TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 784
Hymn: 61_(773)
Verse: 1
Halfverse: a
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
अ॒या वी॒ती परि॑ स्रव
अ॒या
वी॒ती
परि
स्रव
अ॒या
वी॒ती
परि
स्रव
Halfverse: b
यस्त॑ इन्दो॒ मदे॒ष्वा ।
यः
ते
इन्दो
मदे॑षु
आ
।
यस्
त
इन्दो
मदे॑षु
आ
।
Halfverse: c
अ॒वाह॑न्नव॒तीर्नव॑ ।।
अ॒वाह॑न्नव॒तीर्नव॑ ।।
अ॒वाह॑न्
नव॒तीः
नव
।।
अ॒वाह॑न्
नव॒तीर्
नव
।।
Verse: 2
Halfverse: a
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
पुरः॑ स॒द्य इ॒त्थाधि॑ये
पुरः
स॒द्यः
इ॒त्थाधि॑ये
पुरः
स॒द्य
इ॒त्थाधि॑ये
Halfverse: b
दिवो॑दासाय॒ शम्ब॑रम् ।
दिवो॑दासाय
शम्ब॑रम्
।
दिवो॑दासाय
शम्ब॑रम्
।
Halfverse: c
अध॒ त्यं तु॒र्वशं॒ यदु॑म् ।।
अध॒ त्यं तु॒र्वशं॒ यदु॑म् ।।
अध
त्यम्
तु॒र्वश॑म्
यदु॑म्
।।
अध
त्यं
तु॒र्वशं
यदु॑म्
।।
Verse: 3
Halfverse: a
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
परि॑ णो॒ अश्व॑मश्व॒विद्
परि
नः
अश्व॑म्
अश्व॒वित्
परि
णो
अश्व॑म्
अश्व॒विद्
Halfverse: b
गोम॑दिन्दो॒ हिर॑ण्यवत् ।
गोम॑त्
इन्दो
हिर॑ण्यवत्
।
गोम॑द्
इन्दो
हिर॑ण्यवत्
।
Halfverse: c
क्षरा॑ सह॒स्रिणी॒रिषः॑ ।।
क्षरा॑ सह॒स्रिणी॒रिषः॑ ।।
क्षर+
सह॒स्रिणीः
इषः
।।
क्षरा
सह॒स्रिणी॑र्
इषः
।।
Verse: 4
Halfverse: a
पव॑मानस्य ते व॒यम्प॒वित्र॑मभ्युन्द॒तः ।
पव॑मानस्य ते व॒यम्
पव॑मानस्य
ते
व॒यम्
पव॑मानस्य
ते
व॒यम्
Halfverse: b
प॒वित्र॑मभ्युन्द॒तः ।
प॒वित्र॑म्
अभ्युन्द॒तः
।
प॒वित्र॑म्
अभिउन्द॒तः
।
Halfverse: c
स॑खि॒त्वमा वृ॑णीमहे ।।
स॑खि॒त्वमा वृ॑णीमहे ।।
स॑खि॒त्वम्
आ
वृ॑णीमहे
।।
स॑खि॒त्वम्
आ
वृ॑णीमहे
।।
Verse: 5
Halfverse: a
ये ते॑ प॒वित्र॑मू॒र्मयो॑ ऽभि॒क्षर॑न्ति॒ धार॑या ।
ये ते॑ प॒वित्र॑मू॒र्मयो
ये
ते
प॒वित्र॑म्
ऊ॒र्मयः
ये
ते
प॒वित्र॑म्
ऊ॒र्मयो
Halfverse: b
ऽभि॒क्षर॑न्ति॒ धार॑या ।
अ॑भि॒क्षर॑न्ति
धार॑या
।
अ॑भि॒क्षर॑न्ति
धार॑या
।
Halfverse: c
तेभि॑र्नः सोम मृळय ।।
तेभि॑र्नः सोम मृळय ।।
तेभिः
नः
सोम
मृळय
।।
तेभि॑र्
नः
सोम
मृळय
।।
Verse: 6
Halfverse: a
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
स नः॑ पुना॒न आ भ॑र
स
नः
पुना॒नः
आ
भ॑र
स
नः
पुना॒न
आ
भ॑र
Halfverse: b
र॒यिं वी॒रव॑ती॒मिष॑म् ।
र॒यिम्
वी॒रव॑तीम्
इष॑म्
।
र॒यिं
वी॒रव॑तीम्
इष॑म्
।
Halfverse: c
ईशा॑नः सोम वि॒श्वतः॑ ।।
ईशा॑नः सोम वि॒श्वतः॑ ।।
ईशा॑नः
सोम
वि॒श्वतः
।।
ईशा॑नः
सोम
वि॒श्वतः
।।
Verse: 7
Halfverse: a
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
ए॒तमु॒ त्यं दश॒ क्षिपो
ए॒तम्
