TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 284
Hymn: 50_(284)
Verse: 1
Halfverse: a
इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम
इन्द्रः
स्वाहा
पिबतु
यस्य
सोमः
इन्द्रः
स्वाहा
पिबतु
यस्य
सोम
Halfverse: b
आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
आ॒गत्य+
तुम्रः
वृष॒भः
म॒रुत्वा॑न्
।
आ॒गत्या
तुम्रो
वृष॒भो
म॒रुत्वा॑न्
।
Halfverse: c
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः॒ काम॑मृध्याः ।।
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॑र्
आ
उ॑रु॒व्यचाः
पृणताम्
ए॒भिः
अन्नैः
ओरु॒व्यचाः
पृणताम्
ए॒भिर्
अन्नै॑र्
Halfverse: d
आस्य॑ ह॒विस्त॒न्वः॒ काम॑मृध्याः ।।
आ
अ॑स्य
ह॒विः
त॒न्वः
काम॑म्
ऋध्याः
।।
आस्य
ह॒विस्
त॒नुवः
काम॑म्
ऋध्याः
।।
Verse: 2
Halfverse: a
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि
आ
ते
सप॒र्यू
ज॒वसे
युनज्मि
आ
ते
सप॒र्यू
ज॒वसे
युनज्मि
Halfverse: b
ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
ययोः
अनु
प्र॒दिवः
श्रु॒ष्टिम्
आवः
।
ययो॑र्
अनु
प्र॒दिवः
श्रु॒ष्टिम्
आवः
।
Halfverse: c
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व॒स्य सुषु॑तस्य॒ चारोः॑ ।।
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र
इ॒ह
त्वा
धेयुः
हर॑यः
सुशिप्र
इ॒ह
त्वा
धेयुर्
हर॑यः
सुशिप्र
Halfverse: d
पिबा॒ त्व॒स्य सुषु॑तस्य॒ चारोः॑ ।।
पिब+
तु
अ॒स्य
सुषु॑तस्य
चारोः
।।
पिबा
तु
अ॒स्य
सुषु॑तस्य
चारोः
।।
Verse: 3
Halfverse: a
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रम्
गोभिः
मिमि॒क्षुम्
दधिरे
सुपा॒रम्
गोभि॑र्
मिमि॒क्षुं
द॑धिरे
सुपा॒रम्
Halfverse: b
इन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
इन्द्र॑म्
ज्यैष्ठ्या॑य
धाय॑से
गृणा॒नाः
।
इन्द्रं
ज्यैष्ठ्या॑य
धाय॑से
गृणा॒नाः
।
Halfverse: c
म॑न्दा॒नः सोम॑म्पपि॒वाँ ऋ॑जीषि॒न्सम॒स्मभ्य॑म्पुरु॒धा गा इ॑षण्य ।।
म॑न्दा॒नः सोम॑म्पपि॒वाँ ऋ॑जीषिन्
मन्दा॒नः
सोम॑म्
पपि॒वान्
ऋजीषिन्
मन्दा॒नः
सोम॑म्
पपि॒वाँ
ऋ॑जीषिन्
Halfverse: d
सम॒स्मभ्य॑म्पुरु॒धा गा इ॑षण्य ।।
सम्
अ॒स्मभ्य॑म्
पुरु॒धा
गाः
इ॑षण्य
।।
सम्
अ॒स्मभ्य॑म्
पुरु॒धा
गा
इ॑षण्य
।।
Verse: 4
Halfverse: a
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
इ॒मं काम॑म्मन्दया॒ गोभि॒रश्वै॑श्
इ॒मम्
काम॑म्
मन्दय+
गोभिः
अश्वैः
इ॒मं
काम॑म्
मन्दया
गोभि॑र्
अश्वै॑श्
Halfverse: b
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
च॒न्द्रव॑ता
राध॑सा
प॒प्रथः
च
।
च॒न्द्रव॑ता
राध॑सा
प॒प्रथ॑श्
च
।
Halfverse: c
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा
स्व॒र्यवः
म॒तिभिः
तुभ्य॑म्
विप्राः
सुव॒र्यवो
म॒तिभि॑स्
तुभ्य
%
विप्रा
Halfverse: d
इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ।।
इन्द्रा॑य
वाहः
कुशि॒कासः
अक्रन्
।।
इन्द्रा॑य
वाहः
कुशि॒कासो
अक्रन्
।।
Verse: 5
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.