TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 279
Hymn: 45_(279)
Verse: 1
Halfverse: a
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्
आ
म॒न्द्रैः
इ॑न्द्र
हरि॑भिः
आ
म॒न्द्रैर्
इन्द्र
हरि॑भिर्
Halfverse: b
या॒हि म॒यूर॑रोमभिः ।
या॒हि
म॒यूर॑रोमभिः
।
या॒हि
म॒यूर॑रोमभिः
।
Halfverse: c
मा त्वा॒ के चि॒न्नि य॑म॒न्विं न ।!। पा॒शिनो ऽति॒ धन्वे॑व॒ ताँ इ॑हि ।।
मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनो
मा
त्वा
के
चि॑त्
नि
य॑मन्
विम्
न
पा॒शिनः
मा
त्वा
के
चि॑न्
नि
य॑मन्
विं
न
।!।
पा॒शिनो
Halfverse: d
ऽति॒ धन्वे॑व॒ ताँ इ॑हि ।।
अति
धन्व
इव
तान्
इहि
।।
अति
धन्वे॑व
ताँ
इ॑हि
।।
Verse: 2
Halfverse: a
वृ॑त्रखा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।
वृ॑त्रखा॒दो व॑लंरु॒जः
वृ॑त्रखा॒दः
व॑लंरु॒जः
वृ॑त्रखा॒दो
व॑लंरु॒जः
Halfverse: b
पु॒रां द॒र्मो अ॒पाम॒जः ।
पु॒राम्
द॒र्मः
अ॒पाम्
अ॒जः
।
पु॒रां
द॒र्मो
अ॒पाम्
अ॒जः
।
Halfverse: c
स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒ऴा चि॑दारु॒जः ।।
स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र
स्थाता
रथ॑स्य
हर्योः
अभिस्व॒रे
स्थाता
रथ॑स्य
हरि॑योर्
अभिस्व॒र
Halfverse: d
इन्द्रो॑ दृ॒ऴा चि॑दारु॒जः ।।
इन्द्रः
दृ॒ऴा
चि॑त्
आरु॒जः
।।
इन्द्रो
दृ॒ऴा
चि॑द्
आरु॒जः
।।
Verse: 3
Halfverse: a
ग॑म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतु॑म्पुष्यसि॒ गा इ॑व ।
ग॑म्भी॒राँ उ॑द॒धीँरि॑व
गम्भी॒रान्
उद॒धीन्
इव
गम्भी॒राँ
उ॑द॒धीँर्
इव
Halfverse: b
क्रतु॑म्पुष्यसि॒ गा इ॑व ।
क्रतु॑म्
पुष्यसि
गाः
इ॑व
।
क्रतु॑म्
पुष्यसि
गा
इ॑व
।
Halfverse: c
प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ।।
प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा
प्र
सु॑गो॒पाः
यव॑सम्
धे॒नवः
यथा
प्र
सु॑गो॒पा
यव॑सं
धे॒नवो
यथा
Halfverse: d
ह्र॒दं कु॒ल्या इ॑वाशत ।।
ह्र॒दम्
कु॒ल्याः
इ॑व
आशत
।।
ह्र॒दं
कु॒ल्या
इ॑वाशत
।।
Verse: 4
Halfverse: a
आ न॒स्तुजं॑ र॒यिम्भ॒रांशं॒ न प्र॑तिजान॒ते ।
आ न॒स्तुजं॑ र॒यिम्भ॑र
आ
नः
तुज॑म्
र॒यिम्
भर
आ
न॑स्
तुजं
र॒यिम्
भर
Halfverse: b
अंशं॒ न प्र॑तिजान॒ते ।
अंश॑म्
न
प्र॑तिजान॒ते
।
अंशं
न
प्र॑तिजान॒ते
।
Halfverse: c
वृ॒क्षम्प॒क्वम्पल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ।।
वृ॒क्षम्प॒क्वम्पल॑म॒ङ्कीव॑ धूनुहि
वृ॒क्षम्
प॒क्वम्
पल॑म्
अ॒ङ्की
इ॑व
धूनुहि
वृ॒क्षम्
प॒क्वम्
पल॑म्
अ॒ङ्कीव
धूनुहि
Halfverse: d
इन्द्र॑ स॒म्पार॑णं॒ वसु॑ ।।
इन्द्र
स॒म्पार॑णम्
वसु
।।
इन्द्र
स॒म्पार॑णं
वसु
।।
Verse: 5
Halfverse: a
स्व॒युरि॑न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।
स्व॒युरि॑न्द्र स्व॒राळ॑सि
स्व॒युः
इ॑न्द्र
स्व॒राट्
असि
स्व॒युर्
इन्द्र
स्व॒राळ्
असि
Halfverse: b
स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।
स्मद्दि॑ष्टिः
स्वय॑शस्तरः
।
स्मद्दि॑ष्टिः
स्वय॑शस्तरः
।
Halfverse: c
स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ।।
स वा॑वृधा॒न ओज॑सा पुरुष्टुत
स
वा॑वृधा॒नः
ओज॑सा
पुरुष्टुत
स
वा॑वृधा॒न
ओज॑सा
पुरुष्टुत
Halfverse: d
भवा॑ नः सु॒श्रव॑स्तमः ।।
भव+
नः
सु॒श्रव॑स्तमः
।।
भवा
नः
सु॒श्रव॑स्तमः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.