उ
त्यम्
दश
क्षिपः
ए॒तम्
उ
त्यं
दश
क्षिपो
Halfverse: b
मृ॒जन्ति॒ सिन्धु॑मातरम् ।
मृ॒जन्ति
सिन्धु॑मातरम्
।
मृ॒जन्ति
सिन्धु॑मातरम्
।
Halfverse: c
समा॑दि॒त्येभि॑रख्यत ।।
समा॑दि॒त्येभि॑रख्यत ।।
सम्
आदि॒त्येभिः
अख्यत
।।
सम्
आदि॒त्येभि॑र्
अख्यत
।।
Verse: 8
Halfverse: a
समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
समिन्द्रे॑णो॒त वा॒युना
सम्
इन्द्रे॑ण
उ॒त
वा॒युना
सम्
इन्द्रे॑णो॒त
वा॒युना
Halfverse: b
सु॒त ए॑ति प॒वित्र॒ आ ।
सु॒तः
ए॑ति
प॒वित्रे
आ
।
सु॒त
ए॑ति
प॒वित्र
आ
।
Halfverse: c
सं सूर्य॑स्य र॒श्मिभिः॑ ।।
सं सूर्य॑स्य र॒श्मिभिः॑ ।।
सम्
सूर्य॑स्य
र॒श्मिभिः
।।
सं
सूरि॑यस्य
र॒श्मिभिः
।।
Verse: 9
Halfverse: a
स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
स नो॒ भगा॑य वा॒यवे
स
नः
भगा॑य
वा॒यवे
स
नो
भगा॑य
वा॒यवे
Halfverse: b
पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
पू॒ष्णे
प॑वस्व
मधु॑मान्
।
पू॒ष्णे
प॑वस्व
मधु॑मान्
।
Halfverse: c
चारु॑र्मि॒त्रे वरु॑णे च ।।
चारु॑र्मि॒त्रे वरु॑णे च ।।
चारुः
मि॒त्रे
वरु॑णे
च
।।
चारु॑र्
मि॒त्रे
वरु॑णे
च
।।
Verse: 10
Halfverse: a
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
उ॒च्चा ते॑ जा॒तमन्ध॑सो
उ॒च्चा
ते
जा॒तम्
अन्ध॑सः
उ॒च्चा
ते
जा॒तम्
अन्ध॑सो
Halfverse: b
दि॒वि षद्भूम्या द॑दे ।
दि॒वि
सत्
भूमी
!
आ
द॑दे
।
दि॒वि
षद्
भूमि
आ
द॑दे
।
Halfverse: c
उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ।।
उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ।।
उ॒ग्रम्
शर्म
महि
श्रवः
।।
उ॒ग्रं
शर्म
महि
श्रवः
।।
Verse: 11
Halfverse: a
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
ए॒ना विश्वा॑न्य॒र्य आ
ए॒ना
विश्वा॑नि
अ॒र्यः
आ
ए॒ना
विश्वा॑नि
अ॒र्य
आ
Halfverse: b
द्यु॒म्नानि॒ मानु॑षाणाम् ।
द्यु॒म्नानि
मानु॑षाणाम्
।
द्यु॒म्नानि
मानु॑षाणाअम्
।
Halfverse: c
सिषा॑सन्तो वनामहे ।।
सिषा॑सन्तो वनामहे ।।
सिषा॑सन्तः
वनामहे
।।
सिषा॑सन्तो
वनामहे
।।
Verse: 12
Halfverse: a
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
स न॒ इन्द्रा॑य॒ यज्य॑वे
स
नः
इन्द्रा॑य
यज्य॑वे
स
न
इन्द्रा॑य
यज्य॑वे
Halfverse: b
वरु॑णाय म॒रुद्भ्यः॑ ।
वरु॑णाय
म॒रुद्भ्यः
।
वरु॑णाय
म॒रुद्भि॑यः
।
Halfverse: c
व॑रिवो॒वित्परि॑ स्रव ।।
व॑रिवो॒वित्परि॑ स्रव ।।
व॑रिवो॒वित्
परि
स्रव
।।
व॑रिवो॒वित्
परि
स्रव
।।
Verse: 13
Halfverse: a
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गम्परि॑ष्कृतम् ।
उपो॒ षु जा॒तम॒प्तुरं
उप
उ
सु
