TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 786
Hymn: 63_(775)
Verse: 1
Halfverse: a
आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्य॑म् ।
आ प॑वस्व सह॒स्रिणं
आ
प॑वस्व
सह॒स्रिण॑म्
आ
प॑वस्व
सह॒स्रिणं
Halfverse: b
र॒यिं सो॑म सु॒वीर्य॑म् ।
र॒यिम्
सोम
सु॒वीर्य॑म्
।
र॒यिं
सो॑म
सु॒वीरि॑यम्
।
Halfverse: c
अ॒स्मे श्रवां॑सि धारय ।।
अ॒स्मे श्रवां॑सि धारय ।।
अ॒स्मे
श्रवां॑सि
धारय
।।
अ॒स्मे
श्रवां॑सि
धारय
।।
Verse: 2
Halfverse: a
इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
इष॒मूर्जं॑ च पिन्वस
इष॑म्
ऊर्ज॑म्
च
पिन्वसे
इष॑म्
ऊर्जं
च
पिन्वस
Halfverse: b
इन्द्रा॑य मत्स॒रिन्त॑मः ।
इन्द्रा॑य
मत्स॒रिन्त॑मः
।
इन्द्रा॑य
मत्स॒रिन्त॑मः
।
Halfverse: c
च॒मूष्वा नि षी॑दसि ।।
च॒मूष्वा नि षी॑दसि ।।
च॒मूषु
आ
नि
सी॑दसि
।।
च॒मूषु
आ
नि
षी॑दसि
।।
Verse: 3
Halfverse: a
सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
सु॒त इन्द्रा॑य॒ विष्ण॑वे
सु॒तः
इन्द्रा॑य
विष्ण॑वे
सु॒त
इन्द्रा॑य
विष्ण॑वे
Halfverse: b
सोमः॑ क॒लशे॑ अक्षरत् ।
सोमः
क॒लशे
अक्षरत्
।
सोमः
क॒लशे
अक्षरत्
।
Halfverse: c
मधु॑माँ अस्तु वा॒यवे॑ ।।
मधु॑माँ अस्तु वा॒यवे॑ ।।
मधु॑मान्
अस्तु
वा॒यवे
।।
मधु॑माँ
अस्तु
वा॒यवे
।।
Verse: 4
Halfverse: a
ए॒ते अ॑सृग्रमा॒शवो ऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
ए॒ते अ॑सृग्रमा॒शवो
ए॒ते
अ॑सृग्रम्
आ॒शवः
ए॒ते
अ॑सृग्रम्
आ॒शवो
Halfverse: b
ऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
अति
ह्वरां॑सि
ब॒भ्रवः
।
अति
ह्वरां॑सि
ब॒भ्रवः
।
Halfverse: c
सोमा॑ ऋ॒तस्य॒ धार॑या ।।
सोमा॑ ऋ॒तस्य॒ धार॑या ।।
सोमाः
ऋ॒तस्य
धार॑या
।।
सोमा
ऋ॒तस्य
धार॑या
।।
Verse: 5
Halfverse: a
इन्द्रं॒ वर्ध॑न्तो अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
इन्द्रं॒ वर्ध॑न्तो अ॒प्तुरः
इन्द्र॑म्
वर्ध॑न्तः
अ॒प्तुरः
इन्द्रं
वर्ध॑न्तो
अ॒प्तुरः
Halfverse: b
कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
कृ॒ण्वन्तः
विश्व॑म्
आर्य॑म्
।
कृ॒ण्वन्तो
विश्व॑म्
आरि॑यम्
।
Halfverse: c
अ॑प॒घ्नन्तो॒ अरा॑व्णः ।।
अ॑प॒घ्नन्तो॒ अरा॑व्णः ।।
अ॑प॒घ्नन्तः
अरा॑व्णः
।।
अ॑प॒घ्नन्तो
अरा॑वणः
।।
Verse: 6
Halfverse: a
सु॒ता अनु॒ स्वमा रजो॒ ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
सु॒ता अनु॒ स्वमा रजो
सु॒ताः
अनु
स्वम्
आ
रजः
सु॒ता
अनु
स्वम्
आ
रजो
Halfverse: b
ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
अ॒भि
अ॑र्षन्ति
ब॒भ्रवः
।
अ॒भि
अ॑र्षन्ति
ब॒भ्रवः
।
Halfverse: c
