TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 782
Hymn: 59_(771)
Verse: 1
Halfverse: a
पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।
पव॑स्व गो॒जिद॑श्व॒जिद्
पव॑स्व
गो॒जित्
अश्व॒जित्
पव॑स्व
गो॒जिद्
अश्व॒जिद्
Halfverse: b
विश्व॒जित्सो॑म रण्य॒जित् ।
वि॑श्व॒जित्
सोम
रण्य॒जित्
।
वि॑श्व॒जित्
सोम
रण्य॒जित्
।
Halfverse: c
प्र॒जाव॒द्रत्न॒मा भ॑र ।।
प्र॒जाव॒द्रत्न॒मा भ॑र ।।
प्र॒जाव॑त्
रत्न॑म्
आ
भ॑र
।।
प्र॒जाव॑द्
रत्न॑म्
आ
भ॑र
।।
Verse: 2
Halfverse: a
पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः ।
पव॑स्वा॒द्भ्यो अदा॑भ्यः
पव॑स्व
अ॒द्भ्यः
अदा॑भ्यः
पव॑स्वा॒द्भ्यो
अदा॑भियः
Halfverse: b
पव॒स्वौष॑धीभ्यः ।
पव॑स्व
ओष॑धीभ्यः
।
पव॑स्व
ओष॑धीभियः
।
Halfverse: c
पव॑स्व धि॒षणा॑भ्यः ।।
पव॑स्व धि॒षणा॑भ्यः ।।
पव॑स्व
धि॒षणा॑भ्यः
।।
पव॑स्व
धि॒षणा॑भियः
।।
Verse: 3
Halfverse: a
त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।
त्वं सो॑म॒ पव॑मानो
त्वम्
सोम
पव॑मानः
तु॒वं
सो॑म
पव॑मानो
Halfverse: b
विश्वा॑नि दुरि॒ता त॑र ।
विश्वा॑नि
दुरि॒ता
त॑र
।
विश्वा॑नि
दुरि॒ता
त॑र
।
Halfverse: c
क॒विः सी॑द॒ नि ब॒र्हिषि॑ ।।
क॒विः सी॑द॒ नि ब॒र्हिषि॑ ।।
क॒विः
सी॑द
नि
ब॒र्हिषि
।।
क॒विः
सी॑द
नि
ब॒र्हिषि
।।
Verse: 4
Halfverse: a
पव॑मान॒ स्व॑र्विदो॒ जाय॑मानो ऽभवो म॒हान् ।
पव॑मान॒ स्व॑र्विदो
पव॑मान
स्व॑र्
विदः
पव॑मान
सुव॑र्
विदो
Halfverse: b
जाय॑मानो ऽभवो म॒हान् ।
जाय॑मानः
अभवः
म॒हान्
।
जाय॑मानो
ऽभवो
म॒हान्
।
Halfverse: c
इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ।।
इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ।।
इन्दो
विश्वा॑न्
अ॒भि
इत्
असि
।।
इन्दो
विश्वाँ
अ॒भीद्
असि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.