TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 900
Hymn: 63_(889)
Verse: 1
Halfverse: a
प॑रा॒वतो॒ ये दिधि॑षन्त॒ आप्य॒म्मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
प॑रा॒वतो॒ ये दिधि॑षन्त॒ आप्य॑म्
परा॒वतः
ये
दिधि॑षन्ते
आप्य॑म्
परा॒वतो
ये
दिधि॑षन्त
आपि॑यम्
Halfverse: b
मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
मनु॑प्रीतासः
जनि॑म+
वि॒वस्व॑तः
।
मनु॑प्रीतासो
जनि॑मा
वि॒वस्व॑तः
।
Halfverse: c
य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ।।
य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि
य॒यातेः
ये
न॑हु॒ष्य॑स्य
ब॒र्हिषि
य॒याते॑र्
ये
न॑हु॒षिय॑स्य
ब॒र्हिषि
Halfverse: d
दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ।।
दे॒वाः
आस॑ते
ते
अधि
ब्रुवन्तु
नः
।।
दे॒वा
आस॑ते
ते
अधि
ब्रुवन्तु
नः
।।
Verse: 2
Halfverse: a
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या
विश्वा
हि
वः
नम॒स्या॑नि
वन्द्या
विश्वा
हि
वो
नम॒सिया॑नि
वन्दि॑या
Halfverse: b
नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
नामा॑नि
देवाः
उ॒त
य॒ज्ञिया॑नि
वः
।
नामा॑नि
देवा
उ॒त
य॒ज्ञिया॑नि
वः
।
Halfverse: c
ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ।।
ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि
ये
स्थ
जा॒ताः
अदि॑तेः
अ॒द्भ्यः
परि
ये
स्थ
जा॒ता
अदि॑तेर्
अद्भि॒यस्
परि
Halfverse: d
ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ।।
ये
पृ॑थि॒व्याः
ते
मे
इ॒ह
श्रु॑त+
हव॑म्
।।
ये
पृ॑थि॒व्यास्
ते
म
इ॒ह
श्रु॑ता
हव॑म्
।।
Verse: 3
Halfverse: a
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः
येभ्यः
मा॒ता
मधु॑मत्
पिन्व॑ते
पयः
येभ्यो
मा॒ता
मधु॑मत्
पिन्व॑ते
पयः
Halfverse: b
पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
पी॒यूष॑म्
द्यौः
अदि॑तिः
अद्रि॑बर्हाः
।
पी॒यूषं
द्यौर्
अदि॑तिर्
अद्रि॑बर्हाः
।
Halfverse: c
उ॒क्थशु॑ष्मान्वृषभ॒रान्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ।।
उ॒क्थशु॑ष्मान्वृषभ॒रान्स्वप्न॑सस्
उ॒क्थशु॑ष्मान्
वृषभ॒रान्
स्वप्न॑सः
उ॒क्थशु॑ष्मान्
वृषभ॒रान्
सुअप्न॑सस्
Halfverse: d
ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ।।
तान्
आदि॒त्यान्
अनु
मद+
स्व॒स्तये
।।
ताँ
आ॑दि॒त्याँ
अनु
मदा
सुअ॒स्तये
।।
Verse: 4
Halfverse: a
नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।
नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा
नृ॒चक्ष॑सः
अनि॑मिषन्तः
अ॒र्हणा
नृ॒चक्ष॑सो
अनि॑मिषन्तो
अ॒र्हणा
Halfverse: b
बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।
बृ॒हत्
दे॒वासः
अमृत॒त्वम्
आनशुः
।
बृ॒हद्
दे॒वासो
अमृत॒त्वम्
आनशुः
।
Halfverse: c
ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ।।
ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो
ज्यो॒तीर॑थाः
अहि॑मायाः
अना॑गसः
ज्यो॒तीर॑था
अहि॑माया
अना॑गसो
Halfverse: d
दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ।।
दि॒वः
व॒र्ष्माण॑म्
वसते
स्व॒स्तये
।।
दि॒वो
व॒र्ष्माणं
वसते
सुअ॒स्तये
।।
Verse: 5
Halfverse: a
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् ।
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युर्
स॒म्राजः
ये
सु॒वृधः
य॒ज्ञम्
आय॒युः
स॒म्राजो
ये
सु॒वृधो
य॒ज्ञम्
आय॒युर्
Halfverse: b
अप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् ।
अप॑रिह्वृताः
दधि॒रे
दि॒वि
क्षय॑म्
।
अप॑रिह्वृता
दधि॒रे
दि॒वि
क्षय॑म्
।
Halfverse: c
ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ।।
ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्
तान्
आ
वि॑वास
नम॑सा
सुवृ॒क्तिभिः
ताँ
आ
वि॑वास
नम॑सा
सुवृ॒क्तिभि॑र्
Halfverse: d
