TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 787
Hymn: 64_(776)
Verse: 1
Halfverse: a
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॑ सोम द्यु॒माँ अ॑सि
वृषा
सोम
द्यु॒मान्
असि
वृषा
सोम
द्यु॒माँ
अ॑सि
Halfverse: b
वृषा॑ देव॒ वृष॑व्रतः ।
वृषा
देव
वृष॑व्रतः
।
वृषा
देव
वृष॑व्रतः
।
Halfverse: c
वृषा॒ धर्मा॑णि दधिषे ।।
वृषा॒ धर्मा॑णि दधिषे ।।
वृषा
धर्मा॑णि
दधिषे
।।
वृषा
धर्मा॑णि
दधिषे
।।
Verse: 2
Halfverse: a
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो
वृष्णः
ते
वृष्ण्य॑म्
शवः
वृष्ण॑स्
ते
वृष्णि॑यं
शवो
Halfverse: b
वृषा॒ वनं॒ वृषा॒ मदः॑ ।
वृषा
वन॑म्
वृषा
मदः
।
वृषा
वनं
वृषा
मदः
।
Halfverse: c
स॒त्यं वृ॑ष॒न्वृषेद॑सि ।।
स॒त्यं वृ॑ष॒न्वृषेद॑सि ।।
स॒त्यम्
वृषन्
वृषा
इत्
असि
।।
स॒त्यं
वृ॑षन्
वृषेद्
असि
।।
Verse: 3
Halfverse: a
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः ।
अश्वो॒ न च॑क्रदो॒ वृषा
अश्वः
न
च॑क्रदः
वृषा
अश्वो
न
च॑क्रदो
वृषा
Halfverse: b
सं गा इ॑न्दो॒ समर्व॑तः ।
सम्
गाः
इ॑न्दो
सम्
अर्व॑तः
।
सं
गा
इ॑न्दो
सम्
अर्व॑तः
।
Halfverse: c
वि नो॑ रा॒ये दुरो॑ वृधि ।।
वि नो॑ रा॒ये दुरो॑ वृधि ।।
वि
नः
रा॒ये
दुरः
वृधि
।।
वि
नो
रा॒ये
दुरो
वृधि
।।
Verse: 4
Halfverse: a
असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
असृ॑क्षत॒ प्र वा॒जिनो
असृ॑क्षत
प्र
वा॒जिनः
असृ॑क्षत
प्र
वा॒जिनो
Halfverse: b
ग॒व्या सोमा॑सो अश्व॒या ।
ग॒व्या
सोमा॑सः
अश्व॒या
।
ग॒व्या
सोमा॑सो
अश्व॒या
।
Halfverse: c
शु॒क्रासो॑ वीर॒याशवः॑ ।।
शु॒क्रासो॑ वीर॒याशवः॑ ।।
शु॒क्रासः
वीर॒या
आ॒शवः
।।
शु॒क्रासो
वीर॒याशवः
।।
Verse: 5
Halfverse: a
शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
शु॒म्भमा॑ना ऋता॒युभि॑र्
शु॒म्भमा॑नाः
ऋता॒युभिः
शु॒म्भमा॑ना
ऋता॒युभि॑र्
Halfverse: b
मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
मृ॒ज्यमा॑नाः
गभ॑स्त्योः
।
मृ॒ज्यमा॑ना
गभ॑स्तियोः
।
Halfverse: c
पव॑न्ते॒ वारे॑ अ॒व्यये॑ ।।
पव॑न्ते॒ वारे॑ अ॒व्यये॑ ।।
पव॑न्ते
वारे
अ॒व्यये
।।
पव॑न्ते
वारे
अ॒व्यये
।।
Verse: 6
Halfverse: a
ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
ते विश्वा॑ दा॒शुषे॒ वसु
ते
विश्वा
दा॒शुषे
वसु
ते
विश्वा
दा॒शुषे
वसु
Halfverse: b
सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
