TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 278
Hymn: 44_(278)
Verse: 1
Halfverse: a
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
अ॒यं ते॑ अस्तु हर्य॒तः
अ॒यम्
ते
अस्तु
हर्य॒तः
अ॒यं
ते
अस्तु
हर्य॒तः
Halfverse: b
सोम॒ आ हरि॑भिः सु॒तः ।
सोमः
आ
हरि॑भिः
सु॒तः
।
सोम
आ
हरि॑भिः
सु॒तः
।
Halfverse: c
जु॑षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ।।
जु॑षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॑ह्य्
जुषा॒णः
इ॑न्द्र
हरि॑भिः
नः
आ
ग॑हि
जुषा॒ण
इ॑न्द्र
हरि॑भिर्
न
आ
ग॑हि
Halfverse: d
आ ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ।।
आ
ति॑ष्ठ
हरि॑तम्
रथ॑म्
।।
आ
ति॑ष्ठ
हरि॑तं
रथ॑म्
।।
Verse: 2
Halfverse: a
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः ।
ह॒र्यन्नु॒षस॑मर्चयः
ह॒र्यन्
उ॒षस॑म्
अर्चयः
ह॒र्यन्न्
उ॒षस॑म्
अर्चयः
Halfverse: b
सूर्यं॑ ह॒र्यन्न॑रोचयः ।
सूर्य॑म्
ह॒र्यन्
अरोचयः
।
सूर्यं
ह॒र्यन्न्
अरोचयः
।
Halfverse: c
वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रियः॑ ।।
वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस
वि॒द्वान्
चिकि॒त्वान्
हर्यश्व
वर्धसे
वि॒द्वांश्
चिकि॒त्वान्
हरिअ॑श्व
वर्धस
Halfverse: d
इन्द्र॒ विश्वा॑ अ॒भि श्रियः॑ ।।
इन्द्र
विश्वाः
अ॒भि
श्रियः
।।
इन्द्र
विश्वा
अ॒भि
श्रियः
।।
Verse: 3
Halfverse: a
द्यामिन्द्रो॒ हरि॑धायसम्पृथि॒वीं हरि॑वर्पसम् ।
द्यामिन्द्रो॒ हरि॑धायसम्
द्याम्
इन्द्रः
हरि॑धायसम्
द्याम्
इन्द्रो
हरि॑धायसम्
Halfverse: b
पृथि॒वीं हरि॑वर्पसम् ।
पृ॑थि॒वीम्
हरि॑वर्पसम्
।
पृ॑थि॒वीं
हरि॑वर्पसम्
।
Halfverse: c
अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ।।
अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं
अधा॑रयत्
ह॒रितोः
भूरि
भोज॑नम्
अधा॑रयद्
ध॒रितो॑र्
भूरि
भोज॑नं
Halfverse: d
ययो॑र॒न्तर्हरि॒श्चर॑त् ।।
ययोः
अ॒न्तर्
हरिः
चर॑त्
।।
ययो॑र्
अ॒न्तर्
हरि॑श्
चर॑त्
।।
Verse: 4
Halfverse: a
ज॑ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् ।
ज॑ज्ञा॒नो हरि॑तो॒ वृषा
जज्ञा॒नः
हरि॑तः
वृषा
जज्ञा॒नो
हरि॑तो
वृषा
Halfverse: b
विश्व॒मा भा॑ति रोच॒नम् ।
विश्व॑म्
आ
भा॑ति
रोच॒नम्
।
विश्व॑म्
आ
भा॑ति
रोच॒नम्
।
Halfverse: c
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्र॑म्बा॒ह्वोर्हरि॑म् ।।
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑धम्
हर्य॑श्वः
हरि॑तम्
धत्ते
आयु॑धम्
हरिअ॑श्वो
हरि॑तं
धत्त
आयु॑धम्
Halfverse: d
आ वज्र॑म्बा॒ह्वोर्हरि॑म् ।।
आ
वज्र॑म्
बा॒ह्वोः
हरि॑म्
।।
आ
वज्र॑म्
बाहु॒वोर्
हरि॑म्
।।
Verse: 5
Halfverse: a
इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् ।
इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं
इन्द्रः
ह॒र्यन्त॑म्
अर्जु॑नम्
इन्द्रो
ह॒र्यन्त॑म्
अर्जु॑नं
Halfverse: b
वज्रं॑ शु॒क्रैर॒भीवृ॑तम् ।
वज्र॑म्
शु॒क्रैः
अ॒भीवृ॑तम्
।
वज्रं
शु॒क्रैर्
अ॒भीवृ॑तम्
।
Halfverse: c
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ।।
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तम्
अप
अवृणोत्
हरि॑भिः
अद्रि॑भिः
सु॒तम्
अपा॑वृणोद्
धरि॑भिर्
अद्रि॑भिः
सु॒तम्
Halfverse: d
उद्गा हरि॑भिराजत ।।
उत्
गाः
हरि॑भिः
आजत
।।
उद्
गा
हरि॑भिर्
आजत
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.