TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 285
Hymn: 51_(285)
Verse: 1
Halfverse: a
च॑र्षणी॒धृत॑म्म॒घवा॑नमु॒क्थ्य॒मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
च॑र्षणी॒धृत॑म्म॒घवा॑नमु॒क्थ्य॑म्
चर्षणी॒धृत॑म्
म॒घवा॑नम्
उ॒क्थ्य॑म्
चर्षणी॒धृत॑म्
म॒घवा॑नम्
उ॒क्थिय॑म्
Halfverse: b
इन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
इन्द्र॑म्
गिरः
बृह॒तीः
अ॒भि
अ॑नूषत
।
इन्द्रं
गिरो
बृह॒तीर्
अभ्य्
अ॑नूषत
।
Halfverse: c
वा॑वृधा॒नम्पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ।।
वा॑वृधा॒नम्पु॑रुहू॒तं सु॑वृ॒क्तिभि॑र्
वावृधा॒नम्
पुरुहू॒तम्
सुवृ॒क्तिभिः
वावृधा॒नम्
पुरुहू॒तं
सु॑वृ॒क्तिभि॑र्
Halfverse: d
अम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ।।
अम॑र्त्यम्
जर॑माणम्
दि॒वेदि॑वे
।।
अम॑र्तियं
जर॑माणं
दि॒वेदि॑वे
।।
Verse: 2
Halfverse: a
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ ।
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं
श॒तक्र॑तुम्
अर्ण॒वम्
शा॒किन॑म्
नर॑म्
श॒तक्र॑तुम्
अर्ण॒वं
शा॒किनं
नरं
Halfverse: b
गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ ।
गिरः
मे
इन्द्र॑म्
उप
यन्ति
वि॒श्वतः
।
गिरो
म
इन्द्र॑म्
उप
यन्ति
वि॒श्वतः
।
Halfverse: c
वा॑ज॒सनि॑म्पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ।।
वा॑ज॒सनि॑म्पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं
वाज॒सनि॑म्
पू॒र्भिद॑म्
तूर्णि॑म्
अ॒प्तुर॑म्
वाज॒सनि॑म्
पू॒र्भिदं
तूर्णि॑म्
अ॒प्तुरं
Halfverse: d
धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ।।
धा॑म॒साच॑म्
अभि॒षाच॑म्
स्व॒र्विद॑म्
।।
धा॑म॒साच॑म्
अभि॒षाचं
सुव॒र्विद॑म्
।।
Verse: 3
Halfverse: a
आ॑क॒रे वसो॑र्जरि॒ता प॑नस्यते ऽने॒हस॒ स्तुभ॒ इन्द्रो॑ दुवस्यति ।
आ॑क॒रे वसो॑र्जरि॒ता प॑नस्यते
आक॒रे
वसोः
जरि॒ता
प॑नस्यते
आक॒रे
वसो॑र्
जरि॒ता
प॑नस्यते
Halfverse: b
ऽने॒हस॒ स्तुभ॒ इन्द्रो॑ दुवस्यति ।
अ॑ने॒हसः
स्तुभः
इन्द्रः
दुवस्यति
।
अ॑ने॒हस
स्तुभ
इन्द्रो
दुवस्यति
।
Halfverse: c
वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ।।
वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये
वि॒वस्व॑तः
सद॑ने
आ
हि
पि॑प्रि॒ये
वि॒वस्व॑तः
सद॑न
आ
हि
पि॑प्रि॒ये
Halfverse: d
स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ।।
स॑त्रा॒साह॑म्
अभिमाति॒हन॑म्
स्तुहि
।।
स॑त्रा॒साह॑म्
अभिमाति॒हनं
स्तुहि
।।
Verse: 4
Halfverse: a
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर्
नृ॒णाम्
उ
त्वा
नृत॑मम्
गी॒र्भिः
उ॒क्थैः
नॄ॒णाम्
उ
त्वा
नृत॑मं
गी॒र्भिर्
उ॒क्थैर्
Halfverse: b
अ॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।