सोमाः
दि॒व्यानि
पार्थि॑वा
।
सोमा
दि॒व्यानि
पार्थि॑वा
।
Halfverse: c
पव॑न्ता॒मान्तरि॑क्ष्या ।।
पव॑न्ता॒मान्तरि॑क्ष्या ।।
पव॑न्ताम्
आ
अ॒न्तरि॑क्ष्या
।।
पव॑न्ताम्
आन्तरि॑क्षिया
।।
Verse: 7
Halfverse: a
पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
पव॑मानस्य विश्ववित्
पव॑मानस्य
विश्ववित्
पव॑मानस्य
विश्ववित्
Halfverse: b
प्र ते॒ सर्गा॑ असृक्षत ।
प्र
ते
सर्गाः
असृक्षत
।
प्र
ते
सर्गा
असृक्षत
।
Halfverse: c
सूर्य॑स्येव॒ न र॒श्मयः॑ ।।
सूर्य॑स्येव॒ न र॒श्मयः॑ ।।
सूर्य॑स्य
इव
न
र॒श्मयः
।।
सूर्य॑स्येव
न
र॒श्मयः
।।
Verse: 8
Halfverse: a
के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
के॒तुं कृ॒ण्वन्दि॒वस्परि
के॒तुम्
कृ॒ण्वन्
दि॒वः
परि
के॒तुं
कृ॒ण्वन्
दि॒वस्
परि
Halfverse: b
विश्वा॑ रू॒पाभ्य॑र्षसि ।
विश्वा
रू॒पा
अ॒भि
अ॑र्षसि
।
विश्वा
रू॒पाभि
अ॑र्षसि
।
Halfverse: c
स॑मु॒द्रः सो॑म पिन्वसे ।।
स॑मु॒द्रः सो॑म पिन्वसे ।।
स॑मु॒द्रः
सो॑म
पिन्वसे
।।
स॑मु॒द्रः
सो॑म
पिन्वसे
।।
Verse: 9
Halfverse: a
हि॑न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
हि॑न्वा॒नो वाच॑मिष्यसि
हिन्वा॒नः
वाच॑म्
इष्यसि
हिन्वा॒नो
वाच॑म्
इष्यसि
Halfverse: b
पव॑मान॒ विध॑र्मणि ।
पव॑मान
विध॑र्मणि
।
पव॑मान
विध॑र्मणि
।
Halfverse: c
अक्रा॑न्दे॒वो न सूर्यः॑ ।।
अक्रा॑न्दे॒वो न सूर्यः॑ ।।
अक्रा॑न्
दे॒वः
न
सूर्यः
।।
अक्रा॑न्
दे॒वो
न
सूरि॑यः
।।
Verse: 10
Halfverse: a
इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नाम्म॒ती ।
इन्दुः॑ पविष्ट॒ चेत॑नः
इन्दुः
पविष्ट
चेत॑नः
इन्दुः
पविष्ट
चेत॑नः
Halfverse: b
प्रि॒यः क॑वी॒नाम्म॒ती ।
प्रि॒यः
क॑वी॒नाम्
म॒ती
।
प्रि॒यः
क॑वी॒नाअम्
म॒ती
।
Halfverse: c
सृ॒जदश्वं॑ र॒थीरि॑व ।।
सृ॒जदश्वं॑ र॒थीरि॑व ।।
सृ॒जत्
अश्व॑म्
र॒थीः
इ॑व
।।
सृ॒जद्
अश्वं
र॒थीर्
इव
।।
Verse: 11
Halfverse: a
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ
ऊ॒र्मिः
यः
ते
प॒वित्रे
आ
ऊ॒र्मिर्
यस्
ते
प॒वित्र
आ
Halfverse: b
दे॑वा॒वीः प॒र्यक्ष॑रत् ।
दे॑वा॒वीः
प॒र्यक्ष॑रत्
।
दे॑वा॒वीः
प॒रिअक्ष॑रत्
।
Halfverse: c
सीद॑न्नृ॒तस्य॒ योनि॒मा ।।
सीद॑न्नृ॒तस्य॒ योनि॒मा ।।
सीद॑न्
ऋ॒तस्य
योनि॑म्
आ
।।
सीद॑न्न्
ऋ॒तस्य
योनि॑म्
आ
।।
Verse: 12
Halfverse: a
स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।