जा॒तम्
अ॒प्तुर॑म्
उपो
षु
जा॒तम्
अ॒प्तुरं
Halfverse: b
गोभि॑र्भ॒ङ्गम्परि॑ष्कृतम् ।
गोभिः
भ॒ङ्गम्
परि॑ष्कृतम्
।
गोभि॑र्
भ॒ङ्गम्
परि॑ष्कृतम्
।
Halfverse: c
इन्दुं॑ दे॒वा अ॑यासिषुः ।।
इन्दुं॑ दे॒वा अ॑यासिषुः ।।
इन्दु॑म्
दे॒वाः
अ॑यासिषुः
।।
इन्दुं
दे॒वा
अ॑यासिषुः
।।
Verse: 14
Halfverse: a
तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
तमिद्व॑र्धन्तु नो॒ गिरो
तम्
इत्
वर्धन्तु
नः
गिरः
तम्
इद्
वर्धन्तु
नो
गिरो
Halfverse: b
व॒त्सं सं॒शिश्व॑रीरिव ।
व॒त्सम्
सं॒शिश्व॑रीः
इव
।
व॒त्सं
सं॒शिश्व॑रीर्
इव
।
Halfverse: c
य इन्द्र॑स्य हृदं॒सनिः॑ ।।
य इन्द्र॑स्य हृदं॒सनिः॑ ।।
यः
इन्द्र॑स्य
हृदं॒सनिः
।।
य
इन्द्र॑स्य
हृदं॒सनिः
।।
Verse: 15
Halfverse: a
अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
अर्षा॑ णः सोम॒ शं गवे
अर्ष+
नः
सोम
शम्
गवे
अर्षा
णः
सोम
शं
गवे
Halfverse: b
धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
धु॒क्षस्व
पि॒प्युषी॑म्
इष॑म्
।
धु॒क्षस्व
पि॒प्युषी॑म्
इष॑म्
।
Halfverse: c
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ।।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ।।
वर्ध+
समु॒द्रम्
उ॒क्थ्य॑म्
।।
वर्धा
समु॒द्रम्
उ॒क्थिय॑म्
।।
Verse: 16
Halfverse: a
पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
पव॑मानो अजीजनद्
पव॑मानः
अजीजनत्
पव॑मानो
अजीजनद्
Halfverse: b
दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
दि॒वः
चि॒त्रम्
न
त॑न्य॒तुम्
।
दि॒वश्
चि॒त्रं
न
त॑न्य॒तुम्
।
Halfverse: c
ज्योति॑र्वैश्वान॒रम्बृ॒हत् ।।
ज्योति॑र्वैश्वान॒रम्बृ॒हत् ।।
ज्योतिः
वैश्वान॒रम्
बृ॒हत्
।।
ज्योति॑र्
वैश्वान॒रम्
बृ॒हत्
।।
Verse: 17
Halfverse: a
पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुछु॒नः ।
पव॑मानस्य ते॒ रसो
पव॑मानस्य
ते
रसः
पव॑मानस्य
ते
रसो
Halfverse: b
मदो॑ राजन्नदुछु॒नः ।
मदः
राजन्
अदुछु॒नः
।
मदो
राजन्न्
अदुछु॒नः
।
Halfverse: c
वि वार॒मव्य॑मर्षति ।।
वि वार॒मव्य॑मर्षति ।।
वि
वार॑म्
अव्य॑म्
अर्षति
।।
वि
वार॑म्
अव्य॑म्
अर्षति
।।
Verse: 18
Halfverse: a
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
पव॑मान॒ रस॒स्तव
पव॑मान
रसः
तव
पव॑मान
रस॑स्
तव
Halfverse: b
दक्षो॒ वि रा॑जति द्यु॒मान् ।
दक्षः
वि
रा॑जति
द्यु॒मान्
।
दक्षो
वि
रा॑जति
द्यु॒मान्
।
Halfverse: c
ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ।।
ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ।।
ज्योतिः
विश्व॑म्
स्व॑र्
दृ॒शे
।।
ज्योति॑र्
