TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 783
Hymn: 60_(772)
Verse: 1
Halfverse: a
प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
प्र गा॑य॒त्रेण॑ गायत
प्र
गा॑य॒त्रेण
गायत
प्र
गा॑य॒त्रेण
गायत
Halfverse: b
पव॑मानं॒ विच॑र्षणिम् ।
पव॑मानम्
विच॑र्षणिम्
।
पव॑मानं
विच॑र्षणिम्
।
Halfverse: c
इन्दुं॑ स॒हस्र॑चक्षसम् ।।
इन्दुं॑ स॒हस्र॑चक्षसम् ।।
इन्दु॑म्
स॒हस्र॑चक्षसम्
।।
इन्दुं
स॒हस्र॑चक्षसम्
।।
Verse: 2
Halfverse: a
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
तं त्वा॑ स॒हस्र॑चक्षसम्
तम्
त्वा
स॒हस्र॑चक्षसम्
तं
त्वा
स॒हस्र॑चक्षसम्
Halfverse: b
अथो॑ स॒हस्र॑भर्णसम् ।
अथ
उ
स॒हस्र॑भर्णसम्
।
अथो
स॒हस्र॑भर्णसम्
।
Halfverse: c
अति॒ वार॑मपाविषुः ।।
अति॒ वार॑मपाविषुः ।।
अति
वार॑म्
अपाविषुः
।।
अति
वार॑म्
अपाविषुः
।।
Verse: 3
Halfverse: a
अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
अति॒ वारा॒न्पव॑मानो असिष्यदत्
अति
वारा॑न्
पव॑मानः
असिष्यदत्
अति
वारा॑न्
पव॑मानो
असिष्यदत्
Halfverse: b
क॒लशाँ॑ अ॒भि धा॑वति ।
क॒लशा॑न्
अ॒भि
धा॑वति
।
क॒लशाँ
अ॒भि
धा॑वति
।
Halfverse: c
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ।।
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ।।
इन्द्र॑स्य
हार्दि
आवि॒शन्
।।
इन्द्र॑स्य
हार्दि
आवि॒शन्
।।
Verse: 4
Halfverse: a
इन्द्र॑स्य सोम॒ राध॑से॒ शम्प॑वस्व विचर्षणे ।
इन्द्र॑स्य सोम॒ राध॑से
इन्द्र॑स्य
सोम
राध॑से
इन्द्र॑स्य
सोम
राध॑से
Halfverse: b
शम्प॑वस्व विचर्षणे ।
शम्
पवस्व
विचर्षणे
।
शम्
पवस्व
विचर्षणे
।
Halfverse: c
प्र॒जाव॒द्रेत॒ आ भ॑र ।।
प्र॒जाव॒द्रेत॒ आ भ॑र ।।
प्र॒जाव॑त्
रेतः
आ
भ॑र
।।
प्र॒जाव॑द्
रेत
आ
भ॑र
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.