TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 785
Hymn: 62_(774)
Verse: 1
Halfverse: a
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
ए॒ते अ॑सृग्र॒मिन्द॑वस्
ए॒ते
अ॑सृग्रम्
इन्द॑वः
ए॒ते
अ॑सृग्रम्
इन्द॑वस्
Halfverse: b
ति॒रः प॒वित्र॑मा॒शवः॑ ।
ति॒रः
प॒वित्र॑म्
आ॒शवः
।
ति॒रः
प॒वित्र॑म्
आ॒शवः
।
Halfverse: c
विश्वा॑न्य॒भि सौभ॑गा ।।
विश्वा॑न्य॒भि सौभ॑गा ।।
विश्वा॑नि
अ॒भि
सौभ॑गा
।।
विश्वा॑नि
अ॒भि
सौभ॑गा
।।
Verse: 2
Halfverse: a
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु
वि॒घ्नन्तः
दुरि॒ता
पु॒रु
वि॒घ्नन्तो
दुरि॒ता
पु॒रु
Halfverse: b
सु॒गा तो॒काय॑ वा॒जिनः॑ ।
सु॒गा
तो॒काय
वा॒जिनः
।
सु॒गा
तो॒काय
वा॒जिनः
।
Halfverse: c
तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ।।
तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ।।
तना
कृ॒ण्वन्तः
अर्व॑ते
।।
तना
कृ॒ण्वन्तो
अर्व॑ते
।।
Verse: 3
Halfverse: a
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे
कृ॒ण्वन्तः
वरि॑वः
गवे
कृ॒ण्वन्तो
वरि॑वो
गवे
Halfverse: b
ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
अ॒भि
अ॑र्षन्ति
सुष्टु॒तिम्
।
अ॒भि
अ॑र्षन्ति
सुष्टु॒तिम्
।
Halfverse: c
इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ।।
इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ।।
इळा॑म्
अ॒स्मभ्य॑म्
सं॒यत॑म्
।।
इळा॑म्
अ॒स्मभ्य
%
सं॒यत॑म्
।।
Verse: 4
Halfverse: a
असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
असा॑व्यं॒शुर्मदा॑य
असा॑वि
अं॒शुः
मदा॑य
असा॑वि
अं॒शुर्
मदा॑य
Halfverse: b
अ॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
अ॒प्सु
दक्षः
गिरि॒ष्ठाः
।
अ॒प्सु
दक्षो
गिरि॒ष्ठाअः
।
Halfverse: c
श्ये॒नो न योनि॒मास॑दत् ।।
श्ये॒नो न योनि॒मास॑दत् ।।
श्ये॒नः
न
योनि॑म्
आ
अ॑सदत्
।।
श्ये॒नो
न
योनि॑म्
आस॑दत्
।।
Verse: 5
Halfverse: a
शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।
शु॒भ्रमन्धो॑ दे॒ववा॑तम्
शु॒भ्रम्
अन्धः
दे॒ववा॑तम्
शु॒भ्रम्
अन्धो
दे॒ववा॑तम्
Halfverse: b
अ॒प्सु धू॒तो नृभिः॑ सु॒तः ।
अ॒प्सु
धू॒तः
नृभिः
सु॒तः
।
अ॒प्सु
धू॒तो
नृभिः
सु॒तः
।
Halfverse: c
स्वद॑न्ति॒ गावः॒ पयो॑भिः ।।
स्वद॑न्ति॒ गावः॒ पयो॑भिः ।।
स्वद॑न्ति
गावः
पयो॑भिः
।।
स्वद॑न्ति
गावः
पयो॑भिः
।।
Verse: 6
Halfverse: a
आदी॒मश्वं॒ न हेता॒रो ऽशू॑शुभन्न॒मृता॑य ।
आदी॒मश्वं॒ न हेता॒रो
आत्
ईम्
अश्व॑म्
न
हेता॑रः
आद्
ईम्
अश्वं
न
हेता॑रो
Halfverse: b
ऽशूशुभन्न॒मृता॑य ।
अशू॑शुभन्
अ॒मृता॑य
।
अशू॑शुभन्न्
अ॒मृता॑य
।
Halfverse: c