इन्द्रं॒ गछ॑न्त॒ इन्द॑वः ।।
इन्द्रं॒ गछ॑न्त॒ इन्द॑वः ।।
इन्द्र॑म्
गछ॑न्तः
इन्द॑वः
।।
इन्द्रं
गछ॑न्त
इन्द॑वः
।।
Verse: 7
Halfverse: a
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
अ॒या प॑वस्व॒ धार॑या
अ॒या
प॑वस्व
धार॑या
अ॒या
प॑वस्व
धार॑या
Halfverse: b
यया॒ सूर्य॒मरो॑चयः ।
यया
सूर्य॑म्
अरो॑चयः
।
यया
सूर्य॑म्
अरो॑चयः
।
Halfverse: c
हि॑न्वा॒नो मानु॑षीर॒पः ।।
हि॑न्वा॒नो मानु॑षीर॒पः ।।
हि॑न्वा॒नः
मानु॑षीः
अ॒पः
।।
हि॑न्वा॒नो
मानु॑षीर्
अ॒पः
।।
Verse: 8
Halfverse: a
अयु॑क्त॒ सूर॒ एत॑श॒म्पव॑मानो म॒नावधि॑ ।
अयु॑क्त॒ सूर॒ एत॑शम्
अयु॑क्त
सूरः
एत॑शम्
अयु॑क्त
सूर
एत॑शम्
Halfverse: b
पव॑मानो म॒नावधि॑ ।
पव॑मानः
म॒नौ
अधि
।
पव॑मानो
म॒नाव्
अधि
।
Halfverse: c
अ॒न्तरि॑क्षेण॒ यात॑वे ।।
अ॒न्तरि॑क्षेण॒ यात॑वे ।।
अ॒न्तरि॑क्षेण
यात॑वे
।।
अ॒न्तरि॑क्षेण
यात॑वे
।।
Verse: 9
Halfverse: a
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
उ॒त त्या ह॒रितो॒ दश
उ॒त
त्याः
ह॒रितः
दश
उ॒त
त्या
ह॒रितो
दश
Halfverse: b
सूरो॑ अयुक्त॒ यात॑वे ।
सूरः
अयुक्त
यात॑वे
।
सूरो
अयुक्त
यात॑वे
।
Halfverse: c
इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ।।
इन्दु॒रिन्द्र॒ इति॑ ।!। ब्रु॒वन् ।।
इन्दुः
इन्द्रः
इति
ब्रु॒वन्
।।
इन्दु॑र्
इन्द्र
इति
ब्रु॒वन्
।।
Verse: 10
Halfverse: a
परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् ।
परी॒तो वा॒यवे॑ सु॒तं
परि
इ॒तः
वा॒यवे
सु॒तम्
परी॒तो
वा॒यवे
सु॒तं
Halfverse: b
गिर॒ इन्द्रा॑य मत्स॒रम् ।
गिरः
इन्द्रा॑य
मत्स॒रम्
।
गिर
इन्द्रा॑य
मत्स॒रम्
।
Halfverse: c
अव्यो॒ वारे॑षु सिञ्चत ।।
अव्यो॒ वारे॑षु सिञ्चत ।।
अव्यः
वारे॑षु
सिञ्चत
।।
अव्यो
वारे॑षु
सिञ्चत
।।
Verse: 11
Halfverse: a
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
पव॑मान वि॒दा र॒यिम्
पव॑मान
वि॒दाः
र॒यिम्
पव॑मान
वि॒दा
र॒यिम्
Halfverse: b
अ॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
अ॒स्मभ्य॑म्
सोम
दु॒ष्टर॑म्
।
अ॒स्मभ्यं
सोम
दु॒ष्टर॑म्
।
Halfverse: c
यो दू॒णाशो॑ वनुष्य॒ता ।।
यो दू॒णाशो॑ वनुष्य॒ता ।।
यः
दू॒णाशः
वनुष्य॒ता
।।
यो
दू॒णाशो
वनुष्य॒ता
।।
Verse: 12
Halfverse: a
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
अ॒भ्य॑र्ष सह॒स्रिणं
अ॒भि
अ॑र्ष
सह॒स्रिण॑म्
अ॒भि
अ॑र्ष
सह॒स्रिणं
Halfverse: b
र॒यिं गोम॑न्तम॒श्विन॑म् ।
र॒यिम्
गोम॑न्तम्
अ॒श्विन॑म्
।
र॒यिं
गोम॑न्तम्
अ॒श्विन॑म्
।
Halfverse: c
अ॒भि वाज॑मु॒त श्रवः॑ ।।
अ॒भि वाज॑मु॒त श्रवः॑ ।।
अ॒भि
वाज॑म्
उ॒त
श्रवः
।।
अ॒भि
