TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 275
Hymn: 41_(275)
Verse: 1
Halfverse: a
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
आ तू न॑ इन्द्र म॒द्र्य॑ग्
आ
तु+
नः
इन्द्र
म॒द्र्य॑क्
आ
तू
न
इन्द्र
मद्रिअग्
Halfverse: b
घुवा॒नः सोम॑पीतये ।
हु॑वा॒नः
सोम॑पीतये
।
घु॑वा॒नः
सोम॑पीतये
।
Halfverse: c
हरि॑भ्यां याह्यद्रिवः ।।
हरि॑भ्यां याह्यद्रिवः ।।
हरि॑भ्याम्
याहि
अद्रिवः
।।
हरि॑भ्यां
याहि
अद्रिवः
।।
Verse: 2
Halfverse: a
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
स॒त्तो होता॑ न ऋ॒त्विय॑स्
स॒त्तः
होता
नः
ऋ॒त्वियः
स॒त्तो
होता
न
ऋ॒त्विय॑स्
Halfverse: b
तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
ति॑स्ति॒रे
ब॒र्हिः
आ॑नु॒षक्
।
ति॑स्ति॒रे
ब॒र्हिर्
आनु॒षक्
।
Halfverse: c
अयु॑ज्रन्प्रा॒तरद्र॑यः ।।
अयु॑ज्रन्प्रा॒तरद्र॑यः ।।
अयु॑ज्रन्
प्रा॒तर्
अद्र॑यः
।।
अयु॑ज्रन्
प्रा॒तर्
अद्र॑यः
।।
Verse: 3
Halfverse: a
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
इ॒मा ब्रह्म॑ ब्रह्मवाहः
इ॒मा
ब्रह्म
ब्रह्मवाहः
इ॒मा
ब्रह्म
ब्रह्मवाहः
Halfverse: b
क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
क्रि॒यन्ते
आ
ब॒र्हिः
सी॑द
।
क्रि॒यन्त
आ
ब॒र्हिः
सी॑द
।
Halfverse: c
वी॒हि शू॑र पुरो॒ळाश॑म् ।।
वी॒हि शू॑र पुरो॒ळाश॑म् ।।
वी॒हि
शू॑र
पुरो॒ळाश॑म्
।।
वी॒हि
शू॑र
पुरो॒ळाश॑म्
।।
Verse: 4
Halfverse: a
रा॑र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
रा॑र॒न्धि सव॑नेषु ण
रार॒न्धि
सव॑नेषु
नः
रार॒न्धि
सव॑नेषु
ण
Halfverse: b
ए॒षु स्तोमे॑षु वृत्रहन् ।
ए॒षु
स्तोमे॑षु
वृत्रहन्
।
ए॒षु
स्तोमे॑षु
वृत्रहन्
।
Halfverse: c
उ॒क्थेष्वि॑न्द्र गिर्वणः ।।
उ॒क्थेष्वि॑न्द्र गिर्वणः ।।
उ॒क्थेषु
इन्द्र
गिर्वणः
।।
उ॒क्थेषु
इन्द्र
गिर्वणः
।।
Verse: 5
Halfverse: a
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
म॒तयः॑ सोम॒पामु॒रुं
म॒तयः
सोम॒पाम्
उ॒रुम्
म॒तयः
सोम॒पाम्
उ॒रुं
Halfverse: b
रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
रि॒हन्ति
शव॑सः
पति॑म्
।
रि॒हन्ति
शव॑सस्
पति॑म्
।
Halfverse: c
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ।।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ।।
इन्द्र॑म्
व॒त्सम्
न
मा॒तरः
।।
इन्द्रं
व॒त्सं
न
मा॒तरः
।।
Verse: 6
Halfverse: a
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
स म॑न्दस्वा॒ ह्यन्ध॑सो
स
म॑न्दस्व+
हि
अन्ध॑सः
स
म॑न्दस्वा
हि
अन्ध॑सो
Halfverse: b
राध॑से त॒न्वा॑ म॒हे ।
राध॑से
त॒न्वा
म॒हे
।
राध॑से
त॒नुवा
म॒हे
।
Halfverse: c
न स्तो॒तारं॑ नि॒दे क॑रः ।।
न स्तो॒तारं॑ नि॒दे क॑रः ।।
न
स्तो॒तार॑म्
नि॒दे
क॑रः
।।
न
स्तो॒तारं
नि॒दे
क॑रः
।।
Verse: 7
Halfverse: a
व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे ।
व॒यमि॑न्द्र त्वा॒यवो
व॒यम्
इन्द्र
त्वा॒यवः
व॒यम्
इन्द्र
तुवा॒यवो
Halfverse: b
ह॒विष्म॑न्तो जरामहे ।
ह॒विष्म॑न्तः
जरामहे
।
ह॒विष्म॑न्तो
जरामहे
।
Halfverse: c
उ॒त त्वम॑स्म॒युर्व॑सो ।।
उ॒त त्वम॑स्म॒युर्व॑सो ।।
उ॒त
त्वम्
अस्म॒युः
व॑सो
।।
उ॒त
त्वम्
अस्म॒युर्
वसो
।।
Verse: 8
Halfverse: a
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।
मारे अ॒स्मद्वि मु॑मुचो
मा
आ॒रे
अ॒स्मत्
वि
मु॑मुचः
मारे
अ॒स्मद्
वि
मु॑मुचो
Halfverse: b
हरि॑प्रिया॒र्वाङ्या॑हि ।
हरि॑प्रिय
अ॒र्वाङ्
याहि
।
हरि॑प्रिय
अ॒र्वाङ्
याहि
।
Halfverse: c
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ।।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ।।
इन्द्र
स्वधावः
मत्स्व
इ॒ह
।।
इन्द्र
स्वधावो
मत्स्वे॒ह
।।
Verse: 9
Halfverse: a
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ ।
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे
अ॒र्वाञ्च॑म्
त्वा
सु॒खे
रथे
अ॒र्वाञ्चं
त्वा
सु॒खे
रथे
Halfverse: b
वह॑तामिन्द्र के॒शिना॑ ।
वह॑ताम्
इन्द्र
के॒शिना
।
वह॑ताम्
इन्द्र
के॒शिना
।
Halfverse: c
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ।।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ।।
घृ॒तस्नू
ब॒र्हिः
आ॒सदे
।।
घृ॒तस्नू
ब॒र्हिर्
आ॒सदे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.