TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 277
Hymn: 43_(277)
Verse: 1
Halfverse: a
आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म् ।
आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्
आ
या॑हि
अ॒र्वाङ्
उप
वन्धुरे॒ष्ठाः
आ
या॑हि
अ॒र्वाङ्
उप
वन्धुरे॒ष्ठास्
Halfverse: b
तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म् ।
तव
इत्
अनु
प्र॒दिवः
सोम॒पेय॑म्
।
तवेद्
अनु
प्र॒दिवः
सोम॒पेय॑म्
।
Halfverse: c
प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ।।
प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्
प्रि॒या
सखा॑या
वि
मु॑च
उप
ब॒र्हिः
प्रि॒या
सखा॑या
वि
मु॒चोप
ब॒र्हिस्
Halfverse: d
त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ।।
त्वाम्
इ॒मे
ह॑व्य॒वाहः
हवन्ते
।।
तु॒वाम्
इ॒मे
ह॑व्य॒वाहो
हवन्ते
।।
Verse: 2
Halfverse: a
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् ।
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ
आ
या॑हि
पू॒र्वीः
अति
चर्ष॒णीः
आ
आ
या॑हि
पू॒र्वीर्
अति
चर्ष॒णीर्
आँ
Halfverse: b
अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् ।
अ॒र्यः
आ॒शिषः
उप
नः
हरि॑भ्याम्
।
अ॒र्य
आ॒शिष
उप
नो
हरि॑भ्याम्
।
Halfverse: c
इ॒मा हि त्वा॑ म॒तय॒ स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ।।
इ॒मा हि त्वा॑ म॒तय॒ स्तोम॑तष्टा
इ॒माः
हि
त्वा
म॒तयः
स्तोम॑तष्टाः
इ॒मा
हि
त्वा
म॒तय
स्तोम॑तष्टा
Halfverse: d
इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ।।
इन्द्र
हव॑न्ते
स॒ख्यम्
जुषा॒णाः
।।
इन्द्र
हव॑न्ते
सखि॒यं
जु॑षा॒णाः
।।
Verse: 3
Halfverse: a
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् ।
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा
आ
नः
य॒ज्ञम्
नमो॒वृध॑म्
स॒जोषाः
आ
नो
य॒ज्ञं
न॑मो॒वृधं
स॒जोषा
Halfverse: b
इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् ।
इन्द्र
देव
हरि॑भिः
याहि
तूय॑म्
।
इन्द्र
देव
हरि॑भिर्
याहि
तूय॑म्
।
Halfverse: c
अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ।।
अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि
अ॒हम्
हि
त्वा
म॒तिभिः
जोह॑वीमि
अ॒हं
हि
त्वा
म॒तिभि॑र्
जोह॑वीमि
Halfverse: d
घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ।।
घृ॒तप्र॑याः
सध॒मादे
मधू॑नाम्
।।
घृ॒तप्र॑याः
सध॒मादे
मधू॑नाम्
।।
Verse: 4
Halfverse: a
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ ।
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो
आ
च
त्वाम्
ए॒ता
वृष॑णा
वहा॑तः
आ
च
त्वाम्
ए॒ता
वृष॑णा
वहा॑तो
Halfverse: b
हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ ।
हरी
सखा॑या
सु॒धुरा
स्वङ्गा
।
हरी
सखा॑या
सु॒धुरा
सुअङ्गा
।
Halfverse: c
धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वन्द॑नानि ।।
धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः
धा॒नाव॑त्
इन्द्रः
सव॑नम्
जुषा॒णः
धा॒नाव॑द्
इन्द्रः
सव॑नं
जुषा॒णः
Halfverse: d
सखा॒ सख्युः॑ शृणव॒द्वन्द॑नानि ।।
सखा
सख्युः
शृणवत्
वन्द॑नानि
।।
सखा
सख्युः
शृणवद्
वन्द॑नानि
।।
Verse: 5
Halfverse: a
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नम्मघवन्नृजीषिन् ।
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य
कु॒वित्
मा
गो॒पाम्
कर॑से
जन॑स्य
कु॒विन्
मा
गो॒पां
कर॑से
जन॑स्य
Halfverse: b
कु॒विद्राजा॑नम्मघवन्नृजीषिन् ।
कु॒वित्
राजा॑नम्
मघवन्
ऋजीषिन्
।
कु॒विद्
राजा॑नम्
मघवन्न्
ऋजीषिन्
।
Halfverse: c
कु॒विन्म॒ ऋषि॑म्पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ।।
कु॒विन्म॒ ऋषि॑म्पपि॒वांसं॑ सु॒तस्य
कु॒वित्
मा
ऋषि॑म्
पपि॒वांस॑म्
सु॒तस्य
कु॒विन्
म
ऋषि॑म्
पपि॒वांसं
सु॒तस्य
Halfverse: d
कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ।।
कु॒वित्
मे
वस्वः
अ॒मृत॑स्य
शिक्षाः
।।
कु॒विन्
मे
वस्वो
अ॒मृत॑स्य
शिक्षाः
।।
Verse: 6
Halfverse: a
आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु ।
आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना
आ
त्वा
बृ॒हन्तः
हर॑यः
युजा॒नाः
आ
त्वा
बृ॒हन्तो
हर॑यो
युजा॒ना
Halfverse: b
अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु ।
अ॒र्वाक्
इन्द्र
सध॒मादः
वहन्तु
।
अ॒र्वाग्
इन्द्र
सध॒मादो
वहन्तु
।
Halfverse: c
प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ।।
प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः
प्र
ये
द्वि॒ता
दि॒वः
ऋ॒ञ्जन्ति
आताः
प्र
ये
द्वि॒ता
दि॒व
ऋ॒ञ्जन्ति
आताः
Halfverse: d
सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ।।
सुस॑म्मृष्टासः
वृष॒भस्य
मू॒राः
।।
सुस॑म्मृष्टासो
वृष॒भस्य
मू॒राः
।।
Verse: 7
Halfverse: a
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण
इन्द्र
पिब
वृष॑धूतस्य
वृष्णः
इन्द्र
पिब
वृष॑धूतस्य
वृष्ण
Halfverse: b
आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।
आ
यम्
ते
श्ये॒नः
उ॑श॒ते
ज॒भार
।
आ
यं
ते
श्ये॒न
उ॑श॒ते
ज॒भार
।
Halfverse: c
यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ।।
यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्
यस्य
मदे
च्या॒वय॑सि
प्र
कृ॒ष्टीः
यस्य
मदे
च्या॒वय॑सि
प्र
कृ॒ष्टीर्
Halfverse: d
यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ।।
यस्य
मदे
अप
गो॒त्रा
व॒वर्थ
।।
यस्य
मदे
अप
गो॒त्रा
व॒वर्थ
।।
Verse: 8
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.