TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 788
Hymn: 65_(777)
Verse: 1
Halfverse: a
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पति॑म् ।
हि॒न्वन्ति॒ सूर॒मुस्र॑यः
हि॒न्वन्ति
सूर॑म्
उस्र॑यः
हि॒न्वन्ति
सूर॑म्
उस्र॑यः
Halfverse: b
स्वसा॑रो जा॒मय॒स्पति॑म् ।
स्वसा॑रः
जा॒मयः
पति॑म्
।
स्वसा॑रो
जा॒मय॑स्
पति॑म्
।
Halfverse: c
म॒हामिन्दु॑म्मही॒युवः॑ ।।
म॒हामिन्दु॑म्मही॒युवः॑ ।।
म॒हाम्
इन्दु॑म्
मही॒युवः
।।
म॒हाम्
इन्दु॑म्
मही॒युवः
।।
Verse: 2
Halfverse: a
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
पव॑मान रु॒चारु॑चा
पव॑मान
रु॒चारु॑चा
पव॑मान
रु॒चारु॑चा
Halfverse: b
दे॒वो दे॒वेभ्य॒स्परि॑ ।
दे॒वः
दे॒वेभ्यः
परि
।
दे॒वो
दे॒वेभि॑यस्
परि
।
Halfverse: c
विश्वा॒ वसू॒न्या वि॑श ।।
विश्वा॑ ।!। वसू॒न्या वि॑श ।।
विश्वा
वसू॑नि
आ
वि॑श
।।
विश्वा
वसू॑नि
आ
वि॑श
।।
Verse: 3
Halfverse: a
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
आ प॑वमान सुष्टु॒तिं
आ
प॑वमान
सुष्टु॒तिम्
आ
प॑वमान
सुष्टु॒तिं
Halfverse: b
वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
वृ॒ष्टिम्
दे॒वेभ्यः
दुवः
।
वृ॒ष्टिं
दे॒वेभि॑यो
दुवः
।
Halfverse: c
इ॒षे प॑वस्व सं॒यत॑म् ।।
इ॒षे प॑वस्व सं॒यत॑म् ।।
इ॒षे
प॑वस्व
सं॒यत॑म्
।।
इ॒षे
प॑वस्व
सं॒यत॑म्
।।
Verse: 4
Halfverse: a
वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
वृषा॒ ह्यसि॑ भा॒नुना
वृषा
हि
असि
भा॒नुना
वृषा
हि
असि
भा॒नुना
Halfverse: b
द्यु॒मन्तं॑ त्वा हवामहे ।
द्यु॒मन्त॑म्
त्वा
हवामहे
।
द्यु॒मन्तं
त्वा
हवामहे
।
Halfverse: c
पव॑मान स्वा॒ध्यः॑ ।।
पव॑मान स्वा॒ध्यः॑ ।।
पव॑मान
स्वा॒ध्यः
।।
पव॑मान
सुआ॒धियः
।।
Verse: 5
Halfverse: a
आ प॑वस्व सु॒वीर्य॒म्मन्द॑मानः स्वायुध ।
आ प॑वस्व सु॒वीर्य॑म्
आ
प॑वस्व
सु॒वीर्य॑म्
आ
प॑वस्व
सु॒वीरि॑यम्
Halfverse: b
मन्द॑मानः स्वायुध ।
मन्द॑मानः
स्वायुध
।
मन्द॑मानः
सुआयुध
।
Halfverse: c
इ॒हो ष्वि॑न्द॒वा ग॑हि ।।
इ॒हो ष्वि॑न्द॒वा ग॑हि ।।
इ॒ह
उ
सु
इ॑न्दो
आ
ग॑हि
।।
इ॒हो
षु
इ॑न्दव्
आ
ग॑हि
।।
Verse: 6
Halfverse: a
यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
यद॒द्भिः प॑रिषि॒च्यसे
यत्
अ॒द्भिः
प॑रिषि॒च्यसे
यद्
अ॒द्भिः
प॑रिषि॒च्यसे
Halfverse: b
मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
मृ॒ज्यमा॑नः
गभ॑स्त्योः
।
मृ॒ज्यमा॑नो
गभ॑स्तियोः
।
Halfverse: c
द्रुणा॑ स॒धस्थ॑मश्नुषे ।।
द्रुणा॑ स॒धस्थ॑मश्नुषे ।।
द्रुणा
स॒धस्थ॑म्
अश्नुषे
।।
द्रुणा
स॒धस्थ॑म्