मध्वो॒ रसं॑ सध॒मादे॑ ।।
मध्वो॒ रसं॑ सध॒मादे॑ ।।
मध्वः
रस॑म्
सध॒मादे
।।
मध्वो
रसं
सध॒मादे
।।
Verse: 7
Halfverse: a
यास्ते॒ धारा॑ मधु॒श्चुतो ऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
यास्ते॒ धारा॑ मधु॒श्चुतो
याः
ते
धाराः
मधु॒श्चुतः
यास्
ते
धारा
मधु॒श्चुतो
Halfverse: b
ऽसृग्रमिन्द ऊ॒तये॑ ।
असृ॑ग्रम्
इन्दो
ऊ॒तये
।
असृ॑ग्रम्
इन्द
ऊ॒तये
।
Halfverse: c
ताभिः॑ प॒वित्र॒मास॑दः ।।
ताभिः॑ प॒वित्र॒मास॑दः ।।
ताभिः
प॒वित्र॑म्
आ
अ॑सदः
।।
ताभिः
प॒वित्र॑म्
आस॑दः
।।
Verse: 8
Halfverse: a
सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
सो अ॒र्षेन्द्रा॑य पी॒तये
सः
।!।
अ॑र्ष
इन्द्रा॑य
पी॒तये
सो
अ॒र्षेन्द्रा॑य
पी॒तये
Halfverse: b
ति॒रो रोमा॑ण्य॒व्यया॑ ।
ति॒रः
रोमा॑णि
अ॒व्यया
।
ति॒रो
रोमा॑णि
अ॒व्यया
।
Halfverse: c
सीद॒न्योना॒ वने॒ष्वा ।।
सीद॒न्योना॒ वने॒ष्वा ।।
सीद॑न्
योना
वने॑षु
आ
।।
सीद॑न्
योना
वने॑षु
आ
।।
Verse: 9
Halfverse: a
त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
त्वमि॑न्दो॒ परि॑ स्रव
त्वम्
इन्दो
परि
स्रव
तु॒वम्
इन्दो
परि
स्रव
Halfverse: b
स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
स्वादि॑ष्ठः
अङ्गि॑रोभ्यः
।
स्वादि॑ष्ठो
अङ्गि॑रोभियः
।
Halfverse: c
व॑रिवो॒विद्घृ॒तम्पयः॑ ।।
व॑रिवो॒विद्घृ॒तम्पयः॑ ।।
व॑रिवो॒वित्
घृ॒तम्
पयः
।।
व॑रिवो॒विद्
घृ॒तम्
पयः
।।
Verse: 10
Halfverse: a
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।
अ॒यं विच॑र्षणिर्हि॒तः
अ॒यम्
विच॑र्षणिः
हि॒तः
अ॒यं
विच॑र्षणिर्
हि॒तः
Halfverse: b
पव॑मानः॒ स चे॑तति ।
पव॑मानः
स
चे॑तति
।
पव॑मानः
स
चे॑तति
।
Halfverse: c
हि॑न्वा॒न आप्य॑म्बृ॒हत् ।।
हि॑न्वा॒न आप्य॑म्बृ॒हत् ।।
हि॑न्वा॒नः
आप्य॑म्
बृ॒हत्
।।
हि॑न्वा॒न
आपि॑यम्
बृ॒हत्
।।
Verse: 11
Halfverse: a
ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।
ए॒ष वृषा॒ वृष॑व्रतः
ए॒ष
वृषा
वृष॑व्रतः
ए॒ष
वृषा
वृष॑व्रतः
Halfverse: b
पव॑मानो अशस्ति॒हा ।
पव॑मानः
अशस्ति॒हा
।
पव॑मानो
अशस्ति॒हा
।
Halfverse: c
कर॒द्वसू॑नि दा॒शुषे॑ ।।
कर॒द्वसू॑नि दा॒शुषे॑ ।।
कर॑त्
वसू॑नि
दा॒शुषे
।।
कर॑द्
वसू॑नि
दा॒शुषे
।।
Verse: 12
Halfverse: a
आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
आ प॑वस्व सह॒स्रिणं
आ
प॑वस्व
सह॒स्रिण॑म्
आ
प॑वस्व
सह॒स्रिणं
Halfverse: b
र॒यिं गोम॑न्तम॒श्विन॑म् ।
र॒यिम्
गोम॑न्तम्
अ॒श्विन॑म्
।
र॒यिं
गोम॑न्तम्
अ॒श्विन॑म्
।
Halfverse: c
पु॑रुश्च॒न्द्रम्पु॑रु॒स्पृह॑म् ।।
पु॑रुश्च॒न्द्रम्पु॑रु॒स्पृह॑म् ।।
पु॑रुश्च॒न्द्रम्
पुरु॒स्पृह॑म्
।।
पु॑रुश्च॒न्द्रम्
पुरु॒स्पृह॑म्