विश्वं
सुव॑र्
दृ॒शे
।।
Verse: 19
Halfverse: a
यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
यस्ते॒ मदो॒ वरे॑ण्यस्
यः
ते
मदः
वरे॑ण्यः
यस्
ते
मदो
वरे॑णियस्
Halfverse: b
तेना॑ पव॒स्वान्ध॑सा ।
तेन+
पवस्व
अन्ध॑सा
।
तेना
पवस्व
अन्ध॑सा
।
Halfverse: c
दे॑वा॒वीर॑घशंस॒हा ।।
दे॑वा॒वीर॑घशंस॒हा ।।
दे॑वा॒वीः
अ॑घशंस॒हा
।।
दे॑वा॒वीर्
अघशंस॒हा
।।
Verse: 20
Halfverse: a
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं
जघ्निः
वृ॒त्रम्
अमि॒त्रिय॑म्
जघ्नि॑र्
वृ॒त्रम्
अमि॒त्रियं
Halfverse: b
सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
सस्निः
वाज॑म्
दि॒वेदि॑वे
।
सस्नि॑र्
वाजं
दि॒वेदि॑वे
।
Halfverse: c
गो॒षा उ॑ अश्व॒सा अ॑सि ।।
गो॒षा उ॑ अश्व॒सा अ॑सि ।।
गो॒षाः
उ
अश्व॒साः
अ॑सि
।।
गो॒षा
उ
अश्व॒सा
अ॑सि
।।
Verse: 21
Halfverse: a
सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
सम्मि॑श्लो अरु॒षो भ॑व
सम्मि॑श्लः
अरु॒षः
भ॑व
सम्मि॑श्लो
अरु॒षो
भ॑व
Halfverse: b
सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
सू॑प॒स्थाभिः
न
धे॒नुभिः
।
सू॑प॒स्थाभि॑र्
न
धे॒नुभिः
।
Halfverse: c
सीद॑ञ्छ्ये॒नो न योनि॒मा ।।
सीद॑ञ्छ्ये॒नो न योनि॒मा ।।
सीद॑न्
श्ये॒नः
न
योनि॑म्
आ
।।
सीद॑ञ्
छ्ये॒नो
न
योनि॑म्
आ
।।
Verse: 22
Halfverse: a
स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
स प॑वस्व॒ य आवि॑थ
स
प॑वस्व
यः
आवि॑थ
स
प॑वस्व
य
आवि॑थ
Halfverse: b
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
इन्द्र॑म्
वृ॒त्राय
हन्त॑वे
।
इन्द्रं
वृ॒त्राय
हन्त॑वे
।
Halfverse: c
व॑व्रि॒वांस॑म्म॒हीर॒पः ।।
व॑व्रि॒वांस॑म्म॒हीर॒पः ।।
व॑व्रि॒वांस॑म्
म॒हीः
अ॒पः
।।
व॑व्रि॒वांस॑म्
म॒हीर्
अ॒पः
।।
Verse: 23
Halfverse: a
सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
सु॒वीरा॑सो व॒यं धना
सु॒वीरा॑सः
व॒यम्
धना
सु॒वीरा॑सो
व॒यं
धना
Halfverse: b
जये॑म सोम मीढ्वः ।
जये॑म
सोम
मीढ्वः
।
जये॑म
सोम
मीढुवः
।
Halfverse: c
पु॑ना॒नो व॑र्ध नो॒ गिरः॑ ।।
पु॑ना॒नो व॑र्ध नो॒ गिरः॑ ।।
पु॑ना॒नः
व॑र्ध
नः
गिरः
।।
पु॑ना॒नो
व॑र्ध
नो
गिरः
।।
Verse: 24
Halfverse: a
त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
त्वोता॑स॒स्तवाव॑सा
त्वोता॑सः
तव
अव॑सा
तु॒वोता॑सस्
तवाव॑सा
Halfverse: b
स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
स्याम
व॒न्वन्तः
आ॒मुरः
।
स्याम
व॒न्वन्त
आ॒मुरः
।
Halfverse: c
सोम॑ व्र॒तेषु॑ जागृहि ।।
सोम॑ व्र॒तेषु॑ जागृहि ।।
सोम
व्र॒तेषु
जागृहि
।।
सोम
व्र॒तेषु
जागृहि
।।
