TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 274
Hymn: 40_(274)
Verse: 1
Halfverse: a
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
इन्द्र॑ त्वा वृष॒भं व॒यं
इन्द्र
त्वा
वृष॒भम्
व॒यम्
इन्द्र
त्वा
वृष॒भं
व॒यं
Halfverse: b
सु॒ते सोमे॑ हवामहे ।
सु॒ते
सोमे
हवामहे
।
सु॒ते
सोमे
हवामहे
।
Halfverse: c
स पा॑हि॒ मध्वो॒ अन्ध॑सः ।।
स पा॑हि॒ मध्वो॒ अन्ध॑सः ।।
स
पा॑हि
मध्वः
अन्ध॑सः
।।
स
पा॑हि
मध्वो
अन्ध॑सः
।।
Verse: 2
Halfverse: a
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
इन्द्र॑ क्रतु॒विदं॑ सु॒तं
इन्द्र
क्रतु॒विद॑म्
सु॒तम्
इन्द्र
क्रतु॒विदं
सु॒तं
Halfverse: b
सोमं॑ हर्य पुरुष्टुत ।
सोम॑म्
हर्य
पुरुष्टुत
।
सोमं
हर्य
पुरुष्टुत
।
Halfverse: c
पिबा वृ॑षस्व॒ तातृ॑पिम् ।।
पिबा वृ॑षस्व॒ तातृ॑पिम् ।।
पिब
आ
वृ॑षस्व
तातृ॑पिम्
।।
पिबा
वृ॑षस्व
तातृ॑पिम्
।।
Verse: 3
Halfverse: a
इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ ।
इन्द्र॒ प्र णो॑ धि॒तावा॑नं
इन्द्र
प्र
नः
धि॒तावा॑नम्
इन्द्र
प्र
णो
धि॒तावा॑नं
Halfverse: b
य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ ।
य॒ज्ञम्
विश्वे॑भिः
दे॒वेभिः
।
य॒ज्ञं
विश्वे॑भिर्
दे॒वेभिः
।
Halfverse: c
ति॒र स्त॑वान विश्पते ।।
ति॒र स्त॑वान विश्पते ।।
ति॒र
!
स्त॑वान
विश्पते
।।
ति॒र
स्त॑वान
विश्पते
।।
Verse: 4
Halfverse: a
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते ।
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे
इन्द्र
सोमाः
सु॒ताः
इ॒मे
इन्द्र
सोमाः
सु॒ता
इ॒मे
Halfverse: b
तव॒ प्र य॑न्ति सत्पते ।
तव
प्र
य॑न्ति
सत्पते
।
तव
प्र
य॑न्ति
सत्पते
।
Halfverse: c
क्षयं॑ च॒न्द्रास॒ इन्द॑वः ।।
क्षयं॑ च॒न्द्रास॒ इन्द॑वः ।।
क्षय॑म्
च॒न्द्रासः
इन्द॑वः
।।
क्षयं
च॒न्द्रास
इन्द॑वः
।।
Verse: 5
Halfverse: a
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् ।
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं
द॑धि॒ष्व+
ज॒ठरे
सु॒तम्
दधि॒ष्वा
ज॒ठरे
सु॒तं
Halfverse: b
सोम॑मिन्द्र॒ वरे॑ण्यम् ।
सोम॑म्
इन्द्र
वरे॑ण्यम्
।
सोम॑म्
इन्द्र
वरे॑णियम्
।
Halfverse: c
तव॑ द्यु॒क्षास॒ इन्द॑वः ।।
तव॑ द्यु॒क्षास॒ इन्द॑वः ।।
तव
द्यु॒क्षासः
इन्द॑वः
।।
तव
द्यु॒क्षास
इन्द॑वः
।।
Verse: 6
Halfverse: a
गिर्व॑णः पा॒हि नः॑ सु॒तम्मधो॒र्धारा॑भिरज्यसे ।
गिर्व॑णः पा॒हि नः॑ सु॒तम्
गिर्व॑णः
पा॒हि
नः
सु॒तम्
गिर्व॑णः
पा॒हि
नः
सु॒तम्
Halfverse: b
मधो॒र्धारा॑भिरज्यसे ।
मधोः
धारा॑भिः
अज्यसे
।
मधो॑र्
धारा॑भिर्
अज्यसे
।
Halfverse: c
इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।।
इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।।
इन्द्र
त्वादा॑तम्
इत्
यशः
।।
इन्द्र
त्वादा॑तम्
इद्
यशः
।।
Verse: 7
Halfverse: a
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता ।
अ॒भि द्यु॒म्नानि॑ व॒निन
अ॒भि
द्यु॒म्नानि
व॒निनः
अ॒भि
द्यु॒म्नानि
व॒निन
Halfverse: b
इन्द्रं॑ सचन्ते॒ अक्षि॑ता ।
इन्द्र॑म्
सचन्ते
अक्षि॑ता
।
इन्द्रं
सचन्ते
अक्षि॑ता
।
Halfverse: c
पी॒त्वी सोम॑स्य वावृधे ।।
पी॒त्वी सोम॑स्य वावृधे ।।
पी॒त्वी
सोम॑स्य
वावृधे
।।
पी॒त्वी
सोम॑स्य
वावृधे
।।
Verse: 8
Halfverse: a
अ॑र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् ।
अ॑र्वा॒वतो॑ न॒ आ ग॑हि
अर्वा॒वतः
नः
आ
ग॑हि
अर्वा॒वतो
न
आ
ग॑हि
Halfverse: b
परा॒वत॑श्च वृत्रहन् ।
प॑रा॒वतः
च
वृत्रहन्
।
प॑रा॒वत॑श्
च
वृत्रहन्
।
Halfverse: c
इ॒मा जु॑षस्व नो॒ गिरः॑ ।।
इ॒मा जु॑षस्व नो॒ गिरः॑ ।।
इ॒माः
जु॑षस्व
नः
गिरः
।।
इ॒मा
जु॑षस्व
नो
गिरः
।।
Verse: 9
Halfverse: a
यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।
यद॑न्त॒रा प॑रा॒वत॑म्
यत्
अन्त॒रा
प॑रा॒वत॑म्
यद्
अन्त॒रा
प॑रा॒वत॑म्
Halfverse: b
अर्वा॒वतं॑ च हू॒यसे॑ ।
अ॑र्वा॒वत॑म्
च
हू॒यसे
।
अ॑र्वा॒वतं
च
हू॒यसे
।
Halfverse: c
इन्द्रे॒ह तत॒ आ ग॑हि ।।
इन्द्रे॒ह तत॒ आ ग॑हि ।।
इन्द्र
इ॒ह
ततः
आ
ग॑हि
।।
इन्द्रे॒ह
तत
आ
ग॑हि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.