वाज॑म्
उ॒त
श्रवः
।।
Verse: 13
Halfverse: a
सोमो॑ दे॒वो न सूर्यो ऽद्रि॑भिः पवते सु॒तः ।
सोमो॑ दे॒वो न सूर्यो
सोमः
दे॒वः
न
सूर्यः
सोमो
दे॒वो
न
सूरि॑यो
Halfverse: b
ऽद्रिभिः पवते सु॒तः ।
अद्रि॑भिः
पवते
सु॒तः
।
अद्रि॑भिः
पवते
सु॒तः
।
Halfverse: c
दधा॑नः क॒लशे॒ रस॑म् ।।
दधा॑नः क॒लशे॒ रस॑म् ।।
दधा॑नः
क॒लशे
रस॑म्
।।
दधा॑नः
क॒लशे
रस॑म्
।।
Verse: 14
Halfverse: a
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
ए॒ते धामा॒न्यार्या
ए॒ते
धामा॑नि
आर्या
ए॒ते
धामा॑नि
आरि॑या
Halfverse: b
शु॒क्रा ऋ॒तस्य॒ धार॑या ।
शु॒क्राः
ऋ॒तस्य
धार॑या
।
शु॒क्रा
ऋ॒तस्य
धार॑या
।
Halfverse: c
वाजं॒ गोम॑न्तमक्षरन् ।।
वाजं॒ गोम॑न्तमक्षरन् ।।
वाज॑म्
गोम॑न्तम्
अक्षरन्
।।
वाजं
गोम॑न्तम्
अक्षरन्
।।
Verse: 15
Halfverse: a
सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
सु॒ता इन्द्रा॑य व॒ज्रिणे
सु॒ताः
इन्द्रा॑य
व॒ज्रिणे
सु॒ता
इन्द्रा॑य
व॒ज्रिणे
Halfverse: b
सोमा॑सो॒ दध्या॑शिरः ।
सोमा॑सः
दध्या॑शिरः
।
सोमा॑सो
दधिआ॑शिरः
।
Halfverse: c
प॒वित्र॒मत्य॑क्षरन् ।।
प॒वित्र॒मत्य॑क्षरन् ।।
प॒वित्र॑म्
अति
अक्षरन्
।।
प॒वित्र॑म्
अति
अक्षरन्
।।
Verse: 16
Halfverse: a
प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
प्र सो॑म॒ मधु॑मत्तमो
प्र
सो॑म
मधु॑मत्तमः
प्र
सो॑म
मधु॑मत्तमो
Halfverse: b
रा॒ये अ॑र्ष प॒वित्र॒ आ ।
रा॒ये
अ॑र्ष
प॒वित्रे
आ
।
रा॒ये
अ॑र्ष
प॒वित्र
आ
।
Halfverse: c
मदो॒ यो दे॑व॒वीत॑मः ।।
मदो॒ यो दे॑व॒वीत॑मः ।।
मदः
यः
दे॑व॒वीत॑मः
।।
मदो
यो
दे॑व॒वीत॑मः
।।
Verse: 17
Halfverse: a
तमी॑ मृजन्त्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
तमी॑ मृजन्त्या॒यवो
तम्
ई
मृजन्ति
आ॒यवः
तम्
ई
मृजन्ति
आ॒यवो
Halfverse: b
हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
हरि॑म्
न॒दीषु
वा॒जिन॑म्
।
हरिं
न॒दीषु
वा॒जिन॑म्
।
Halfverse: c
इन्दु॒मिन्द्रा॑य मत्स॒रम् ।।
इन्दु॒मिन्द्रा॑य मत्स॒रम् ।।
इन्दु॑म्
इन्द्रा॑य
मत्स॒रम्
।।
इन्दु॑म्
इन्द्रा॑य
मत्स॒रम्
।।
Verse: 18
Halfverse: a
आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
आ प॑वस्व॒ हिर॑ण्यवद्
आ
प॑वस्व
हिर॑ण्यवत्
आ
प॑वस्व
हिर॑ण्यवद्
Halfverse: b
अश्वा॑वत्सोम वी॒रव॑त् ।
अश्वा॑वत्
सोम
वी॒रव॑त्
।
अश्वा॑वत्
सोम
वी॒रव॑त्
।
Halfverse: c
वाजं॒ गोम॑न्त॒मा भ॑र ।।
वाजं॒ गोम॑न्त॒मा भ॑र ।।
वाज॑म्
गोम॑न्तम्
आ
भ॑र
।।
वाजं
गोम॑न्तम्
आ
भ॑र
।।
Verse: 19
Halfverse: a
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत ।
परि॒ वाजे॒ न वा॑ज॒युम्
परि