अश्नुषे
।।
Verse: 7
Halfverse: a
प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
प्र सोमा॑य व्यश्व॒वत्
प्र
सोमा॑य
व्यश्व॒वत्
प्र
सोमा॑य
विअश्व॒वत्
Halfverse: b
पव॑मानाय गायत ।
पव॑मानाय
गायत
।
पव॑मानाय
गायत
।
Halfverse: c
म॒हे स॒हस्र॑चक्षसे ।।
म॒हे स॒हस्र॑चक्षसे ।।
म॒हे
स॒हस्र॑चक्षसे
।।
म॒हे
स॒हस्र॑चक्षसे
।।
Verse: 8
Halfverse: a
यस्य॒ वर्ण॑म्मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
यस्य॒ वर्ण॑म्मधु॒श्चुतं
यस्य
वर्ण॑म्
मधु॒श्चुत॑म्
यस्य
वर्ण॑म्
मधु॒श्चुतं
Halfverse: b
हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
हरि॑म्
हि॒न्वन्ति
अद्रि॑भिः
।
हरिं
हि॒न्वन्ति
अद्रि॑भिः
।
Halfverse: c
इन्दु॒मिन्द्रा॑य पी॒तये॑ ।।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ।।
इन्दु॑म्
इन्द्रा॑य
पी॒तये
।।
इन्दु॑म्
इन्द्रा॑य
पी॒तये
।।
Verse: 9
Halfverse: a
तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
तस्य॑ ते वा॒जिनो॑ व॒यं
तस्य
ते
वा॒जिनः
व॒यम्
तस्य
ते
वा॒जिनो
व॒यं
Halfverse: b
विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
विश्वा
धना॑नि
जि॒ग्युषः
।
विश्वा
धना॑नि
जि॒ग्युषः
।
Halfverse: c
स॑खि॒त्वमा वृ॑णीमहे ।।
स॑खि॒त्वमा वृ॑णीमहे ।।
स॑खि॒त्वम्
आ
वृ॑णीमहे
।।
स॑खि॒त्वम्
आ
वृ॑णीमहे
।।
Verse: 10
Halfverse: a
वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
वृषा॑ पवस्व॒ धार॑या
वृषा
पवस्व
धार॑या
वृषा
पवस्व
धार॑या
Halfverse: b
म॒रुत्व॑ते च मत्स॒रः ।
म॒रुत्व॑ते
च
मत्स॒रः
।
म॒रुत्व॑ते
च
मत्स॒रः
।
Halfverse: c
विश्वा॒ दधा॑न॒ ओज॑सा ।।
विश्वा॒ दधा॑न॒ ओज॑सा ।।
विश्वा
दधा॑नः
ओज॑सा
।।
विश्वा
दधा॑न
ओज॑सा
।।
Verse: 11
Halfverse: a
तं त्वा॑ ध॒र्तार॑मो॒ण्योः॒ पव॑मान स्व॒र्दृश॑म् ।
तं त्वा॑ ध॒र्तार॑मो॒ण्योः
तम्
त्वा
ध॒र्तार॑म्
ओ॒ण्योः
तं
त्वा
ध॒र्तार॑म्
ओ॒णियोः
Halfverse: b
पव॑मान स्व॒र्दृश॑म् ।
पव॑मान
स्व॒र्दृश॑म्
।
पव॑मान
सुव॒र्दृश॑म्
।
Halfverse: c
हि॒न्वे वाजे॑षु वा॒जिन॑म् ।।
हि॒न्वे वाजे॑षु वा॒जिन॑म् ।।
हि॒न्वे
वाजे॑षु
वा॒जिन॑म्
।।
हि॒न्वे
वाजे॑षु
वा॒जिन॑म्
।।
Verse: 12
Halfverse: a
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।
अ॒या चि॒त्तो वि॒पानया
अ॒या
चि॒त्तः
वि॒पा
अ॒नया
अ॒या
चि॒त्तो
वि॒पानया
Halfverse: b
हरिः॑ पवस्व॒ धार॑या ।
हरिः
पवस्व
धार॑या
।
हरिः
पवस्व
धार॑या
।
Halfverse: c
युजं॒ वाजे॑षु चोदय ।।
युजं॒ वाजे॑षु चोदय ।।
युज॑म्
वाजे॑षु
चोदय
।।
युजं
वाजे॑षु
चोदय
।।
Verse: 13
Halfverse: a
