TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 280
Previous part

Hymn: 46_(280) 
Verse: 1 
Halfverse: a    यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
   
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज
   
यु॒ध्मस्य ते वृष॒भस्य स्व॒राजः
   
यु॒ध्मस्य ते वृष॒भस्य स्व॒राज

Halfverse: b    
उ॒ग्रस्य॒ यून॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
   
उ॒ग्रस्य यूनः स्थवि॑रस्य घृष्वेः
   
उ॒ग्रस्य यून स्थवि॑रस्य घृष्वेः

Halfverse: c    
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ।।
   
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॑णि
   
अजू॑र्यतः व॒ज्रिणः वी॒र्या॑णि
   
अजू॑र्यतो व॒ज्रिणो वी॒रिया॑णि

Halfverse: d    
इन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ।।
   
इन्द्र श्रु॒तस्य मह॒तः म॒हानि ।।
   
इन्द्र श्रु॒तस्य मह॒तो म॒हानि ।।


Verse: 2 
Halfverse: a    
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
   
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्
   
म॒हान् असि महिष वृष्ण्ये॑भिः
   
म॒हाँ अ॑सि महिष वृष्णि॑येभिर्

Halfverse: b    
धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
   
ध॑न॒स्पृत् उग्र सह॑मानः अ॒न्यान्
   
ध॑न॒स्पृद् उग्र सह॑मानो अ॒न्यान्

Halfverse: c    
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ।।
   
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा
   
एकः विश्व॑स्य भुव॑नस्य राजा
   
एको विश्व॑स्य भुव॑नस्य राजा

Halfverse: d    
स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ।।
   
यो॒धय+ क्ष॒यय+ जना॑न् ।।
   
यो॒धया क्ष॒यया जना॑न् ।।


Verse: 3 
Halfverse: a    
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
   
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः
   
प्र मात्रा॑भिः रिरिचे रोच॑मानः
   
प्र मात्रा॑भी रिरिचे रोच॑मानः

Halfverse: b    
प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
   
प्र दे॒वेभिः वि॒श्वतः अप्र॑तीतः
   
प्र दे॒वेभि॑र् वि॒श्वतो अप्र॑तीतः

Halfverse: c    
प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ।।
   
प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः
   
प्र म॒ज्मना दि॒वः इन्द्रः पृथि॒व्याः
   
प्र म॒ज्मना दि॒व इन्द्रः पृथि॒व्याः

Halfverse: d    
प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ।।
   
प्र उ॒रोः म॒हः अ॒न्तरि॑क्षात् ऋजी॒षी ।।
   
प्रोरोर् म॒हो अ॒न्तरि॑क्षाद् ऋजी॒षी ।।


Verse: 4 
Halfverse: a    
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु॒ग्रं वि॒श्वव्य॑चसमव॒तम्म॑ती॒नाम् ।
   
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु॒ग्रं
   
उ॒रुम् गभी॒रम् ज॒नुषा अ॒भि उ॒ग्रम्
   
उ॒रुं ग॑भी॒रं ज॒नुषा॒भि उ॒ग्रं

Halfverse: b    
वि॒श्वव्य॑चसमव॒तम्म॑ती॒नाम् ।
   
वि॒श्वव्य॑चसम् अव॒तम् मती॒नाम्
   
वि॒श्वव्य॑चसम् अव॒तम् मती॒नाम्

Halfverse: c    
इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ।।
   
इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः
   
इन्द्र॑म् सोमा॑सः प्र॒दिवि सु॒तासः
   
इन्द्रं सोमा॑सः प्र॒दिवि सु॒तासः

Halfverse: d    
समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ।।
   
स॑मु॒द्रम् स्र॒वतः वि॑शन्ति ।।
   
स॑मु॒द्रं स्र॒वत वि॑शन्ति ।।


Verse: 5 
Halfverse: a    
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
   
यं सोम॑मिन्द्र पृथि॒वीद्यावा
   
यम् सोम॑म् इन्द्र पृथि॒वीद्यावा
   
यं सोम॑म् इन्द्र पृथि॒वीदि॒यावा

Halfverse: b    
गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
   
गर्भ॑म् मा॒ता बि॑भृ॒तः त्वा॒या
   
गर्भं मा॒ता बि॑भृ॒तस् तुवा॒या

Halfverse: c    
तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ।।
   
तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्य्
   
तम् ते हिन्वन्ति तम् ते मृजन्ति
   
तं ते हिन्वन्ति तम् ते मृजन्ति

Halfverse: d    
अध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ।।
   
अ॑ध्व॒र्यवः वृषभ पात॒वै ।।
   
अ॑ध्व॒र्यवो वृषभ पात॒वा ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.