वाजे
न
वा॑ज॒युम्
परि
वाजे
न
वा॑ज॒युम्
Halfverse: b
अव्यो॒ वारे॑षु सिञ्चत ।
अव्यः
वारे॑षु
सिञ्चत
।
अव्यो
वारे॑षु
सिञ्चत
।
Halfverse: c
इन्द्रा॑य॒ मधु॑मत्तमम् ।।
इन्द्रा॑य॒ मधु॑मत्तमम् ।।
इन्द्रा॑य
मधु॑मत्तमम्
।।
इन्द्रा॑य
मधु॑मत्तमम्
।।
Verse: 20
Halfverse: a
क॒विम्मृ॑जन्ति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
क॒विम्मृ॑जन्ति॒ मर्ज्यं
क॒विम्
मृजन्ति
मर्ज्य॑म्
क॒विम्
मृजन्ति
मर्जि॑यं
Halfverse: b
धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
धी॒भिः
विप्राः
अव॒स्यवः
।
धी॒भिर्
विप्रा
अव॒स्यवः
।
Halfverse: c
वृषा॒ कनि॑क्रदर्षति ।।
वृषा॒ कनि॑क्रदर्षति ।।
वृषा
कनि॑क्रत्
अर्षति
।।
वृषा
कनि॑क्रद्
अर्षति
।।
Verse: 21
Halfverse: a
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
वृष॑णं धी॒भिर॒प्तुरं
वृष॑णम्
धी॒भिः
अ॒प्तुर॑म्
वृष॑णं
धी॒भिर्
अ॒प्तुरं
Halfverse: b
सोम॑मृ॒तस्य॒ धार॑या ।
सोम॑म्
ऋ॒तस्य
धार॑या
।
सोम॑म्
ऋ॒तस्य
धार॑या
।
Halfverse: c
म॒ती विप्राः॒ सम॑स्वरन् ।।
म॒ती विप्राः॒ सम॑स्वरन् ।।
म॒ती
विप्राः
सम्
अस्वरन्
।।
म॒ती
विप्राः
सम्
अस्वरन्
।।
Verse: 22
Halfverse: a
पव॑स्व देवायु॒षगिन्द्रं॑ गछतु ते॒ मदः॑ ।
पव॑स्व देवायु॒षग्
पव॑स्व
देव
आयु॒षक्
पव॑स्व
देव
आयु॒षग्
Halfverse: b
इन्द्रं॑ गछतु ते॒ मदः॑ ।
इन्द्र॑म्
गछतु
ते
मदः
।
इन्द्रं
गछतु
ते
मदः
।
Halfverse: c
वा॒युमा रो॑ह॒ धर्म॑णा ।।
वा॒युमा रो॑ह॒ धर्म॑णा ।।
वा॒युम्
आ
रो॑ह
धर्म॑णा
।।
वा॒युम्
आ
रो॑ह
धर्म॑णा
।।
Verse: 23
Halfverse: a
पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्य॑म् ।
पव॑मान॒ नि तो॑शसे
पव॑मान
नि
तो॑शसे
पव॑मान
नि
तो॑शसे
Halfverse: b
र॒यिं सो॑म श्र॒वाय्य॑म् ।
र॒यिम्
सोम
श्र॒वाय्य॑म्
।
र॒यिं
सो॑म
श्र॒वायि॑यम्
।
Halfverse: c
प्रि॒यः स॑मु॒द्रमा वि॑श ।।
प्रि॒यः स॑मु॒द्रमा वि॑श ।।
प्रि॒यः
स॑मु॒द्रम्
आ
वि॑श
।।
प्रि॒यः
स॑मु॒द्रम्
आ
वि॑श
।।
Verse: 24
Halfverse: a
अ॑प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
अ॑प॒घ्नन्प॑वसे॒ मृधः
अप॒घ्नन्
पवसे
मृधः
अप॒घ्नन्
पवसे
मृधः
Halfverse: b
क्रतु॒वित्सो॑म मत्स॒रः ।
क्र॑तु॒वित्
सोम
मत्स॒रः
।
क्र॑तु॒वित्
सोम
मत्स॒रः
।
Halfverse: c
नु॒दस्वादे॑वयुं॒ जन॑म् ।।
नु॒दस्वादे॑वयुं॒ जन॑म् ।।
नु॒दस्व
अदे॑वयुम्
जन॑म्
।।
नु॒दस्वादे॑वयुं
जन॑म्
।।
Verse: 25
Halfverse: a
पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इन्द॑वः ।
पव॑माना असृक्षत
पव॑मानाः
असृक्षत
पव॑माना
असृक्षत
Halfverse: b
सोमाः॑ शु॒क्रास॒ इन्द॑वः ।
सोमाः
शु॒क्रासः