आ न॑ इन्दो म॒हीमिष॒म्पव॑स्व वि॒श्वद॑र्शतः ।
आ न॑ इन्दो म॒हीमिष॑म्
आ
नः
इन्दो
म॒हीम्
इष॑म्
आ
न
इन्दो
म॒हीम्
इष॑म्
Halfverse: b
पव॑स्व वि॒श्वद॑र्शतः ।
पव॑स्व
वि॒श्वद॑र्शतः
।
पव॑स्व
वि॒श्वद॑र्शतः
।
Halfverse: c
अ॒स्मभ्यं॑ सोम गातु॒वित् ।।
अ॒स्मभ्यं॑ सोम गातु॒वित् ।।
अ॒स्मभ्य॑म्
सोम
गातु॒वित्
।।
अ॒स्मभ्यं
सोम
गातु॒वित्
।।
Verse: 14
Halfverse: a
आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
आ क॒लशा॑ अनूषत
आ
क॒लशाः
अनूषत
आ
क॒लशा
अनूषत
Halfverse: b
इन्दो॒ धारा॑भि॒रोज॑सा ।
इन्दो
धारा॑भिः
ओज॑सा
।
इन्दो
धारा॑भिर्
ओज॑सा
।
Halfverse: c
एन्द्र॑स्य पी॒तये॑ विश ।।
एन्द्र॑स्य पी॒तये॑ विश ।।
आ
इन्द्र॑स्य
पी॒तये
विश
।।
एन्द्र॑स्य
पी॒तये
विश
।।
Verse: 15
Halfverse: a
यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
यस्य॑ ते॒ मद्यं॒ रसं
यस्य
ते
मद्य॑म्
रस॑म्
यस्य
ते
मदि॑यं
रसं
Halfverse: b
ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
ती॒व्रम्
दु॒हन्ति
अद्रि॑भिः
।
ती॒व्रं
दु॒हन्ति
अद्रि॑भिः
।
Halfverse: c
स प॑वस्वाभिमाति॒हा ।।
स प॑वस्वाभिमाति॒हा ।।
स
प॑वस्व
अभिमाति॒हा
।।
स
प॑वस्वाभिमाति॒हा
।।
Verse: 16
Halfverse: a
राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
राजा॑ मे॒धाभि॑रीयते
राजा
मे॒धाभिः
ईयते
राजा
मे॒धाभि॑र्
ईयते
Halfverse: b
पव॑मानो म॒नावधि॑ ।
पव॑मानः
म॒नौ
अधि
।
पव॑मानो
म॒नाव्
अधि
।
Halfverse: c
अ॒न्तरि॑क्षेण॒ यात॑वे ।।
अ॒न्तरि॑क्षेण॒ यात॑वे ।।
अ॒न्तरि॑क्षेण
यात॑वे
।।
अ॒न्तरि॑क्षेण
यात॑वे
।।
Verse: 17
Halfverse: a
आ न॑ इन्दो शत॒ग्विनं॒ गवा॒म्पोषं॒ स्वश्व्य॑म् ।
आ न॑ इन्दो शत॒ग्विनं
आ
नः
इन्दो
शत॒ग्विन॑म्
आ
न
इन्दो
शत॒ग्विनं
Halfverse: b
गवा॒म्पोषं॒ स्वश्व्य॑म् ।
गवा॑म्
पोष॑म्
स्वश्व्य॑म्
।
गवा॑म्
पोषं
सुअश्वियम्
।
Halfverse: c
वहा॒ भग॑त्तिमू॒तये॑ ।।
वहा॒ भग॑त्तिमू॒तये॑ ।।
वह+
भग॑त्तिम्
ऊ॒तये
।।
वहा
भग॑त्तिम्
ऊ॒तये
।।
Verse: 18
Halfverse: a
आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
आ नः॑ सोम॒ सहो॒ जुवो
आ
नः
सोम
सहः
जुवः
आ
नः
सोम
सहो
जुवो
Halfverse: b
रू॒पं न वर्च॑से भर ।
रू॒पम्
न
वर्च॑से
भर
।
रू॒पं
न
वर्च॑से
भर
।
Halfverse: c
सु॑ष्वा॒णो दे॒ववी॑तये ।।
सु॑ष्वा॒णो दे॒ववी॑तये ।।
सु॑ष्वा॒णः
दे॒ववी॑तये
।।
सु॑ष्वा॒णो
दे॒ववी॑तये
।।
Verse: 19
Halfverse: a
अर्षा॑ सोम द्यु॒मत्त॑मो॒ ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
अर्षा॑ सोम द्यु॒मत्त॑मो
अर्ष+
सोम
द्यु॒मत्त॑मः
अर्षा
सोम