स नो॑ अर्ष प॒वित्र॒ आ
स
नः
अर्ष
प॒वित्रे
आ
स
नो
अर्ष
प॒वित्र
आ
Halfverse: b
मदो॒ यो दे॑व॒वीत॑मः ।
मदः
यः
दे॑व॒वीत॑मः
।
मदो
यो
दे॑व॒वीत॑मः
।
Halfverse: c
इन्द॒विन्द्रा॑य पी॒तये॑ ।।
इन्द॒विन्द्रा॑य पी॒तये॑ ।।
इन्दो
इन्द्रा॑य
पी॒तये
।।
इन्द॑व्
इन्द्रा॑य
पी॒तये
।।
Verse: 13
Halfverse: a
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।
इ॒षे प॑वस्व॒ धार॑या
इ॒षे
प॑वस्व
धार॑या
इ॒षे
प॑वस्व
धार॑या
Halfverse: b
मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।
मृ॒ज्यमा॑नः
मनी॒षिभिः
।
मृ॒ज्यमा॑नो
मनी॒षिभिः
।
Halfverse: c
इन्दो॑ रु॒चाभि गा इ॑हि ।।
इन्दो॑ रु॒चाभि गा इ॑हि ।।
इन्दो
रु॒चा
अ॒भि
गाः
इ॑हि
।।
इन्दो
रु॒चाभि
गा
इ॑हि
।।
Verse: 14
Halfverse: a
पु॑ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
पु॑ना॒नो वरि॑वस्कृध्य्
पुना॒नः
वरि॑वः
कृधि
पुना॒नो
वरि॑वस्
कृधि
Halfverse: b
ऊर्जं॒ जना॑य गिर्वणः ।
ऊर्ज॑म्
जना॑य
गिर्वणः
।
ऊर्जं
जना॑य
गिर्वणः
।
Halfverse: c
हरे॑ सृजा॒न आ॒शिर॑म् ।।
हरे॑ सृजा॒न आ॒शिर॑म् ।।
हरे
सृजा॒नः
आ॒शिर॑म्
।।
हरे
सृजा॒न
आ॒शिर॑म्
।।
Verse: 15
Halfverse: a
पु॑ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् ।
पु॑ना॒नो दे॒ववी॑तय
पुना॒नः
दे॒ववी॑तये
पुना॒नो
दे॒ववी॑तय
Halfverse: b
इन्द्र॑स्य याहि निष्कृ॒तम् ।
इन्द्र॑स्य
याहि
निष्कृ॒तम्
।
इन्द्र॑स्य
याहि
निष्कृ॒तम्
।
Halfverse: c
द्यु॑ता॒नो वा॒जिभि॑र्य॒तः ।।
द्यु॑ता॒नो वा॒जिभि॑र्य॒तः ।।
द्यु॑ता॒नः
वा॒जिभिः
य॒तः
।।
द्यु॑ता॒नो
वा॒जिभि॑र्
य॒तः
।।
Verse: 16
Halfverse: a
प्र हि॑न्वा॒नास॒ इन्द॒वो ऽछा॑ समु॒द्रमा॒शवः॑ ।
प्र हि॑न्वा॒नास॒ इन्द॒वो
प्र
हि॑न्वा॒नासः
इन्द॑वः
प्र
हि॑न्वा॒नास
इन्द॑वो
Halfverse: b
ऽछा समु॒द्रमा॒शवः॑ ।
अछ+
समु॒द्रम्
आ॒शवः
।
अछा
समु॒द्रम्
आ॒शवः
।
Halfverse: c
धि॒या जू॒ता अ॑सृक्षत ।।
धि॒या जू॒ता अ॑सृक्षत ।।
धि॒या
जू॒ताः
अ॑सृक्षत
।।
धि॒या
जू॒ता
अ॑सृक्षत
।।
Verse: 17
Halfverse: a
म॑र्मृजा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
म॑र्मृजा॒नास॑ आ॒यवो
मर्मृजा॒नासः
आ॒यवः
मर्मृजा॒नास
आ॒यवो
Halfverse: b
वृथा॑ समु॒द्रमिन्द॑वः ।
वृथा
समु॒द्रम्
इन्द॑वः
।
वृथा
समु॒द्रम्
इन्द॑वः
।
Halfverse: c
अग्म॑न्नृ॒तस्य॒ योनि॒मा ।।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ।।
अग्म॑न्
ऋ॒तस्य
योनि॑म्