Verse: 25
Halfverse: a
अ॑प॒घ्नन्प॑वते॒ मृधो ऽप॒ सोमो॒ अरा॑व्णः ।
अ॑प॒घ्नन्प॑वते॒ मृधो
अ॑प॒घ्नन्
पवते
मृधः
अप॒घ्नन्
पवते
मृधो
Halfverse: b
ऽप॒ सोमो॒ अरा॑व्णः ।
अप
सोमः
अरा॑व्णः
।
अप
सोमो
अरा॑वणः
।
Halfverse: c
गछ॒न्निन्द्र॑स्य निष्कृ॒तम् ।।
गछ॒न्निन्द्र॑स्य निष्कृ॒तम् ।।
गछ॑न्
इन्द्र॑स्य
निष्कृ॒तम्
।।
गछ॑न्न्
इन्द्र॑स्य
निष्कृ॒तम्
।।
Verse: 26
Halfverse: a
म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
म॒हो नो॑ रा॒य आ भ॑र
म॒हः
नः
रा॒यः
आ
भ॑र
म॒हो
नो
रा॒य
आ
भ॑र
Halfverse: b
पव॑मान ज॒ही मृधः॑ ।
पव॑मान
ज॒हि+
मृधः
।
पव॑मान
ज॒ही
मृधः
।
Halfverse: c
रास्वे॑न्दो वी॒रव॒द्यशः॑ ।।
रास्वे॑न्दो वी॒रव॒द्यशः॑ ।।
रास्व
इन्दो
वी॒रव॑त्
यशः
।।
रास्वे॑न्दो
वी॒रव॑द्
यशः
।।
Verse: 27
Halfverse: a
न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
न त्वा॑ श॒तं च॒न ह्रुतो
न
त्वा
श॒तम्
च॒न
ह्रुतः
न
त्वा
श॒तं
च॒न
ह्रुतो
Halfverse: b
राधो॒ दित्स॑न्त॒मा मि॑नन् ।
राधः
दित्स॑न्तम्
आ
मि॑नन्
।
राधो
दित्स॑न्तम्
आ
मि॑नन्
।
Halfverse: c
यत्पु॑ना॒नो म॑ख॒स्यसे॑ ।।
यत्पु॑ना॒नो म॑ख॒स्यसे॑ ।।
यत्
पुना॒नः
म॑ख॒स्यसे
।।
यत्
पुना॒नो
म॑ख॒स्यसे
।।
Verse: 28
Halfverse: a
पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
पव॑स्वेन्दो॒ वृषा॑ सु॒तः
पव॑स्व
इन्दो
वृषा
सु॒तः
पव॑स्वेन्दो
वृषा
सु॒तः
Halfverse: b
कृ॒धी नो॑ य॒शसो॒ जने॑ ।
कृ॒धि+
नः
य॒शसः
जने
।
कृ॒धी
नो
य॒शसो
जने
।
Halfverse: c
विश्वा॒ अप॒ द्विषो॑ जहि ।।
विश्वा॒ अप॒ द्विषो॑ जहि ।।
विश्वाः
अप
द्विषः
जहि
।।
विश्वा
अप
द्विषो
जहि
।।
Verse: 29
Halfverse: a
अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
अस्य॑ ते स॒ख्ये व॒यं
अस्य
ते
स॒ख्ये
व॒यम्
अस्य
ते
सखि॒ये
व॒यं
Halfverse: b
तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
तव
इन्दो
द्यु॒म्ने
उ॑त्त॒मे
।
तवे॑न्दो
द्यु॒म्न
उ॑त्त॒मे
।
Halfverse: c
सा॑स॒ह्याम॑ पृतन्य॒तः ।।
सा॑स॒ह्याम॑ पृतन्य॒तः ।।
सा॑स॒ह्याम
पृतन्य॒तः
।।
सा॑स॒ह्याम
पृतन्य॒तः
।।
Verse: 30
Halfverse: a
या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
या ते॑ भी॒मान्यायु॑धा
या
ते
भी॒मानि
आयु॑धा
या
ते
भी॒मानि
आयु॑धा
Halfverse: b
ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
ति॒ग्मानि
सन्ति
धूर्व॑णे
।
ति॒ग्मानि
सन्ति
धूर्व॑णे
।
Halfverse: c
रक्षा॑ समस्य नो नि॒दः ।।
रक्षा॑ समस्य नो नि॒दः ।।
रक्ष+
समस्य
नः
नि॒दः
।।
रक्षा
समस्य
नो
नि॒दः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.