TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 281
Previous part

Hymn: 47_(281) 
Verse: 1 
Halfverse: a    म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धम्मदा॑य ।
   
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य
   
म॒रुत्वा॑न् इन्द्र वृष॒भः रणा॑य
   
म॒रुत्वाँ इन्द्र वृष॒भो रणा॑य

Halfverse: b    
पिबा॒ सोम॑मनुष्व॒धम्मदा॑य ।
   
पिब+ सोम॑म् अनुष्व॒धम् मदा॑य
   
पिबा सोम॑म् अनुष्व॒धम् मदा॑य

Halfverse: c    
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ।।
   
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं
   
सि॑ञ्चस्व ज॒ठरे मध्वः ऊ॒र्मिम्
   
सि॑ञ्चस्व ज॒ठरे मध्व ऊ॒र्मिं

Halfverse: d    
त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ।।
   
त्वम् राजा असि प्र॒दिवः सु॒ताना॑म् ।।
   
तु॒वं राजा॑सि प्र॒दिवः सु॒ताना॑म् ।।


Verse: 2 
Halfverse: a    
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।
   
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः
   
स॒जोषाः इन्द्र सग॑णः म॒रुद्भिः
   
स॒जोषा इन्द्र सग॑णो म॒रुद्भिः

Halfverse: b    
सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।
   
सोम॑म् पिब वृत्र॒हा शू॑र वि॒द्वान्
   
सोम॑म् पिब वृत्र॒हा शू॑र वि॒द्वान्

Halfverse: c    
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।।
   
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुदस्व
   
ज॒हि शत्रू॑न् अप मृधः नुदस्व
   
ज॒हि शत्रूँ॑र् अप मृधो नुदस्व

Halfverse: d    
अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।।
   
अथ अभ॑यम् कृणुहि वि॒श्वतः नः ।।
   
अथाभ॑यं कृणुहि वि॒श्वतो नः ।।


Verse: 3 
Halfverse: a    
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
   
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॑म्
   
उ॒त ऋ॒तुभिः ऋतुपाः पाहि सोम॑म्
   
उ॒त र्तुभि॑र् ऋतुपाः पाहि सोम॑म्

Halfverse: b    
इन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
   
इन्द्र दे॒वेभिः सखि॑भिः सु॒तम् नः
   
इन्द्र दे॒वेभिः सखि॑भिः सु॒तं नः

Halfverse: c    
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ।।
   
याँ आभ॑जो म॒रुतो॒ ये त्वान्व्
   
यान् अभ॑जः म॒रुतः ये त्वा अनु
   
याँ आभ॑जो म॒रुतो ये तु॒वानु

Halfverse: d    
अह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ।।
   
अह॑न् वृ॒त्रम् अद॑धुः तुभ्य॑म् ओजः ।।
   
अह॑न् वृ॒त्रम् अद॑धुस् तुभ्य॑म् ओजः ।।


Verse: 4 
Halfverse: a    
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
   
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्धन्
   
ये त्वा अहि॒हत्ये मघवन् अव॑र्धन्
   
ये त्वा॑हि॒हत्ये मघवन्न् अव॑र्धन्

Halfverse: b    
ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
   
ये शा॑म्ब॒रे ह॑रिवः ये गवि॑ष्टौ
   
ये शा॑म्ब॒रे ह॑रिवो ये गवि॑ष्टौ

Halfverse: c    
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ।।
   
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः
   
ये त्वा नू॒नम् अनु॒मद॑न्ति विप्राः
   
ये त्वा नू॒नम् अनु॒मद॑न्ति विप्राः

Halfverse: d    
पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ।।
   
पिब इन्द्र सोम॑म् सग॑णः म॒रुद्भिः ।।
   
पिबे॑न्द्र सोमं सग॑णो म॒रुद्भिः ।।


Verse: 5 
Halfverse: a    
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
   
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्
   
म॒रुत्व॑न्तम् वृष॒भम् वावृधा॒नम्
   
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्

Halfverse: b    
अक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
   
अक॑वारिम् दि॒व्यम् शा॒सम् इन्द्र॑म्
   
अक॑वारिं दिवि॒यं शा॒सम् इन्द्र॑म्

Halfverse: c    
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ।।
   
वि॑श्वा॒साह॒मव॑से॒ नूत॑नाय
   
विश्वा॒साह॑म् अव॑से नूत॑नाय
   
विश्वा॒साह॑म् अव॑से नूत॑नाय

Halfverse: d    
उ॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ।।
   
उ॒ग्रम् सहो॒दाम् इ॒ह तम् हुवेम ।।
   
उ॒ग्रं स॑हो॒दाम् इ॒ह तं हु॑वेम ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.