द्यु॒मत्त॑मो
Halfverse: b
ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
अ॒भि
द्रोणा॑नि
रोरु॑वत्
।
अ॒भि
द्रोणा॑नि
रोरु॑वत्
।
Halfverse: c
सीद॑ञ्छ्ये॒नो न योनि॒मा ।।
सीद॑ञ्छ्ये॒नो न योनि॒मा ।।
सीद॑न्
श्ये॒नः
न
योनि॑म्
आ
।।
सीद॑ञ्
छ्ये॒नो
न
योनि॑म्
आ
।।
Verse: 20
Halfverse: a
अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
अ॒प्सा इन्द्रा॑य वा॒यवे
अ॒प्साः
इन्द्रा॑य
वा॒यवे
अ॒प्सा
इन्द्रा॑य
वा॒यवे
Halfverse: b
वरु॑णाय म॒रुद्भ्यः॑ ।
वरु॑णाय
म॒रुद्भ्यः
।
वरु॑णाय
म॒रुद्भि॑यः
।
Halfverse: c
सोमो॑ अर्षति॒ विष्ण॑वे ।।
सोमो॑ अर्षति॒ विष्ण॑वे ।।
सोमः
अर्षति
विष्ण॑वे
।।
सोमो
अर्षति
विष्ण॑वे
।।
Verse: 21
Halfverse: a
इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
इषं॑ तो॒काय॑ नो॒ दध॑द्
इष॑म्
तो॒काय
नः
दध॑त्
इषं
तो॒काय
नो
दध॑द्
Halfverse: b
अ॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
अ॒स्मभ्य॑म्
सोम
वि॒श्वतः
।
अ॒स्मभ्यं
सोम
वि॒श्वतः
।
Halfverse: c
आ प॑वस्व सह॒स्रिण॑म् ।।
आ प॑वस्व सह॒स्रिण॑म् ।।
आ
प॑वस्व
सह॒स्रिण॑म्
।।
आ
प॑वस्व
सह॒स्रिण॑म्
।।
Verse: 22
Halfverse: a
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
ये सोमा॑सः परा॒वति
ये
सोमा॑सः
परा॒वति
ये
सोमा॑सः
परा॒वति
Halfverse: b
ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
ये
अ॑र्वा॒वति
सुन्वि॒रे
।
ये
अ॑र्वा॒वति
सुन्वि॒रे
।
Halfverse: c
ये वा॒दः श॑र्य॒णाव॑ति ।।
ये वा॒दः श॑र्य॒णाव॑ति ।।
ये
वा
अ॒दः
श॑र्य॒णाव॑ति
।।
ये
वा॒दः
श॑र्य॒णाव॑ति
।।
Verse: 23
Halfverse: a
य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
य आ॑र्जी॒केषु॒ कृत्व॑सु
ये
आ॑र्जी॒केषु
कृत्व॑सु
य
आ॑र्जी॒केषु
कृत्व॑सु
Halfverse: b
ये मध्ये॑ प॒स्त्या॑नाम् ।
ये
मध्ये
प॒स्त्या॑नाम्
।
ये
मध्ये
प॒स्तिया॑नाअम्
।
Halfverse: c
ये वा॒ जने॑षु प॒ञ्चसु॑ ।।
ये वा॒ जने॑षु प॒ञ्चसु॑ ।।
ये
वा
जने॑षु
प॒ञ्चसु
।।
ये
वा
जने॑षु
प॒ञ्चसु
।।
Verse: 24
Halfverse: a
ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
ते नो॑ वृ॒ष्टिं दि॒वस्परि
ते
नः
वृ॒ष्टिम्
दि॒वः
परि
ते
नो
वृ॒ष्टिं
दि॒वस्
परि
Halfverse: b
पव॑न्ता॒मा सु॒वीर्य॑म् ।
पव॑न्ताम्
आ
सु॒वीर्य॑म्
।
पव॑न्ताम्
आ
सु॒वीरि॑यम्
।
Halfverse: c
सु॑वा॒ना दे॒वास॒ इन्द॑वः ।।
सु॑वा॒ना दे॒वास॒ इन्द॑वः ।।
सु॑वा॒नाः
दे॒वासः
इन्द॑वः
।।
स्वा॒ना
%
दे॒वास
इन्द॑वः
।।
Verse: 25
Halfverse: a
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
पव॑ते हर्य॒तो हरि॑र्