।।
Verse: 13
Halfverse: a
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।
ए॒ष स्य परि॑ षिच्यते
ए॒ष
स्य
परि
सिच्यते
ए॒ष
स्य
परि
षिच्यते
Halfverse: b
मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।
म॑र्मृ॒ज्यमा॑नः
आ॒युभिः
।
म॑र्मृ॒ज्यमा॑न
आ॒युभिः
।
Halfverse: c
उ॑रुगा॒यः क॒विक्र॑तुः ।।
उ॑रुगा॒यः क॒विक्र॑तुः ।।
उ॑रुगा॒यः
क॒विक्र॑तुः
।।
उ॑रुगा॒यः
क॒विक्र॑तुः
।।
Verse: 14
Halfverse: a
स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
स॒हस्रो॑तिः श॒ताम॑घो
स॒हस्रो॑तिः
श॒ताम॑घः
स॒हस्रो॑तिः
श॒ताम॑घो
Halfverse: b
वि॒मानो॒ रज॑सः क॒विः ।
वि॒मानः
रज॑सः
क॒विः
।
वि॒मानो
रज॑सः
क॒विः
।
Halfverse: c
इन्द्रा॑य पवते॒ मदः॑ ।।
इन्द्रा॑य पवते॒ मदः॑ ।।
इन्द्रा॑य
पवते
मदः
।।
इन्द्रा॑य
पवते
मदः
।।
Verse: 15
Halfverse: a
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
गि॒रा जा॒त इ॒ह स्तु॒त
गि॒रा
जा॒तः
इ॒ह
स्तु॒तः
गि॒रा
जा॒त
इ॒ह
स्तु॒त
Halfverse: b
इन्दु॒रिन्द्रा॑य धीयते ।
इन्दुः
इन्द्रा॑य
धीयते
।
इन्दु॑र्
इन्द्रा॑य
धीयते
।
Halfverse: c
विर्योना॑ वस॒तावि॑व ।।
विर्योना॑ वस॒तावि॑व ।।
विः
योना
वस॒तौ
इ॑व
।।
विर्
योना
वस॒ताव्
इव
।।
Verse: 16
Halfverse: a
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।
पव॑मानः सु॒तो नृभिः
पव॑मानः
सु॒तः
नृभिः
पव॑मानः
सु॒तो
नृभिः
Halfverse: b
सोमो॒ वाज॑मिवासरत् ।
सोमः
वाज॑म्
इव
असरत्
।
सोमो
वाज॑म्
इवासरत्
।
Halfverse: c
च॒मूषु॒ शक्म॑ना॒सद॑म् ।।
च॒मूषु॒ शक्म॑ना॒सद॑म् ।।
च॒मूषु
शक्म॑ना
आ॒सद॑म्
।।
च॒मूषु
शक्म॑ना॒सद॑म्
।।
Verse: 17
Halfverse: a
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे
तम्
त्रिपृ॒ष्ठे
त्रि॑वन्धु॒रे
तं
त्रि॑पृ॒ष्ठे
त्रि॑वन्धु॒रे
Halfverse: b
रथे॑ युञ्जन्ति॒ यात॑वे ।
रथे
युञ्जन्ति
यात॑वे
।
रथे
युञ्जन्ति
यात॑वे
।
Halfverse: c
ऋषी॑णां स॒प्त धी॒तिभिः॑ ।।
ऋषी॑णां स॒प्त धी॒तिभिः॑ ।।
ऋषी॑णाम्
स॒प्त
धी॒तिभिः
।।
ऋषी॑णां
स॒प्त
धी॒तिभिः
।।
Verse: 18
Halfverse: a
तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
तं सो॑तारो धन॒स्पृत॑म्
तम्
सोतारः
धन॒स्पृत॑म्
तं
सो॑तारो
धन॒स्पृत॑म्
Halfverse: b
आ॒शुं वाजा॑य॒ यात॑वे ।
आ॒शुम्
वाजा॑य
यात॑वे
।
आ॒शुं
वाजा॑य
यात॑वे
।
Halfverse: c
हरिं॑ हिनोत वा॒जिन॑म् ।।
हरिं॑ हिनोत वा॒जिन॑म् ।।
हरि॑म्
हिनोत
वा॒जिन॑म्
।।
हरिं
हिनोत
वा॒जिन॑म्
।।
Verse: 19
Halfverse: a
आ॑वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
आ॑वि॒शन्क॒लशं॑ सु॒तो
आ॑वि॒शन्
क॒लश॑म्
सु॒तः
आ॑वि॒शन्
क॒लशं
सु॒तो
Halfverse: b
विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
विश्वाः
अर्ष॑न्
अ॒भि
श्रियः
।
विश्वा
अर्ष॑न्न्
अ॒भि
श्रियः
।
Halfverse: c
शूरो॒ न गोषु॑ तिष्ठति ।।
शूरो॒ न गोषु॑ तिष्ठति ।।
शूरः
न
गोषु
तिष्ठति
।।
शूरो
न
गोषु
तिष्ठति
।।
Verse: 20
Halfverse: a
आ त॑ इन्दो॒ मदा॑य॒ कम्पयो॑ दुहन्त्या॒यवः॑ ।
आ त॑ इन्दो॒ मदा॑य॒ कम्
आ
ते
इन्दो
मदा॑य
कम्
आ
त
इन्दो
मदा॑य
कम्
Halfverse: b
पयो॑ दुहन्त्या॒यवः॑ ।
पयः
दुहन्ति
आ॒यवः
।
पयो
दुहन्ति
आ॒यवः
।
Halfverse: c
दे॒वा दे॒वेभ्यो॒ मधु॑ ।।
दे॒वा दे॒वेभ्यो॒ मधु॑ ।।
दे॒वाः
दे॒वेभ्यः
मधु
।।
दे॒वा
दे॒वेभि॑यो
मधु
।।
Verse: 21
Halfverse: a
आ नः॒ सोम॑म्प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
आ नः॒ सोम॑म्प॒वित्र॒ आ
आ
नः
सोम॑म्
प॒वित्रे
आ
आ
नः
सोम॑म्
प॒वित्र
आ
Halfverse: b
सृ॒जता॒ मधु॑मत्तमम् ।
सृ॒जत+
मधु॑मत्तमम्
।
सृ॒जता
मधु॑मत्तमम्
।
Halfverse: c
दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ।।
दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ।।
दे॒वेभ्यः
देव॒श्रुत्त॑मम्
।।
दे॒वेभ्यो
देव॒श्रुत्त॑मम्
।।
Verse: 22
Halfverse: a
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
ए॒ते सोमा॑ असृक्षत
ए॒ते
सोमाः
असृक्षत
ए॒ते
सोमा
असृक्षत
Halfverse: b
गृणा॒नाः श्रव॑से म॒हे ।
गृ॑णा॒नाः
श्रव॑से
म॒हे
।
गृ॑णा॒नाः
श्रव॑से
म॒हे
।
Halfverse: c
म॒दिन्त॑मस्य॒ धार॑या ।।
म॒दिन्त॑मस्य॒ धार॑या ।।
म॒दिन्त॑मस्य
धार॑या
।।
म॒दिन्त॑मस्य
धार॑या
।।
Verse: 23
Halfverse: a
अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
अ॒भि गव्या॑नि वी॒तये
अ॒भि
गव्या॑नि
वी॒तये
अ॒भि
गव्या॑नि
वी॒तये
Halfverse: b
नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
नृ॒म्णा
पु॑ना॒नः
अ॑र्षसि
।
नृ॒म्णा
पु॑ना॒नो
अ॑र्षसि
।
Halfverse: c
स॒नद्वा॑जः॒ परि॑ स्रव ।।
स॒नद्वा॑जः॒ परि॑ स्रव ।।
स॒नद्वा॑जः
परि
स्रव
।।
स॒नद्वा॑जः
परि
स्रव
।।
Verse: 24
Halfverse: a
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
उ॒त नो॒ गोम॑ती॒रिषो
उ॒त
नः
गोम॑तीः
इषः
उ॒त
नो
गोम॑तीर्
इषो
Halfverse: b
विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
विश्वाः
अर्ष
परि॒ष्टुभः
।
विश्वा
अर्ष
परि॒ष्टुभः
।
Halfverse: c
गृ॑णा॒नो ज॒मद॑ग्निना ।।
गृ॑णा॒नो ज॒मद॑ग्निना ।।
गृ॑णा॒नः
ज॒मद॑ग्निना
।।
गृ॑णा॒नो
ज॒मद॑ग्निना
।।
Verse: 25
Halfverse: a
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।
पव॑स्व वा॒चो अ॑ग्रि॒यः
पव॑स्व
वा॒चः
अ॑ग्रि॒यः
पव॑स्व
वा॒चो
अ॑ग्रि॒यः
Halfverse: b
सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।
