TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 282
Previous part

Hymn: 48_(282) 
Verse: 1 
Halfverse: a    स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
   
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः
   
स॒द्यः जा॒तः वृ॑ष॒भः क॒नीनः
   
स॒द्यो जा॒तो वृ॑ष॒भः क॒नीनः

Halfverse: b    
प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
   
प्रभ॑र्तुम् आवत् अन्ध॑सः सु॒तस्य
   
प्रभ॑र्तुम् आवद् अन्ध॑सः सु॒तस्य

Halfverse: c    
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ।।
   
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते
   
सा॒धोः पि॑ब प्रतिका॒मम् यथा ते
   
सा॒धोः पि॑ब प्रतिका॒मं यथा ते

Halfverse: d    
रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ।।
   
रसा॑शिरः प्रथ॒मम् सो॒म्यस्य ।।
   
रसा॑शिरः प्रथ॒मं सो॑मि॒यस्य ।।


Verse: 2 
Halfverse: a    
यज्जाय॑था॒स्तदह॑रस्य॒ कामे॑ ऽं॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
   
यज्जाय॑था॒स्तदह॑रस्य॒ कामे
   
यत् जाय॑थाः तत् अह॑र् अस्य कामे
   
यज् जाय॑थास् तद् अह॑र् अस्य कामे

Halfverse: b    
ऽं॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
   
अं॒शोः पी॒यूष॑म् अपिबः गिरि॒ष्ठाम्
   
अं॒शोः पी॒यूष॑म् अपिबो गिरि॒ष्ठाम्

Halfverse: c    
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ।।
   
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री
   
तम् ते मा॒ता परि योषा जनि॑त्री
   
तं ते मा॒ता परि योषा जनि॑त्री

Halfverse: d    
म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ।।
   
म॒हः पि॒तुः दमे अ॑सिञ्चत् अग्रे ।।
   
म॒हः पि॒तुर् दम आसि॑ञ्चद् अग्रे ।।


Verse: 3 
Halfverse: a    
उ॑प॒स्थाय॑ मा॒तर॒मन्न॑ऐट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
   
उ॑प॒स्थाय॑ मा॒तर॒मन्न॑ऐट्ट
   
उप॒स्थाय मा॒तर॑म् अन्न॑म् ऐट्ट
   
उप॒स्थाय मा॒तर॑म् अन्न॑म् ऐट्ट

Halfverse: b    
ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
   
ति॒ग्मम् अपश्यत् अ॒भि सोम॑म् ऊध॑र्
   
ति॒ग्मम् अपश्यद् अ॒भि सोम॑म् ऊधः

Halfverse: c    
प्र॑या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ।।
   
प्र॑या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्
   
प्रया॒वय॑न् अचरत् गृत्सः अ॒न्यान्
   
प्रया॒वय॑न्न् अचरद् गृत्सो अ॒न्यान्

Halfverse: d    
म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ।।
   
म॒हानि चक्रे पुरु॒धप्र॑तीकः ।।
   
म॒हानि चक्रे पुरु॒धप्र॑तीकः ।।


Verse: 4 
Halfverse: a    
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
   
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा
   
उ॒ग्रः तु॑रा॒षाट् अ॒भिभू॑त्योजाः
   
उ॒ग्रस् तुरा॒षाळ् अ॒भिभू॑तिओजा

Halfverse: b    
यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
   
य॑थाव॒शम् त॒न्व॑म् चक्रे ए॒षः
   
य॑थाव॒शं त॒नुवं चक्र ए॒षः

Halfverse: c    
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ।।
   
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूय
   
त्वष्टा॑रम् इन्द्रः ज॒नुषा अभि॒भूय
   
त्वष्टा॑रम् इन्द्रो ज॒नुषा॑भि॒भूय

Halfverse: d    
॑आ॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ।।
   
आ॒मुष्य+ सोम॑म् अपिबत् च॒मूषु ।।
   
आ॒मुष्या सोम॑म् अपिबच् च॒मूषु ।।


Verse: 5 
Halfverse: a    
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
   
शु॒नम् हुवेम म॒घवा॑नम् इन्द्र॑म्
   
शु॒नं हु॑वेम म॒घवा॑नम् इन्द्र॑म्

Halfverse: b    
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
   
अ॒स्मिन् भरे नृत॑मम् वाज॑सातौ
   
अ॒स्मिन् भरे नृत॑मं वाज॑सातौ

Halfverse: c    
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु
   
शृ॒ण्वन्त॑म् उ॒ग्रम् ऊ॒तये स॒मत्सु

Halfverse: d    
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
   
घ्नन्त॑म् वृ॒त्राणि सं॒जित॑म् धना॑नाम् ।।
   
घ्नन्तं वृ॒त्राणि सं॒जितं धना॑नाम् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.