पव॑ते
हर्य॒तः
हरिः
पव॑ते
हर्य॒तो
हरि॑र्
Halfverse: b
गृणा॒नो ज॒मद॑ग्निना ।
गृ॑णा॒नः
ज॒मद॑ग्निना
।
गृ॑णा॒नो
ज॒मद॑ग्निना
।
Halfverse: c
हि॑न्वा॒नो गोरधि॑ त्व॒चि ।।
हि॑न्वा॒नो गोरधि॑ त्व॒चि ।।
हि॑न्वा॒नः
गोः
अधि
त्व॒चि
।।
हि॑न्वा॒नो
गोर्
अधि
त्व॒चि
।।
Verse: 26
Halfverse: a
प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
प्र शु॒क्रासो॑ वयो॒जुवो
प्र
शु॒क्रासः
वयो॒जुवः
प्र
शु॒क्रासो
वयो॒जुवो
Halfverse: b
हिन्वा॒नासो॒ न सप्त॑यः ।
हि॑न्वा॒नासः
न
सप्त॑यः
।
हि॑न्वा॒नासो
न
सप्त॑यः
।
Halfverse: c
श्री॑णा॒ना अ॒प्सु मृ॑ञ्जत ।।
श्री॑णा॒ना अ॒प्सु मृ॑ञ्जत ।।
श्री॑णा॒नाः
अ॒प्सु
मृ॑ञ्जत
।।
श्री॑णा॒ना
अ॒प्सु
मृ॑ञ्जत
।।
Verse: 27
Halfverse: a
तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
तं त्वा॑ सु॒तेष्वा॒भुवो
तम्
त्वा
सु॒तेषु
आ॒भुवः
तं
त्वा
सु॒तेषु
आ॒भुवो
Halfverse: b
हिन्वि॒रे दे॒वता॑तये ।
हि॑न्वि॒रे
दे॒वता॑तये
।
हि॑न्वि॒रे
दे॒वता॑तये
।
Halfverse: c
स प॑वस्वा॒नया॑ रु॒चा ।।
स प॑वस्वा॒नया॑ रु॒चा ।।
स
प॑वस्व
अ॒नया
रु॒चा
।।
स
प॑वस्वा॒नया
रु॒चा
।।
Verse: 28
Halfverse: a
आ ते॒ दक्ष॑म्मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
आ ते॒ दक्ष॑म्मयो॒भुवं
आ
ते
दक्ष॑म्
मयो॒भुव॑म्
आ
ते
दक्ष॑म्
मयो॒भुवं
Halfverse: b
वह्नि॑म॒द्या वृ॑णीमहे ।
वह्नि॑म्
अ॒द्य+
वृ॑णीमहे
।
वह्नि॑म्
अ॒द्या
वृ॑णीमहे
।
Halfverse: c
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
पाअन्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
Verse: 29
Halfverse: a
आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
आ म॒न्द्रमा वरे॑ण्यम्
आ
म॒न्द्रम्
आ
वरे॑ण्यम्
आ
म॒न्द्रम्
आ
वरे॑णियम्
Halfverse: b
आ विप्र॒मा म॑नी॒षिण॑म् ।
आ
विप्र॑म्
आ
म॑नी॒षिण॑म्
।
आ
विप्र॑म्
आ
म॑नी॒षिण॑म्
।
Halfverse: c
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
पाअन्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
Verse: 30
Halfverse: a
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।
आ र॒यिमा सु॑चे॒तुन॑म्
आ
र॒यिम्
आ
सु॑चे॒तुन॑म्
आ
र॒यिम्
आ
सु॑चे॒तुन॑म्
Halfverse: b
आ सु॑क्रतो त॒नूष्वा ।
आ
सु॑क्रतो
त॒नूषु
आ
।
आ
सु॑क्रतो
त॒नूषु
आ
।
Halfverse: c
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॒मा पु॑रु॒स्पृह॑म् ।।
पान्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
पाअन्त॑म्
आ
पु॑रु॒स्पृह॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.