TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 284
Previous part

Hymn: 50_(284) 
Verse: 1 
Halfverse: a    इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
   
इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम
   
इन्द्रः स्वाहा पिबतु यस्य सोमः
   
इन्द्रः स्वाहा पिबतु यस्य सोम

Halfverse: b    
आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
   
आ॒गत्य+ तुम्रः वृष॒भः म॒रुत्वा॑न्
   
आ॒गत्या तुम्रो वृष॒भो म॒रुत्वा॑न्

Halfverse: c    
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः॒ काम॑मृध्याः ।।
   
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॑र्
   
उ॑रु॒व्यचाः पृणताम् ए॒भिः अन्नैः
   
ओरु॒व्यचाः पृणताम् ए॒भिर् अन्नै॑र्

Halfverse: d    
आस्य॑ ह॒विस्त॒न्वः॒ काम॑मृध्याः ।।
   
अ॑स्य ह॒विः त॒न्वः काम॑म् ऋध्याः ।।
   
आस्य ह॒विस् त॒नुवः काम॑म् ऋध्याः ।।


Verse: 2 
Halfverse: a    
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
   
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि
   
ते सप॒र्यू ज॒वसे युनज्मि
   
ते सप॒र्यू ज॒वसे युनज्मि

Halfverse: b    
ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
   
ययोः अनु प्र॒दिवः श्रु॒ष्टिम् आवः
   
ययो॑र् अनु प्र॒दिवः श्रु॒ष्टिम् आवः

Halfverse: c    
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व॒स्य सुषु॑तस्य॒ चारोः॑ ।।
   
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र
   
इ॒ह त्वा धेयुः हर॑यः सुशिप्र
   
इ॒ह त्वा धेयुर् हर॑यः सुशिप्र

Halfverse: d    
पिबा॒ त्व॒स्य सुषु॑तस्य॒ चारोः॑ ।।
   
पिब+ तु अ॒स्य सुषु॑तस्य चारोः ।।
   
पिबा तु अ॒स्य सुषु॑तस्य चारोः ।।


Verse: 3 
Halfverse: a    
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
   
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रम्
   
गोभिः मिमि॒क्षुम् दधिरे सुपा॒रम्
   
गोभि॑र् मिमि॒क्षुं द॑धिरे सुपा॒रम्

Halfverse: b    
इन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
   
इन्द्र॑म् ज्यैष्ठ्या॑य धाय॑से गृणा॒नाः
   
इन्द्रं ज्यैष्ठ्या॑य धाय॑से गृणा॒नाः

Halfverse: c    
म॑न्दा॒नः सोम॑म्पपि॒वाँ ऋ॑जीषि॒न्सम॒स्मभ्य॑म्पुरु॒धा गा इ॑षण्य ।।
   
म॑न्दा॒नः सोम॑म्पपि॒वाँ ऋ॑जीषिन्
   
मन्दा॒नः सोम॑म् पपि॒वान् ऋजीषिन्
   
मन्दा॒नः सोम॑म् पपि॒वाँ ऋ॑जीषिन्

Halfverse: d    
सम॒स्मभ्य॑म्पुरु॒धा गा इ॑षण्य ।।
   
सम् अ॒स्मभ्य॑म् पुरु॒धा गाः इ॑षण्य ।।
   
सम् अ॒स्मभ्य॑म् पुरु॒धा गा इ॑षण्य ।।


Verse: 4 
Halfverse: a    
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
   
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्
   
इ॒मम् काम॑म् मन्दय+ गोभिः अश्वैः
   
इ॒मं काम॑म् मन्दया गोभि॑र् अश्वै॑श्

Halfverse: b    
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
   
च॒न्द्रव॑ता राध॑सा प॒प्रथः
   
च॒न्द्रव॑ता राध॑सा प॒प्रथ॑श्

Halfverse: c    
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
   
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा
   
स्व॒र्यवः म॒तिभिः तुभ्य॑म् विप्राः
   
सुव॒र्यवो म॒तिभि॑स् तुभ्य % विप्रा

Halfverse: d    
इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
   
इन्द्रा॑य वाहः कुशि॒कासः अक्रन् ।।
   
इन्द्रा॑य वाहः कुशि॒कासो अक्रन् ।।


Verse: 5 
Halfverse: a    
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
   
शु॒नम् हुवेम म॒घवा॑नम् इन्द्र॑म्
   
शु॒नं हु॑वेम म॒घवा॑नम् इन्द्र॑म्

Halfverse: b    
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
अ॒स्मिन् भरे नृत॑मम् वाज॑सातौ
   
अ॒स्मिन् भरे नृत॑मं वाज॑सातौ

Halfverse: c    
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु

Halfverse: d    
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
घ्नन्त॑म् वृ॒त्राणि सं॒जित॑म् धना॑नाम् ।।
   
घ्नन्तं वृ॒त्राणि सं॒जितं धना॑नाम् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.