TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 283
Hymn: 49_(283)
Verse: 1
Halfverse: a
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा
शंस+
म॒हाम्
इन्द्र॑म्
यस्मि॑न्
विश्वाः
शंसा
म॒हाम्
इन्द॑रं
यस्मि
%
विश्वा
Halfverse: b
आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
आ
कृ॒ष्टयः
सोम॒पाः
काम॑म्
अव्य॑न्
।
आ
कृ॒ष्टयः
सोम॒पाः
काम॑म्
अव्य॑न्
।
Halfverse: c
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ।।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं
यम्
सु॒क्रतु॑म्
धि॒षणे
विभ्वत॒ष्टम्
यं
सु॒क्रतुं
धि॒षणे
विभ्वत॒ष्टं
Halfverse: d
घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ।।
घ॒नम्
वृ॒त्राणा॑म्
ज॒नय॑न्त
दे॒वाः
।।
घ॒नं
वृ॒त्राणां
ज॒नय॑न्त
दे॒वाः
।।
Verse: 2
Halfverse: a
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
यं नु नकिः॒ पृत॑नासु स्व॒राजं
यम्
नु
नकिः
पृत॑नासु
स्व॒राज॑म्
यं
नु
नकिः
पृत॑नासु
स्व॒राजं
Halfverse: b
द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
द्वि॒ता
तर॑ति
नृत॑मम्
हरि॒ष्ठाम्
।
द्वि॒ता
तर॑ति
नृत॑मं
हरि॒ष्ठाम्
।
Halfverse: c
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ।।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः
इ॒नत॑मः
सत्व॑भिः
यः
ह
शू॒षैः
इ॒नत॑मः
सत्व॑भिर्
यो
ह
शू॒षैः
Halfverse: d
पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ।।
पृ॑थु॒ज्रयाः
अमिनात्
आयुः
दस्योः
।।
पृ॑थु॒ज्रया
अमिनाद्
आयु
%
दस्योः
।।
Verse: 3
Halfverse: a
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा
स॒हावा
पृ॒त्सु
त॒रणिः
न
अर्वा
स॒हावा
पृ॒त्सु
त॒रणि॑र्
न
अर्वा
Halfverse: b
व्यान॒शी रोद॑सी मे॒हना॑वान् ।
व्या॑न॒शिः
रोद॑सी
मे॒हना॑वान्
।
विआ॑न॒शी
रोद॑सी
मे॒हना॑वान्
।
Halfverse: c
भगो॒ न का॒रे हव्यो॑ मती॒नाम्पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ।।
भगो॒ न का॒रे हव्यो॑ मती॒नाम्
भगः
न
का॒रे
हव्यः
मती॒नाम्
भगो
न
का॒रे
हवि॑यो
मती॒नाम्
Halfverse: d
पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ।।
पि॒ता
इ॑व
चारुः
सु॒हवः
वयो॒धाः
।।
पि॒तेव
चारुः
सु॒हवो
वयो॒धाः
।।
Verse: 4
Halfverse: a
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो
ध॒र्ता
दि॒वः
रज॑सः
पृ॒ष्टः
ऊ॒र्ध्वः
ध॒र्ता
दि॒वो
रज॑सस्
पृ॒ष्ट
ऊ॒र्ध्वो
Halfverse: b
रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
रथः
न
वा॒युः
वसु॑भिः
नि॒युत्वा॑न्
।
रथो
न
वा॒युर्
वसु॑भिर्
नि॒युत्वा॑न्
।
Halfverse: c
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ।।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य
क्ष॒पाम्
व॒स्ता
ज॑नि॒ता
सूर्य॑स्य
क्ष॒पां
व॒स्ता
ज॑नि॒ता
सूरि॑यस्य
Halfverse: d
विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ।।
विभ॑क्ता
भा॒गम्
धि॒षणा
इव
वाज॑म्
।।
विभ॑क्ता
भा॒गं
धि॒षणे॑व
वाज॑म्
।।
Verse: 5
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.