आ
।।
अग्म॑न्न्
ऋ॒तस्य
योनि॑म्
आ
।।
Verse: 18
Halfverse: a
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
परि॑ णो याह्यस्म॒युर्
परि
नः
याहि
अस्म॒युः
परि
णो
याहि
अस्म॒युर्
Halfverse: b
विश्वा॒ वसू॒न्योज॑सा ।
विश्वा
वसू॑नि
ओज॑सा
।
विश्वा
वसू॑नि
ओज॑सा
।
Halfverse: c
पा॒हि नः॒ शर्म॑ वी॒रव॑त् ।।
पा॒हि नः॒ शर्म॑ वी॒रव॑त् ।।
पा॒हि
नः
शर्म
वी॒रव॑त्
।।
पा॒हि
नः
शर्म
वी॒रव॑त्
।।
Verse: 19
Halfverse: a
मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
मिमा॑ति॒ वह्नि॒रेत॑शः
मिमा॑ति
वह्निः
एत॑शः
मिमा॑ति
वह्नि॑र्
एत॑शः
Halfverse: b
प॒दं यु॑जा॒न ऋक्व॑भिः ।
प॒दम्
युजा॒नः
ऋक्व॑भिः
।
प॒दं
यु॑जा॒न
ऋक्व॑भिः
।
Halfverse: c
प्र यत्स॑मु॒द्र आहि॑तः ।।
प्र यत्स॑मु॒द्र आहि॑तः ।।
प्र
यत्
समु॒द्रे
आहि॑तः
।।
प्र
यत्
समु॒द्र
आहि॑तः
।।
Verse: 20
Halfverse: a
आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति ।
आ यद्योनिं॑ हिर॒ण्यय॑म्
आ
यत्
योनि॑म्
हिर॒ण्यय॑म्
आ
यद्
योनिं
हिर॒ण्यय॑म्
Halfverse: b
आ॒शुरृ॒तस्य॒ सीद॑ति ।
आ॒शुः
ऋ॒तस्य
सीद॑ति
।
आ॒शुर्
ऋ॒तस्य
सीद॑ति
।
Halfverse: c
जहा॒त्यप्र॑चेतसः ।।
जहा॒त्यप्र॑चेतसः ।।
जहा॑ति
अप्र॑चेतसः
।।
जहा॑ति
अप्र॑चेतसः
।।
Verse: 21
Halfverse: a
अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः ।
अ॒भि वे॒ना अ॑नूषत
अ॒भि
वे॒नाः
अ॑नूषत
अ॒भि
वे॒ना
अ॑नूषत
Halfverse: b
इय॑क्षन्ति॒ प्रचे॑तसः ।
इय॑क्षन्ति
प्रचे॑तसः
।
इय॑क्षन्ति
प्रचे॑तसः
।
Halfverse: c
मज्ज॒न्त्यवि॑चेतसः ।।
मज्ज॒न्त्यवि॑चेतसः ।।
मज्ज॑न्ति
अवि॑चेतसः
।।
मज्ज॑न्ति
अवि॑चेतसः
।।
Verse: 22
Halfverse: a
इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
इन्द्रा॑येन्दो म॒रुत्व॑ते
इन्द्रा॑य
इन्दो
म॒रुत्व॑ते
इन्द्रा॑येन्दो
म॒रुत्व॑ते
Halfverse: b
पव॑स्व॒ मधु॑मत्तमः ।
पव॑स्व
मधु॑मत्तमः
।
पव॑स्व
मधु॑मत्तमः
।
Halfverse: c
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ।।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ।।
ऋ॒तस्य
योनि॑म्
आ॒सद॑म्
।।
ऋ॒तस्य
योनि॑म्
आ॒सद॑म्
।।
Verse: 23
Halfverse: a
तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ ।
तं त्वा॒ विप्रा॑ वचो॒विदः
तम्
त्वा
विप्राः
वचो॒विदः
तं
त्वा
विप्रा
वचो॒विदः
Halfverse: b
परि॑ ष्कृण्वन्ति ।!। वे॒धसः॑ ।
परि
!
स्कृण्वन्ति
!