म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ।।
म॒हः
आ॑दि॒त्यान्
अदि॑तिम्
स्व॒स्तये
।।
म॒हो
आ॑दि॒त्याँ
अदि॑तिं
सुअ॒स्तये
।।
Verse: 6
Halfverse: a
को व॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।
को व॒ स्तोमं॑ राधति॒ यं जुजो॑षथ
कः
वः
स्तोम॑म्
राधति
यम्
जुजो॑षथ
को
व
स्तोमं
राधति
यं
जुजो॑षथ
Halfverse: b
विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।
विश्वे
देवासः
मनुषः
यति
स्थन
।
विश्वे
देवासो
मनुषो
यति
ष्ठन
।
Halfverse: c
को वो॑ ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ।।
को वो॑ ऽध्व॒रं तु॑विजाता॒ अरं॑ करद्
कः
वः
अध्व॒रम्
तुविजाताः
अर॑म्
करत्
को
वो
ऽध्व॒रं
तु॑विजाता
अरं
करद्
Halfverse: d
यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ।।
यः
नः
पर्ष॑त्
अति
अंहः
स्व॒स्तये
।।
यो
नः
पर्ष॑द्
अति
अंहः
सुअ॒स्तये
।।
Verse: 7
Halfverse: a
येभ्यो॒ होत्रा॑म्प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।
येभ्यो॒ होत्रा॑म्प्रथ॒मामा॑ये॒जे मनुः
येभ्यः
होत्रा॑म्
प्रथ॒माम्
आये॒जे
मनुः
येभ्यो
होत्रा॑म्
प्रथ॒माम्
आये॒जे
मनुः
Halfverse: b
समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।
समि॑द्धाग्निः
मन॑सा
स॒प्त
होतृ॑भिः
।
समि॑द्धाग्निर्
मन॑सा
स॒प्त
होतृ॑भिः
।
Halfverse: c
त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यछत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ।।
त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यछत
ते
आ॑दित्याः
अभ॑यम्
शर्म
यछत
त
आ॑दित्या
अभ॑यं
शर्म
यछत
Halfverse: d
सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ।।
सु॒गा
नः
कर्त
सु॒पथा
स्व॒स्तये
।।
सु॒गा
नः
कर्त
सु॒पथा
सुअ॒स्तये
।।
Verse: 8
Halfverse: a
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः ।
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो
ये
ईशि॑रे
भुव॑नस्य
प्रचे॑तसः
य
ईशि॑रे
भुव॑नस्य
प्रचे॑तसो
Halfverse: b
विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः ।
विश्व॑स्य
स्था॒तुः
जग॑तः
च
मन्त॑वः
।
विश्व॑स्य
स्था॒तुर्
जग॑तश्
च
मन्त॑वः
।
Halfverse: c
ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ।।
ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य्
ते
नः
कृ॒तात्
अकृ॑तात्
एन॑सः
परि
ते
नः
कृ॒ताद्
अकृ॑ताद्
एन॑सस्
परि
Halfverse: d
अ॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ।।
अ॒द्य+
दे॑वासः
पिपृत+
स्व॒स्तये
।।
अ॒द्या
दे॑वासः
पिपृता
सुअ॒स्तये
।।
Verse: 9
Halfverse: a
भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहे ऽंहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् ।
भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहे
भरे॑षु
इन्द्र॑म्
सु॒हव॑म्
हवामहे
भरे॑षु
इन्द्रं
सु॒हवं
हवामहे
Halfverse: b
ऽंहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् ।
अं॑हो॒मुच॑म्
सु॒कृत॑म्
दैव्य॑म्
जन॑म्
।
अं॑हो॒मुचं
सु॒कृतं
दैवि॑यं
जन॑म्
।
Halfverse: c
अ॒ग्निम्मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ।।
अ॒ग्निम्मि॒त्रं वरु॑णं सा॒तये॒ भगं
अ॒ग्निम्
मि॒त्रम्
वरु॑णम्
सा॒तये
भग॑म्
अ॒ग्निम्
मि॒त्रं
वरु॑णं
सा॒तये
भगं
Halfverse: d
द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ।।
द्यावा॑पृथि॒वी
म॒रुतः
स्व॒स्तये
।।
द्यावा॑पृथि॒वी
म॒रुतः
सुअ॒स्तये
।।
Verse: 10
Halfverse: a
सु॒त्रामा॑णम्पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।
सु॒त्रामा॑णम्पृथि॒वीं द्याम॑ने॒हसं
सु॒त्रामा॑णम्
पृथि॒वीम्
द्याम्
अने॒हस॑म्
सु॒त्रामा॑णम्
पृथि॒वीं
द्याम्
अने॒हसं
Halfverse: b
सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।
सु॒शर्मा॑णम्
अदि॑तिम्
सु॒प्रणी॑तिम्
।
सु॒शर्मा॑णम्
अदि॑तिं
