TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 282
Hymn: 48_(282)
Verse: 1
Halfverse: a
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः
स॒द्यः
ह
जा॒तः
वृ॑ष॒भः
क॒नीनः
स॒द्यो
ह
जा॒तो
वृ॑ष॒भः
क॒नीनः
Halfverse: b
प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
प्रभ॑र्तुम्
आवत्
अन्ध॑सः
सु॒तस्य
।
प्रभ॑र्तुम्
आवद्
अन्ध॑सः
सु॒तस्य
।
Halfverse: c
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ।।
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते
सा॒धोः
पि॑ब
प्रतिका॒मम्
यथा
ते
सा॒धोः
पि॑ब
प्रतिका॒मं
यथा
ते
Halfverse: d
रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ।।
रसा॑शिरः
प्रथ॒मम्
सो॒म्यस्य
।।
रसा॑शिरः
प्रथ॒मं
सो॑मि॒यस्य
।।
Verse: 2
Halfverse: a
यज्जाय॑था॒स्तदह॑रस्य॒ कामे॑ ऽं॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
यज्जाय॑था॒स्तदह॑रस्य॒ कामे
यत्
जाय॑थाः
तत्
अह॑र्
अस्य
कामे
यज्
जाय॑थास्
तद्
अह॑र्
अस्य
कामे
Halfverse: b
ऽं॒शोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
अं॒शोः
पी॒यूष॑म्
अपिबः
गिरि॒ष्ठाम्
।
अं॒शोः
पी॒यूष॑म्
अपिबो
गिरि॒ष्ठाम्
।
Halfverse: c
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ।।
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री
तम्
ते
मा॒ता
परि
योषा
जनि॑त्री
तं
ते
मा॒ता
परि
योषा
जनि॑त्री
Halfverse: d
म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ।।
म॒हः
पि॒तुः
दमे
आ
अ॑सिञ्चत्
अग्रे
।।
म॒हः
पि॒तुर्
दम
आसि॑ञ्चद्
अग्रे
।।
Verse: 3
Halfverse: a
उ॑प॒स्थाय॑ मा॒तर॒मन्न॑ऐट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
उ॑प॒स्थाय॑ मा॒तर॒मन्न॑ऐट्ट
उप॒स्थाय
मा॒तर॑म्
अन्न॑म्
ऐट्ट
उप॒स्थाय
मा॒तर॑म्
अन्न॑म्
ऐट्ट
Halfverse: b
ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
ति॒ग्मम्
अपश्यत्
अ॒भि
सोम॑म्
ऊध॑र्
।
ति॒ग्मम्
अपश्यद्
अ॒भि
सोम॑म्
ऊधः
।
Halfverse: c
प्र॑या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ।।
प्र॑या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्
प्रया॒वय॑न्
अचरत्
गृत्सः
अ॒न्यान्
प्रया॒वय॑न्न्
अचरद्
गृत्सो
अ॒न्यान्
Halfverse: d
म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ।।
म॒हानि
चक्रे
पुरु॒धप्र॑तीकः
।।
म॒हानि
चक्रे
पुरु॒धप्र॑तीकः
।।
Verse: 4
Halfverse: a
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा
उ॒ग्रः
तु॑रा॒षाट्
अ॒भिभू॑त्योजाः
उ॒ग्रस्
तुरा॒षाळ्
अ॒भिभू॑तिओजा
Halfverse: b
यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
य॑थाव॒शम्
त॒न्व॑म्
चक्रे
ए॒षः
।
य॑थाव॒शं
त॒नुवं
चक्र
ए॒षः
।
Halfverse: c
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ।।
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूय
त्वष्टा॑रम्
इन्द्रः
ज॒नुषा
अभि॒भूय
त्वष्टा॑रम्
इन्द्रो
ज॒नुषा॑भि॒भूय
Halfverse: d
॑आ॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ।।
आ॒मुष्य+
सोम॑म्
अपिबत्
च॒मूषु
।।
आ॒मुष्या
सोम॑म्
अपिबच्
च॒मूषु
।।
Verse: 5
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.