रति
धा॒नाः
भ॑रत
तूय॑म्
अस्मै
प्रति
धा॒ना
भ॑रत
तूय॑म्
अस्मै
Halfverse: b
पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् ।
पु॑रो॒ळाश॑म्
वी॒रत॑माय
नृ॒णाम्
।
पु॑रो॒ळाशं
वी॒रत॑माय
नॄ॒णाम्
।
Halfverse: c
दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ।।
दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं
दि॒वेदि॑वे
स॒दृशीः
इन्द्र
तुभ्य॑म्
दि॒वेदि॑वे
स॒दृशी॑र्
इन्द्र
तुभ्यं
Halfverse: d
वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ।।
वर्ध॑न्तु
त्वा
सोम॒पेया॑य
धृष्णो
।।
वर्ध॑न्तु
त्वा
सोम॒पेया॑य
धृष्णो
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.