अ॒भि
प्र
वी॒रम्
अर्चत+
स॒बाधः
।
अ॒भि
प्र
वी॒रम्
अर्चता
स॒बाधः
।
Halfverse: c
सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ।।
सं सह॑से पुरुमा॒यो जि॑हीते
सम्
सह॑से
पुरुमा॒यः
जि॑हीते
सं
सह॑से
पुरुमा॒यो
जि॑हीते
Halfverse: d
नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ।।
नमः
अस्य
प्र॒दिवः
एकः
ईशे
।।
नमो
अस्य
प्र॒दिव
एक
ईशे
।।
Verse: 5
Halfverse: a
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु
पू॒र्वीः
अ॑स्य
नि॒ष्षिधः
मर्त्ये॑षु
पू॒र्वीर्
अस्य
नि॒ष्षिधो
मर्ति॑येषु
Halfverse: b
पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।
पु॒रु+
वसू॑नि
पृथि॒वी
बि॑भर्ति
।
पु॒रू
वसू॑नि
पृथि॒वी
बि॑भर्ति
।
Halfverse: c
इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ।।
इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो
इन्द्रा॑य
द्यावः
ओष॑धीः
उ॒त
आपः
इन्द्रा॑य
द्याव
ओष॑धीर्
उ॒तापो
Halfverse: d
र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ।।
र॒यिम्
रक्षन्ति
जी॒रयः
वना॑नि
।।
र॒यिं
र॑क्षन्ति
जी॒रयो
वना॑नि
।।
Verse: 6
Halfverse: a
तुभ्य॒म्ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।
तुभ्य॒म्ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं
तुभ्य॑म्
ब्रह्मा॑णि
गिरः
इन्द्र
तुभ्य॑म्
तुभ्य॑म्
ब्रह्मा॑णि
गिर
इन्द्र
तुभ्यं
Halfverse: b
स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।
स॒त्रा
द॑धिरे
हरिवः
जु॒षस्व
।
स॒त्रा
द॑धिरे
हरिवो
जु॒षस्व
।
Halfverse: c
बो॒ध्या॒पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ।।
बो॒ध्या॒पिरव॑सो॒ नूत॑नस्य
बो॒धि
आ॒पिः
अव॑सः
नूत॑नस्य
बो॒धि
आ॒पिर्
अव॑सो
नूत॑नस्य
Halfverse: d
सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ।।
सखे
वसो
जरि॒तृभ्यः
वयः
धाः
।।
सखे
वसो
जरि॒तृभ्यो
वयो
धाः
।।
Verse: 7
Halfverse: a
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं
इन्द्र
मरुत्वः
इ॒ह
पा॑हि
सोम॑म्
इन्द्र
मरुत्व
इ॒ह
पा॑हि
सोमं
Halfverse: b
यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
यथा
शार्या॒ते
अपि॑बः
सु॒तस्य
।
यथा
शार्या॒ते
अपि॑बः
सु॒तस्य
।
Halfverse: c
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॑न्न्
तव
प्रणी॑ती
तव
शूर
शर्म॑न्
तव
प्रणी॑ती
तव
शूर
शर्म॑न्न्
Halfverse: d
आ वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।।
आ
वि॑वासन्ति
क॒वयः
सुय॒ज्ञाः
।।
आ
वि॑वासन्ति
क॒वयः
सुय॒ज्ञाः
।।
Verse: 8
Halfverse: a
स वा॑वशा॒न इ॒ह पा॑हि॒ सोम॑म्म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ ।
स वा॑वशा॒न इ॒ह पा॑हि॒ सोम॑म्
स
वा॑वशा॒नः
इ॒ह
पा॑हि
सोम॑म्
स
वा॑वशा॒न
इ॒ह
पा॑हि
सोम॑म्
Halfverse: b