इन्द॑वः
।
सोमाः
शु॒क्रास
इन्द॑वः
।
Halfverse: c
अ॒भि विश्वा॑नि॒ काव्या॑ ।।
अ॒भि विश्वा॑नि॒ काव्या॑ ।।
अ॒भि
विश्वा॑नि
काव्या
।।
अ॒भि
विश्वा॑नि
कावि॑या
।।
Verse: 26
Halfverse: a
पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
पव॑मानास आ॒शवः
पव॑मानासः
आ॒शवः
पव॑मानास
आ॒शवः
Halfverse: b
शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
शु॒भ्राः
अ॑सृग्रम्
इन्द॑वः
।
शु॒भ्रा
अ॑सृग्रम्
इन्द॑वः
।
Halfverse: c
घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ।।
घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ।।
घ्नन्तः
विश्वाः
अप
द्विषः
।।
घ्नन्तो
विश्वा
अप
द्विषः
।।
Verse: 27
Halfverse: a
पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत ।
पव॑माना दि॒वस्पर्य्
पव॑मानाः
दि॒वः
परि
पव॑माना
दि॒वस्
परि
Halfverse: b
अ॒न्तरि॑क्षादसृक्षत ।
अ॒न्तरि॑क्षात्
असृक्षत
।
अ॒न्तरि॑क्षाद्
असृक्षत
।
Halfverse: c
पृ॑थि॒व्या अधि॒ सान॑वि ।।
पृ॑थि॒व्या अधि॒ सान॑वि ।।
पृ॑थि॒व्याः
अधि
सान॑वि
।।
पृ॑थि॒व्या
अधि
सान॑वि
।।
Verse: 28
Halfverse: a
पु॑ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः॑ ।
पु॑ना॒नः सो॑म॒ धार॑या
पुना॒नः
सो॑म
धार॑या
पुना॒नः
सो॑म
धार॑या
Halfverse: b
इन्दो॒ विश्वा॒ अप॒ स्रिधः॑ ।
इन्दो
विश्वाः
अप
स्रिधः
।
इन्दो
विश्वा
अप
स्रिधः
।
Halfverse: c
ज॒हि रक्षां॑सि सुक्रतो ।।
ज॒हि रक्षां॑सि सुक्रतो ।।
ज॒हि
रक्षां॑सि
सुक्रतो
।।
ज॒हि
रक्षां॑सि
सुक्रतो
।।
Verse: 29
Halfverse: a
अ॑प॒घ्नन्सो॑म र॒क्षसो॒ ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
अ॑प॒घ्नन्सो॑म र॒क्षसो
अप॒घ्नन्
सोम
र॒क्षसः
अप॒घ्नन्
सोम
र॒क्षसो
Halfverse: b
ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
अ॒भि
अ॑र्ष
कनि॑क्रदत्
।
अ॒भि
अ॑र्ष
कनि॑क्रदत्
।
Halfverse: c
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ।।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ।।
द्यु॒मन्त॑म्
शुष्म॑म्
उत्त॒मम्
।।
द्यु॒मन्तं
शुष्म॑म्
उत्त॒मम्
।।
Verse: 30
Halfverse: a
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
अ॒स्मे वसू॑नि धारय
अ॒स्मे
वसू॑नि
धारय
अ॒स्मे
वसू॑नि
धारय
Halfverse: b
सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
सोम
दि॒व्यानि
पार्थि॑वा
।
सोम
दि॒व्यानि
पार्थि॑वा
।
Halfverse: c
इन्दो॒ विश्वा॑नि॒ वार्या॑ ।।
इन्दो॒ विश्वा॑नि॒ वार्या॑ ।।
इन्दो
विश्वा॑नि
वार्या
।।
इन्दो
विश्वा॑नि
वारि॑या
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.