वे॒धसः
।
परि
ष्कृण्वन्ति
वे॒धसः
।
Halfverse: c
सं त्वा॑ मृजन्त्या॒यवः॑ ।।
सं त्वा॑ मृजन्त्या॒यवः॑ ।।
सम्
त्वा
मृजन्ति
आ॒यवः
।।
सं
त्वा
मृजन्ति
आ॒यवः
।।
Verse: 24
Halfverse: a
रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।
रसं॑ ते मि॒त्रो अ॑र्य॒मा
रस॑म्
ते
मि॒त्रः
अ॑र्य॒मा
रसं
ते
मि॒त्रो
अ॑र्य॒मा
Halfverse: b
पिब॑न्ति॒ वरु॑णः ।!। क॑वे ।
पिब॑न्ति
वरु॑णः
कवे
।
पिब॑न्ति
वरु॑णः
कवे
।
Halfverse: c
पव॑मानस्य म॒रुतः॑ ।।
पव॑मानस्य म॒रुतः॑ ।।
पव॑मानस्य
म॒रुतः
।।
पव॑मानस्य
म॒रुतः
।।
Verse: 25
Halfverse: a
त्वं सो॑म विप॒श्चित॑म्पुना॒नो वाच॑मिष्यसि ।
त्वं सो॑म विप॒श्चित॑म्
त्वम्
सोम
विप॒श्चित॑म्
तु॒वं
सो॑म
विप॒श्चित॑म्
Halfverse: b
पुना॒नो वाच॑मिष्यसि ।
पु॑ना॒नः
वाच॑म्
इष्यसि
।
पु॑ना॒नो
वाच॑म्
इष्यसि
।
Halfverse: c
इन्दो॑ स॒हस्र॑भर्णसम् ।।
इन्दो॑ स॒हस्र॑भर्णसम् ।।
इन्दो
स॒हस्र॑भर्णसम्
।।
इन्दो
स॒हस्र॑भर्णसम्
।।
Verse: 26
Halfverse: a
उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् ।
उ॒तो स॒हस्र॑भर्णसं
उ॒त
उ
स॒हस्र॑भर्णसम्
उ॒तो
स॒हस्र॑भर्णसं
Halfverse: b
वाचं॑ सोम मख॒स्युव॑म् ।
वाच॑म्
सोम
मख॒स्युव॑म्
।
वाचं
सोम
मख॒स्युव॑म्
।
Halfverse: c
पु॑ना॒न इ॑न्द॒वा भ॑र ।।
पु॑ना॒न इ॑न्द॒वा भ॑र ।।
पु॑ना॒नः
इ॑न्दो
आ
भ॑र
।।
पु॑ना॒न
इ॑न्दव्
आ
भ॑र
।।
Verse: 27
Halfverse: a
पु॑ना॒न इ॑न्दवेषा॒म्पुरु॑हूत॒ जना॑नाम् ।
पु॑ना॒न इ॑न्दवेषाम्
पुना॒नः
इ॑न्दो
एषाम्
पुना॒न
इ॑न्दव्
एषाअम्
Halfverse: b
पुरु॑हूत॒ जना॑नाम् ।
पुरु॑हूत
जना॑नाम्
।
पुरु॑हूत
जना॑नाअम्
।
Halfverse: c
प्रि॒यः स॑मु॒द्रमा वि॑श ।।
प्रि॒यः स॑मु॒द्रमा वि॑श ।।
प्रि॒यः
स॑मु॒द्रम्
आ
वि॑श
।।
प्रि॒यः
स॑मु॒द्रम्
आ
वि॑श
।।
Verse: 28
Halfverse: a
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
दवि॑द्युतत्या रु॒चा
दवि॑द्युतत्या
रु॒चा
दवि॑द्युततिया
रु॒चा
Halfverse: b
प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
प॑रि॒ष्टोभ॑न्त्या
कृ॒पा
।
प॑रि॒ष्टोभ॑न्तिया
कृ॒पा
।
Halfverse: c
सोमाः॑ शु॒क्रा गवा॑शिरः ।।
सोमाः॑ ।!। शु॒क्रा गवा॑शिरः ।।
सोमाः
शु॒क्राः
गवा॑शिरः
।।
सोमाः
शु॒क्रा
गवा॑शिरः
।।
Verse: 29
Halfverse: a
हि॑न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
हि॑न्वा॒नो हे॒तृभि॑र्य॒त
हि॑न्वा॒नः
हे॒तृभिः
य॒तः
हि॑न्वा॒नो
हे॒तृभि॑र्
य॒त
Halfverse: b
आ वाजं॑ वा॒ज्य॑क्रमीत् ।
आ
वाज॑म्
वा॒जी
अ॑क्रमीत्
।
आ
वाजं
वा॒जी
अ॑क्रमीत्
।
Halfverse: c
सीद॑न्तो व॒नुषो॑ यथा ।।
सीद॑न्तो व॒नुषो॑ यथा ।।
सीद॑न्तः
व॒नुषः
यथा
।।
सीद॑न्तो
व॒नुषो
यथा
।।
Verse: 30
Halfverse: a
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।
ऋ॒धक्सो॑म स्व॒स्तये
ऋ॒धक्
सोम
स्व॒स्तये
ऋ॒धक्
सोम
सुअ॒स्तये
Halfverse: b
संजग्मा॒नो दि॒वः क॒विः ।
सं॑जग्मा॒नः
दि॒वः
क॒विः
।
सं॑जग्मा॒नो
दि॒वः
क॒विः
।
Halfverse: c
पव॑स्व॒ सूर्यो॑ दृ॒शे ।।
पव॑स्व॒ सूर्यो॑ दृ॒शे ।।
पव॑स्व
सूर्यः
दृ॒शे
।।
पव॑स्व
सूरि॑यो
दृ॒शे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.