TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 283
Previous part

Hymn: 49_(283) 
Verse: 1 
Halfverse: a    शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
   
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा
   
शंस+ म॒हाम् इन्द्र॑म् यस्मि॑न् विश्वाः
   
शंसा म॒हाम् इन्द॑रं यस्मि % विश्वा

Halfverse: b    
आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
   
कृ॒ष्टयः सोम॒पाः काम॑म् अव्य॑न्
   
कृ॒ष्टयः सोम॒पाः काम॑म् अव्य॑न्

Halfverse: c    
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ।।
   
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं
   
यम् सु॒क्रतु॑म् धि॒षणे विभ्वत॒ष्टम्
   
यं सु॒क्रतुं धि॒षणे विभ्वत॒ष्टं

Halfverse: d    
घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ।।
   
घ॒नम् वृ॒त्राणा॑म् ज॒नय॑न्त दे॒वाः ।।
   
घ॒नं वृ॒त्राणां ज॒नय॑न्त दे॒वाः ।।


Verse: 2 
Halfverse: a    
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
   
यं नु नकिः॒ पृत॑नासु स्व॒राजं
   
यम् नु नकिः पृत॑नासु स्व॒राज॑म्
   
यं नु नकिः पृत॑नासु स्व॒राजं

Halfverse: b    
द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
   
द्वि॒ता तर॑ति नृत॑मम् हरि॒ष्ठाम्
   
द्वि॒ता तर॑ति नृत॑मं हरि॒ष्ठाम्

Halfverse: c    
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ।।
   
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः
   
इ॒नत॑मः सत्व॑भिः यः शू॒षैः
   
इ॒नत॑मः सत्व॑भिर् यो शू॒षैः

Halfverse: d    
पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ।।
   
पृ॑थु॒ज्रयाः अमिनात् आयुः दस्योः ।।
   
पृ॑थु॒ज्रया अमिनाद् आयु % दस्योः ।।


Verse: 3 
Halfverse: a    
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
   
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा
   
स॒हावा पृ॒त्सु त॒रणिः अर्वा
   
स॒हावा पृ॒त्सु त॒रणि॑र् अर्वा

Halfverse: b    
व्यान॒शी रोद॑सी मे॒हना॑वान् ।
   
व्या॑न॒शिः रोद॑सी मे॒हना॑वान्
   
विआ॑न॒शी रोद॑सी मे॒हना॑वान्

Halfverse: c    
भगो॒ न का॒रे हव्यो॑ मती॒नाम्पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ।।
   
भगो॒ न का॒रे हव्यो॑ मती॒नाम्
   
भगः का॒रे हव्यः मती॒नाम्
   
भगो का॒रे हवि॑यो मती॒नाम्

Halfverse: d    
पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ।।
   
पि॒ता इ॑व चारुः सु॒हवः वयो॒धाः ।।
   
पि॒तेव चारुः सु॒हवो वयो॒धाः ।।


Verse: 4 
Halfverse: a    
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
   
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो
   
ध॒र्ता दि॒वः रज॑सः पृ॒ष्टः ऊ॒र्ध्वः
   
ध॒र्ता दि॒वो रज॑सस् पृ॒ष्ट ऊ॒र्ध्वो

Halfverse: b    
रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
   
रथः वा॒युः वसु॑भिः नि॒युत्वा॑न्
   
रथो वा॒युर् वसु॑भिर् नि॒युत्वा॑न्

Halfverse: c    
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ।।
   
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य
   
क्ष॒पाम् व॒स्ता ज॑नि॒ता सूर्य॑स्य
   
क्ष॒पां व॒स्ता ज॑नि॒ता सूरि॑यस्य

Halfverse: d    
विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ।।
   
विभ॑क्ता भा॒गम् धि॒षणा इव वाज॑म् ।।
   
विभ॑क्ता भा॒गं धि॒षणे॑व वाज॑म् ।।


Verse: 5 
Halfverse: a    
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
   
शु॒नम् हुवेम म॒घवा॑नम् इन्द्र॑म्
   
शु॒नं हु॑वेम म॒घवा॑नम् इन्द्र॑म्

Halfverse: b    
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
अ॒स्मिन् भरे नृत॑मम् वाज॑सातौ
   
अ॒स्मिन् भरे नृत॑मं वाज॑सातौ

Halfverse: c    
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु

Halfverse: d    
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
घ्नन्त॑म् वृ॒त्राणि सं॒जित॑म् धना॑नाम् ।।
   
घ्नन्तं वृ॒त्राणि सं॒जितं धना॑नाम् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.