TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 280
Hymn: 46_(280)
Verse: 1
Halfverse: a
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज
यु॒ध्मस्य
ते
वृष॒भस्य
स्व॒राजः
यु॒ध्मस्य
ते
वृष॒भस्य
स्व॒राज
Halfverse: b
उ॒ग्रस्य॒ यून॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
उ॒ग्रस्य
यूनः
स्थवि॑रस्य
घृष्वेः
।
उ॒ग्रस्य
यून
स्थवि॑रस्य
घृष्वेः
।
Halfverse: c
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ।।
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॑णि
अजू॑र्यतः
व॒ज्रिणः
वी॒र्या॑णि
अजू॑र्यतो
व॒ज्रिणो
वी॒रिया॑णि
Halfverse: d
इन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ।।
इन्द्र
श्रु॒तस्य
मह॒तः
म॒हानि
।।
इन्द्र
श्रु॒तस्य
मह॒तो
म॒हानि
।।
Verse: 2
Halfverse: a
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्
म॒हान्
असि
महिष
वृष्ण्ये॑भिः
म॒हाँ
अ॑सि
महिष
वृष्णि॑येभिर्
Halfverse: b
धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
ध॑न॒स्पृत्
उग्र
सह॑मानः
अ॒न्यान्
।
ध॑न॒स्पृद्
उग्र
सह॑मानो
अ॒न्यान्
।
Halfverse: c
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ।।
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा
एकः
विश्व॑स्य
भुव॑नस्य
राजा
एको
विश्व॑स्य
भुव॑नस्य
राजा
Halfverse: d
स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ।।
स
यो॒धय+
च
क्ष॒यय+
च
जना॑न्
।।
स
यो॒धया
च
क्ष॒यया
च
जना॑न्
।।
Verse: 3
Halfverse: a
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः
प्र
मात्रा॑भिः
रिरिचे
रोच॑मानः
प्र
मात्रा॑भी
रिरिचे
रोच॑मानः
Halfverse: b
प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
प्र
दे॒वेभिः
वि॒श्वतः
अप्र॑तीतः
।
प्र
दे॒वेभि॑र्
वि॒श्वतो
अप्र॑तीतः
।
Halfverse: c
प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ।।
प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः
प्र
म॒ज्मना
दि॒वः
इन्द्रः
पृथि॒व्याः
प्र
म॒ज्मना
दि॒व
इन्द्रः
पृथि॒व्याः
Halfverse: d
प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ।।
प्र
उ॒रोः
म॒हः
अ॒न्तरि॑क्षात्
ऋजी॒षी
।।
प्रोरोर्
म॒हो
अ॒न्तरि॑क्षाद्
ऋजी॒षी
।।
Verse: 4
Halfverse: a
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु॒ग्रं वि॒श्वव्य॑चसमव॒तम्म॑ती॒नाम् ।
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु॒ग्रं
उ॒रुम्
गभी॒रम्
ज॒नुषा
अ॒भि
उ॒ग्रम्
उ॒रुं
ग॑भी॒रं
ज॒नुषा॒भि
उ॒ग्रं
Halfverse: b
वि॒श्वव्य॑चसमव॒तम्म॑ती॒नाम् ।
वि॒श्वव्य॑चसम्
अव॒तम्
मती॒नाम्
।
वि॒श्वव्य॑चसम्
अव॒तम्
मती॒नाम्
।
Halfverse: c
इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ।।
इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः
इन्द्र॑म्
सोमा॑सः
प्र॒दिवि
सु॒तासः
इन्द्रं
सोमा॑सः
प्र॒दिवि
सु॒तासः
Halfverse: d
समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ।।
स॑मु॒द्रम्
न
स्र॒वतः
आ
वि॑शन्ति
।।
स॑मु॒द्रं
न
स्र॒वत
आ
वि॑शन्ति
।।
Verse: 5
Halfverse: a
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
यं सोम॑मिन्द्र पृथि॒वीद्यावा
यम्
सोम॑म्
इन्द्र
पृथि॒वीद्यावा
यं
सोम॑म्
इन्द्र
पृथि॒वीदि॒यावा
Halfverse: b
गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
गर्भ॑म्
न
मा॒ता
बि॑भृ॒तः
त्वा॒या
।
गर्भं
न
मा॒ता
बि॑भृ॒तस्
तुवा॒या
।
Halfverse: c
तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ।।
तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्य्
तम्
ते
हिन्वन्ति
तम्
उ
ते
मृजन्ति
तं
ते
हिन्वन्ति
तम्
उ
ते
मृजन्ति
Halfverse: d
अध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ।।
अ॑ध्व॒र्यवः
वृषभ
पात॒वै
उ
।।
अ॑ध्व॒र्यवो
वृषभ
पात॒वा
उ
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.