सोम
चि॒त्राभिः
ऊ॒तिभिः
।
सोम
चि॒त्राभि॑र्
ऊ॒तिभिः
।
Halfverse: c
अ॒भि विश्वा॑नि॒ काव्या॑ ।।
अ॒भि विश्वा॑नि॒ काव्या॑ ।।
अ॒भि
विश्वा॑नि
काव्या
।।
अ॒भि
विश्वा॑नि
कावि॑या
।।
Verse: 26
Halfverse: a
त्वं स॑मु॒द्रिया॑ अ॒पो॑ ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
त्वं स॑मु॒द्रिया॑ अ॒पो॑ ।!।
त्वम्
समु॒द्रियाः
अ॒पः
तु॒वं
स॑मु॒द्रिया
अ॒पो
Halfverse: b
ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
अ॑ग्रि॒यः
वाचः
ई॒रय॑न्
।
अ॑ग्रि॒यो
वाच
ई॒रय॑न्
।
Halfverse: c
पव॑स्व विश्वमेजय ।।
पव॑स्व विश्वमेजय ।।
पव॑स्व
विश्वमेजय
।।
पव॑स्व
विश्वमेजय
।।
Verse: 27
Halfverse: a
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
तुभ्ये॒मा भुव॑ना कवे
तुभ्य
इ॒मा
भुव॑ना
कवे
तुभ्ये॒मा
भुव॑ना
कवे
Halfverse: b
महि॒म्ने सो॑म तस्थिरे ।
म॑हि॒म्ने
सो॑म
तस्थिरे
।
म॑हि॒म्ने
सो॑म
तस्थिरे
।
Halfverse: c
तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।।
तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।।
तुभ्य॑म्
अर्षन्ति
सिन्ध॑वः
।।
तुभ्य॑म्
अर्षन्ति
सिन्ध॑वः
।।
Verse: 28
Halfverse: a
प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ ।
प्र ते॑ दि॒वो न वृ॒ष्टयो
प्र
ते
दि॒वः
न
वृ॒ष्टयः
प्र
ते
दि॒वो
न
वृ॒ष्टयो
Halfverse: b
धारा॑ यन्त्यस॒श्चतः॑ ।
धाराः
यन्ति
अस॒श्चतः
।
धारा
यन्ति
अस॒श्चतः
।
Halfverse: c
अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ।।
अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ।।
अ॒भि
शु॒क्राम्
उप॒स्तिर॑म्
।।
अ॒भि
शु॒क्राम्
उप॒स्तिर॑म्
।।
Verse: 29
Halfverse: a
इन्द्रा॒येन्दु॑म्पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
इन्द्रा॒येन्दु॑म्पुनीतन
इन्द्रा॑य
इन्दु॑म्
पुनीतन
इन्द्रा॒येन्दु॑म्
पुनीतन
Halfverse: b
उ॒ग्रं दक्षा॑य॒ साध॑नम् ।
उ॒ग्रम्
दक्षा॑य
साध॑नम्
।
उ॒ग्रं
दक्षा॑य
साध॑नम्
।
Halfverse: c
ई॑शा॒नं वी॒तिरा॑धसम् ।।
ई॑शा॒नं वी॒तिरा॑धसम् ।।
ई॑शा॒नम्
वी॒तिरा॑धसम्
।।
ई॑शा॒नं
वी॒तिरा॑धसम्
।।
Verse: 30
Halfverse: a
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।
पव॑मान ऋ॒तः क॒विः
पव॑मानः
ऋ॒तः
क॒विः
पव॑मान
ऋ॒तः
क॒विः
Halfverse: b
सोमः॑ प॒वित्र॒मास॑दत् ।
सोमः
प॒वित्र॑म्
आ
अ॑सदत्
।
सोमः
प॒वित्र॑म्
आस॑दत्
।
Halfverse: c
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ।।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ।।
दध॑त्
स्तो॒त्रे
सु॒वीर्य॑म्
।।
दध॑त्
स्तो॒त्रे
सु॒वीरि॑यम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.