TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 781
Hymn: 58_(770)
Verse: 1
Halfverse: a
तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
तर॒त्स म॒न्दी धा॑वति
तर॑त्
स
म॒न्दी
धा॑वति
तर॑त्
स
म॒न्दी
धा॑वति
Halfverse: b
धारा॑ सु॒तस्यान्ध॑सः ।
धारा
सु॒तस्य
अन्ध॑सः
।
धारा
सु॒तस्य
अन्ध॑सः
।
Halfverse: c
तर॒त्स म॒न्दी धा॑वति ।।
तर॒त्स म॒न्दी धा॑वति ।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
Verse: 2
Halfverse: a
उ॒स्रा वे॑द॒ वसू॑ना॒म्मर्त॑स्य दे॒व्यव॑सः ।
उ॒स्रा वे॑द॒ वसू॑नाम्
उ॒स्रा
वे॑द
वसू॑नाम्
उ॒स्रा
वे॑द
वसू॑नाअम्
Halfverse: b
मर्त॑स्य दे॒व्यव॑सः ।
मर्त॑स्य
दे॒वी
अव॑सः
।
मर्त॑स्य
दे॒वी
अव॑सः
।
Halfverse: c
तर॒त्स म॒न्दी धा॑वति ।।
तर॒त्स म॒न्दी धा॑वति ।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
Verse: 3
Halfverse: a
ध्व॒स्रयोः॑ पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
ध्व॒स्रयोः॑ पुरु॒षन्त्यो॑र्
ध्व॒स्रयोः
पुरु॒षन्त्योः
ध्व॒स्रयोः
पुरु॒षन्ति॑योर्
Halfverse: b
आ स॒हस्रा॑णि दद्महे ।
आ
स॒हस्रा॑णि
दद्महे
।
आ
स॒हस्रा॑णि
दद्महे
।
Halfverse: c
तर॒त्स म॒न्दी धा॑वति ।।
तर॒त्स म॒न्दी धा॑वति ।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
Verse: 4
Halfverse: a
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
आ ययो॑स्त्रिं॒शतं॒ तना
आ
ययोः
त्रिं॒शत॑म्
तना
आ
ययो॑स्
त्रिं॒शतं
तना
Halfverse: b
स॒हस्रा॑णि च॒ दद्म॑हे ।
स॒हस्रा॑णि
च
दद्म॑हे
।
स॒हस्रा॑णि
च
दद्म॑हे
।
Halfverse: c
तर॒त्स म॒न्दी धा॑वति ।।
तर॒त्स म॒न्दी धा॑वति ।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
तर॑त्
स
म॒न्दी
धा॑वति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.