TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 281
Hymn: 47_(281)
Verse: 1
Halfverse: a
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धम्मदा॑य ।
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य
म॒रुत्वा॑न्
इन्द्र
वृष॒भः
रणा॑य
म॒रुत्वाँ
इन्द्र
वृष॒भो
रणा॑य
Halfverse: b
पिबा॒ सोम॑मनुष्व॒धम्मदा॑य ।
पिब+
सोम॑म्
अनुष्व॒धम्
मदा॑य
।
पिबा
सोम॑म्
अनुष्व॒धम्
मदा॑य
।
Halfverse: c
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ।।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं
आ
सि॑ञ्चस्व
ज॒ठरे
मध्वः
ऊ॒र्मिम्
आ
सि॑ञ्चस्व
ज॒ठरे
मध्व
ऊ॒र्मिं
Halfverse: d
त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ।।
त्वम्
राजा
असि
प्र॒दिवः
सु॒ताना॑म्
।।
तु॒वं
राजा॑सि
प्र॒दिवः
सु॒ताना॑म्
।।
Verse: 2
Halfverse: a
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः
स॒जोषाः
इन्द्र
सग॑णः
म॒रुद्भिः
स॒जोषा
इन्द्र
सग॑णो
म॒रुद्भिः
Halfverse: b
सोम॑म्पिब वृत्र॒हा शू॑र वि॒द्वान् ।
सोम॑म्
पिब
वृत्र॒हा
शू॑र
वि॒द्वान्
।
सोम॑म्
पिब
वृत्र॒हा
शू॑र
वि॒द्वान्
।
Halfverse: c
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।।
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुदस्व
ज॒हि
शत्रू॑न्
अप
मृधः
नुदस्व
ज॒हि
शत्रूँ॑र्
अप
मृधो
नुदस्व
Halfverse: d
अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।।
अथ
अभ॑यम्
कृणुहि
वि॒श्वतः
नः
।।
अथाभ॑यं
कृणुहि
वि॒श्वतो
नः
।।
Verse: 3
Halfverse: a
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॑म्
उ॒त
ऋ॒तुभिः
ऋतुपाः
पाहि
सोम॑म्
उ॒त
र्तुभि॑र्
ऋतुपाः
पाहि
सोम॑म्
Halfverse: b
इन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
इन्द्र
दे॒वेभिः
सखि॑भिः
सु॒तम्
नः
।
इन्द्र
दे॒वेभिः
सखि॑भिः
सु॒तं
नः
।
Halfverse: c
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ।।
याँ आभ॑जो म॒रुतो॒ ये त्वान्व्
यान्
आ
अभ॑जः
म॒रुतः
ये
त्वा
अनु
याँ
आभ॑जो
म॒रुतो
ये
तु॒वानु
Halfverse: d
अह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ।।
अह॑न्
वृ॒त्रम्
अद॑धुः
तुभ्य॑म्
ओजः
।।
अह॑न्
वृ॒त्रम्
अद॑धुस्
तुभ्य॑म्
ओजः
।।
Verse: 4
Halfverse: a
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्धन्
ये
त्वा
अहि॒हत्ये
मघवन्
अव॑र्धन्
ये
त्वा॑हि॒हत्ये
मघवन्न्
अव॑र्धन्
Halfverse: b
ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये
शा॑म्ब॒रे
ह॑रिवः
ये
गवि॑ष्टौ
।
ये
शा॑म्ब॒रे
ह॑रिवो
ये
गवि॑ष्टौ
।
Halfverse: c
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ।।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः
ये
त्वा
नू॒नम्
अनु॒मद॑न्ति
विप्राः
ये
त्वा
नू॒नम्
अनु॒मद॑न्ति
विप्राः
Halfverse: d
पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ।।
पिब
इन्द्र
सोम॑म्
सग॑णः
म॒रुद्भिः
।।
पिबे॑न्द्र
सोमं
सग॑णो
म॒रुद्भिः
।।
Verse: 5
Halfverse: a
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्
म॒रुत्व॑न्तम्
वृष॒भम्
वावृधा॒नम्
म॒रुत्व॑न्तं
वृष॒भं
वा॑वृधा॒नम्
Halfverse: b
अक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
अक॑वारिम्
दि॒व्यम्
शा॒सम्
इन्द्र॑म्
।
अक॑वारिं
दिवि॒यं
शा॒सम्
इन्द्र॑म्
।
Halfverse: c
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ।।
वि॑श्वा॒साह॒मव॑से॒ नूत॑नाय
विश्वा॒साह॑म्
अव॑से
नूत॑नाय
विश्वा॒साह॑म्
अव॑से
नूत॑नाय
Halfverse: d
उ॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ।।
उ॒ग्रम्
सहो॒दाम्
इ॒ह
तम्
हुवेम
।।
उ॒ग्रं
स॑हो॒दाम्
इ॒ह
तं
हु॑वेम
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.