TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 276
Hymn: 42_(276)
Verse: 1
Halfverse: a
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
उप॑ नः सु॒तमा ग॑हि
उप
नः
सु॒तम्
आ
ग॑हि
उप
नः
सु॒तम्
आ
ग॑हि
Halfverse: b
सोम॑मिन्द्र॒ गवा॑शिरम् ।
सोम॑म्
इन्द्र
गवा॑शिरम्
।
सोम॑म्
इन्द्र
गवा॑शिरम्
।
Halfverse: c
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ।।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ।।
हरि॑भ्याम्
यः
ते
अस्म॒युः
।।
हरि॑भ्यां
यस्
ते
अस्म॒युः
।।
Verse: 2
Halfverse: a
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम् ।
तमि॑न्द्र॒ मद॒मा ग॑हि
तम्
इन्द्र
मद॑म्
आ
ग॑हि
तम्
इन्द्र
मद॑म्
आ
ग॑हि
Halfverse: b
बर्हि॒ष्ठां ग्राव॑भिः सु॒तम् ।
ब॑र्हि॒ष्ठाम्
ग्राव॑भिः
सु॒तम्
।
ब॑र्हि॒ष्ठां
ग्राव॑भिः
सु॒तम्
।
Halfverse: c
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ।।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ।।
कु॒वित्
नु
अ॑स्य
तृ॒प्णवः
।।
कु॒विन्
नु
अ॑स्य
तृ॒प्णवः
।।
Verse: 3
Halfverse: a
इन्द्र॑मि॒त्था गिरो॒ ममाछा॑गुरिषि॒ता इ॒तः ।
इन्द्र॑मि॒त्था गिरो॒ मम
इन्द्र॑म्
इ॒त्था
गिरः
मम
इन्द्र॑म्
इ॒त्था
गिरो
मम
Halfverse: b
अछा॑गुरिषि॒ता इ॒तः ।
अछ
अगुः
इषि॒ताः
इ॒तः
।
अछा॑गुर्
इषि॒ता
इ॒तः
।
Halfverse: c
आ॒वृते॒ सोम॑पीतये ।।
आ॒वृते॒ सोम॑पीतये ।।
आ॒वृते
सोम॑पीतये
।।
आ॒वृते
सोम॑पीतये
।।
Verse: 4
Halfverse: a
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
इन्द्रं॒ सोम॑स्य पी॒तये
इन्द्र॑म्
सोम॑स्य
पी॒तये
इन्द्रं
सोम॑स्य
पी॒तये
Halfverse: b
स्तोमै॑रि॒ह ह॑वामहे ।
स्तोमैः
इ॒ह
ह॑वामहे
।
स्तोमै॑र्
इ॒ह
ह॑वामहे
।
Halfverse: c
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ।।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ।।
उ॒क्थेभिः
कु॒वित्
आ॒गम॑त्
।।
उ॒क्थेभिः
कु॒विद्
आ॒गम॑त्
।।
Verse: 5
Halfverse: a
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो ।
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे
इन्द्र
सोमाः
सु॒ताः
इ॒मे
इन्द्र
सोमाः
सु॒ता
इ॒मे
Halfverse: b
तान्द॑धिष्व शतक्रतो ।
तान्
दधिष्व
शतक्रतो
।
तान्
दधिष्व
शतक्रतो
।
Halfverse: c
ज॒ठरे॑ वाजिनीवसो ।।
ज॒ठरे॑ वाजिनीवसो ।।
ज॒ठरे
वाजिनीवसो
।।
ज॒ठरे
वाजिनीवसो
।।
Verse: 6
Halfverse: a
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
वि॒द्मा हि त्वा॑ धनंज॒यं
वि॒द्म+
हि
त्वा
धनंज॒यम्
वि॒द्मा
हि
त्वा
धनंज॒यं
Halfverse: b
वाजे॑षु दधृ॒षं क॑वे ।
वाजे॑षु
दधृ॒षम्
कवे
।
वाजे॑षु
दधृ॒षं
क॑वे
।
Halfverse: c
अधा॑ ते सु॒म्नमी॑महे ।।
अधा॑ ते सु॒म्नमी॑महे ।।
अध+
ते
सु॒म्नम्
ईमहे
।।
अधा
ते
सु॒म्नम्
ईमहे
।।
Verse: 7
Halfverse: a
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
इ॒ममि॑न्द्र॒ गवा॑शिरं
इ॒मम्
इन्द्र
गवा॑शिरम्
इ॒मम्
इन्द्र
गवा॑शिरं
Halfverse: b
यवा॑शिरं च नः पिब ।
यवा॑शिरम्
च
नः
पिब
।
यवा॑शिरं
च
नः
पिब
।
Halfverse: c
आ॒गत्या॒ वृष॑भिः सु॒तम् ।।
आ॒गत्या॒ वृष॑भिः सु॒तम् ।।
आ॒गत्य+
वृष॑भिः
सु॒तम्
।।
आ॒गत्या
वृष॑भिः
सु॒तम्
।।
Verse: 8
Halfverse: a
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒ सोमं॑ चोदामि पी॒तये॑ ।
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये
तुभ्य
इत्
इन्द्र
स्वे
ओ॒क्ये
तुभ्येद्
इन्द्र
स्व
ओ॒किये
Halfverse: b
सोमं॑ चोदामि पी॒तये॑ ।
सोम॑म्
चोदामि
पी॒तये
।
सोमं
चोदामि
पी॒तये
।
Halfverse: c
ए॒ष रा॑रन्तु ते हृ॒दि ।।
ए॒ष रा॑रन्तु ते हृ॒दि ।।
ए॒ष
रा॑रन्तु
ते
हृ॒दि
।।
ए॒ष
रा॑रन्तु
ते
हृ॒दि
।।
Verse: 9
Halfverse: a
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
त्वां सु॒तस्य॑ पी॒तये
त्वाम्
सु॒तस्य
पी॒तये
तु॒वां
सु॒तस्य
पी॒तये
Halfverse: b
प्र॒त्नमि॑न्द्र हवामहे ।
प्र॒त्नम्
इन्द्र
हवामहे
।
प्र॒त्नम्
इन्द्र
हवामहे
।
Halfverse: c
कु॑शि॒कासो॑ अव॒स्यवः॑ ।।
कु॑शि॒कासो॑ अव॒स्यवः॑ ।।
कु॑शि॒कासः
अव॒स्यवः
।।
कु॑शि॒कासो
अव॒स्यवः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.