TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 780
Hymn: 57_(769)
Verse: 1
Halfverse: a
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
प्र ते॒ धारा॑ अस॒श्चतो
प्र
ते
धाराः
अस॒श्चतः
प्र
ते
धारा
अस॒श्चतो
Halfverse: b
दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
दि॒वः
न
य॑न्ति
वृ॒ष्टयः
।
दि॒वो
न
य॑न्ति
वृ॒ष्टयः
।
Halfverse: c
अछा॒ वाजं॑ सह॒स्रिण॑म् ।।
अछा॒ वाजं॑ सह॒स्रिण॑म् ।।
अछ+
वाज॑म्
सह॒स्रिण॑म्
।।
अछा
वाजं
सह॒स्रिण॑म्
।।
Verse: 2
Halfverse: a
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
अ॒भि प्रि॒याणि॒ काव्या
अ॒भि
प्रि॒याणि
काव्या
अ॒भि
प्रि॒याणि
कावि॑या
Halfverse: b
विश्वा॒ चक्षा॑णो अर्षति ।
विश्वा
चक्षा॑णः
अर्षति
।
विश्वा
चक्षा॑णो
अर्षति
।
Halfverse: c
हरि॑स्तुञ्जा॒न आयु॑धा ।।
हरि॑स्तुञ्जा॒न आयु॑धा ।।
हरिः
तुञ्जा॒नः
आयु॑धा
।।
हरि॑स्
तुञ्जा॒न
आयु॑धा
।।
Verse: 3
Halfverse: a
स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
स म॑र्मृजा॒न आ॒युभि॑र्
स
म॑र्मृजा॒नः
आ॒युभिः
स
म॑र्मृजा॒न
आ॒युभि॑र्
Halfverse: b
इभो॒ राजे॑व सुव्र॒तः ।
इभः
राजा
इव
सुव्र॒तः
।
इभो
राजे॑व
सुव्र॒तः
।
Halfverse: c
श्ये॒नो न वंसु॑ षीदति ।।
श्ये॒नो न वंसु॑ षीदति ।।
श्ये॒नः
न
वंसु
सीदति
।।
श्ये॒नो
न
वंसु
षीदति
।।
Verse: 4
Halfverse: a
स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
स नो॒ विश्वा॑ दि॒वो वसु
स
नः
विश्वा
दि॒वः
वसु
स
नो
विश्वा
दि॒वो
वसु
Halfverse: b
॑उ॒तो पृ॑थि॒व्या अधि॑ ।
उ॒त
उ
पृथि॒व्याः
अधि
।
उ॒तो
पृ॑थिवि॒या
अधि
।
Halfverse: c
पु॑ना॒न इ॑न्द॒वा भ॑र ।।
पु॑ना॒न इ॑न्द॒वा भ॑र ।।
पु॑ना॒नः
इ॑न्दो
आ
भ॑र
।।
पु॑ना॒न
इ॑न्दव्
आ
भ॑र
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.