म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ ।
म॒रुद्भिः
इन्द्र
सखि॑भिः
सु॒तम्
नः
।
म॒रुद्भि॑र्
इन्द्र
सखि॑भिः
सु॒तं
नः
।
Halfverse: c
जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ।।
जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्
जा॒तम्
यत्
त्वा
परि
दे॒वाः
अभू॑षन्
जा॒तं
यत्
त्वा
परि
दे॒वा
अभू॑षन्
Halfverse: d
म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ।।
म॒हे
भरा॑य
पुरुहूत
विश्वे
।।
म॒हे
भरा॑य
पुरुहूत
विश्वे
।।
Verse: 9
Halfverse: a
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षो ऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः ।
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षो
अ॒प्तूर्ये
मरुतः
आ॒पिः
ए॒षः
अ॒प्तूरि॑ये
मरुत
आ॒पिर्
ए॒षो
Halfverse: b
ऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः ।
अम॑न्दन्
इन्द्र॑म्
अनु
दाति॑वाराः
।
अम॑न्दन्न्
इन्द्र॑म्
अनु
दाति॑वाराः
।
Halfverse: c
तेभिः॑ सा॒कम्पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ।।
तेभिः॑ सा॒कम्पि॑बतु वृत्रखा॒दः
तेभिः
सा॒कम्
पिबतु
वृत्रखा॒दः
तेभिः
सा॒कम्
पिबतु
वृत्रखा॒दः
Halfverse: d
सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ।।
सु॒तम्
सोम॑म्
दा॒शुषः
स्वे
स॒धस्थे
।।
सु॒तं
सोमं
दा॒शुषः
स्वे
स॒धस्थे
।।
Verse: 10
Halfverse: a
इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानाम्पते ।
इ॒दं ह्यन्वोज॑सा
इ॒दम्
हि
अनु
ओज॑सा
इ॒दं
हि
अनु
ओज॑सा
Halfverse: b
सु॒तं रा॑धानाम्पते ।
सु॒तम्
राधानाम्
पते
।
सु॒तं
रा॑धानाअम्
पते
।
Halfverse: c
पिबा॒ त्व॒स्य गि॑र्वणः ।।
पिबा॒ त्व॒स्य गि॑र्वणः ।।
पिब+
तु
अ॒स्य
गि॑र्वणः
।।
पिबा
तु
अ॒स्य
गि॑र्वणः
।।
Verse: 11
Halfverse: a
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑छ त॒न्व॑म् ।
यस्ते॒ अनु॑ स्व॒धामस॑त्
यः
ते
अनु
स्व॒धाम्
अस॑त्
यस्
ते
अनु
स्व॒धाम्
अस॑त्
Halfverse: b
सु॒ते नि य॑छ त॒न्व॑म् ।
सु॒ते
नि
य॑छ
त॒न्व॑म्
।
सु॒ते
नि
य॑छ
त॒नुव॑म्
।
Halfverse: c
स त्वा॑ ममत्तु सो॒म्यम् ।।
स त्वा॑ ममत्तु सो॒म्यम् ।।
स
त्वा
ममत्तु
सो॒म्यम्
।।
स
त्वा
ममत्तु
सोमि॒यम्
।।
Verse: 12
Halfverse: a
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ ।
प्र ते॑ अश्नोतु कु॒क्ष्योः
प्र
ते
अश्नोतु
कु॒क्ष्योः
प्र
ते
अश्नोतु
कुक्षि॒योः
Halfverse: b
प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ ।
प्र
इ॑न्द्र
ब्रह्म॑णा
शिरः
।
प्र
इ॑न्द्र
ब्रह्म॑णा
शिरः
।
Halfverse: c
प्र बा॒हू शू॑र॒ राध॑से ।।
प्र बा॒हू शू॑र॒ राध॑से ।।
प्र
बा॒हू
शू॑र
राध॑से
।।
प्र
बा॒हू
शू॑र
राध॑से
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.