सु॒प्रणी॑तिम्
।
Halfverse: c
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ।।
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसम्
दैवी॑म्
नाव॑म्
स्वरि॒त्राम्
अना॑गसम्
दैवीं
नावं
सुअरि॒त्राम्
अना॑गसम्
Halfverse: d
अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ।।
अस्र॑वन्तीम्
आ
रु॑हेम+
स्व॒स्तये
।।
अस्र॑वन्तीम्
आ
रु॑हेमा
सुअ॒स्तये
।।
Verse: 11
Halfverse: a
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये
विश्वे
यजत्राः
अधि
वोचत
ऊ॒तये
विश्वे
यजत्रा
अधि
वोचतो॒तये
Halfverse: b
त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।
त्राय॑ध्वम्
नः
दु॒रेवा॑याः
अभि॒ह्रुतः
।
त्राय॑ध्वं
नो
दु॒रेवा॑या
अभि॒ह्रुतः
।
Halfverse: c
स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ।।
स॒त्यया॑ वो दे॒वहू॑त्या हुवेम
स॒त्यया
वः
दे॒वहू॑त्या
हुवेम
स॒त्यया
वो
दे॒वहू॑त्या
हुवेम
Halfverse: d
शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ।।
शृ॑ण्व॒तः
दे॑वाः
अव॑से
स्व॒स्तये
।।
शृ॑ण्व॒तो
दे॑वा
अव॑से
सुअ॒स्तये
।।
Verse: 12
Halfverse: a
अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
अपामी॑वा॒मप॒ विश्वा॒मना॑हुतिम्
अप
अमी॑वाम्
अप
विश्वा॑म्
अना॑हुतिम्
अपामी॑वाम्
अप
विश्वा॑म्
अना॑हुतिम्
Halfverse: b
अपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
अप
अरा॑तिम्
दुर्वि॒दत्रा॑म्
अघाय॒तः
।
अपारा॑तिं
दुर्वि॒दत्रा॑म्
अघाय॒तः
।
Halfverse: c
आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यछता स्व॒स्तये॑ ।।
आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतन
आ॒रे
दे॑वाः
द्वेषः
अ॒स्मत्
युयोतन
आ॒रे
दे॑वा
द्वेषो
अ॒स्मद्
युयोतन
Halfverse: d
उ॒रु णः॒ शर्म॑ यछता स्व॒स्तये॑ ।।
उ॒रु
नः
शर्म
यछत+
स्व॒स्तये
।।
उ॒रु
णः
शर्म
यछता
सुअ॒स्तये
।।
Verse: 13
Halfverse: a
अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।
अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते
अरि॑ष्टः
स
मर्तः
विश्वः
एधते
अरि॑ष्टः
स
मर्तिओ
%
विश्व
एधते
Halfverse: b
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।
प्र
प्र॒जाभिः
जायते
धर्म॑णः
परि
।
प्र
प्र॒जाभि॑र्
जायते
धर्म॑णस्
परि
।
Halfverse: c
यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ।।
यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॑र्
यम्
आदित्यासः
नय॑थ+
सुनी॒तिभिः
यम्
आदित्यासो
नय॑था
सुनी॒तिभि॑र्
Halfverse: d
अति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ।।
अति
विश्वा॑नि
दुरि॒ता
स्व॒स्तये
।।
अति
विश्वा॑नि
दुरि॒ता
सुअ॒स्तये
।।
Verse: 14
Halfverse: a
यं दे॑वा॒सो ऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।
यं दे॑वा॒सो ऽव॑थ॒ वाज॑सातौ
यम्
देवासः
अव॑थ
वाज॑सातौ
यं
दे॑वासो
अव॑थ
वाज॑सातौ
Halfverse: b
यं शूर॑साता मरुतो हि॒ते धने॑ ।
यम्
शूर॑साता
मरुतः
हि॒ते
धने
।
यं
शूर॑साता
मरुतो
हि॒ते
धने
।
Halfverse: c
प्रा॑त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ।।
प्रा॑त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिम्
प्रात॒र्यावा॑णम्
रथ॑म्
इन्द्र
सान॒सिम्
प्रात॒र्यावा॑णं
रथ॑म्
इन्द्र
सान॒सिम्
Halfverse: d
अरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ।।
अरि॑ष्यन्तम्
आ
रु॑हेम+
स्व॒स्तये
।।
अरि॑ष्यन्तम्
आ
रु॑हेमा
सुअ॒स्तये
।।
Verse: 15
Halfverse: a
स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य॒प्सु वृ॒जने॒ स्व॑र्वति ।
स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु
स्व॒स्ति
नः
प॒थ्या॑सु
धन्व॑सु
सुअ॒स्ति
नः
?
प॒थिया॑सु
धन्व॑सु
Halfverse: b
स्व॒स्त्य॒प्सु वृ॒जने॒ स्व॑र्वति ।
स्व॒स्ति
अ॒प्सु
वृ॒जने
स्व॑र्वति
।
सुअ॒स्ति
अ॒प्सु
वृ॒जने
सुव॑र्वति
।
Halfverse: c
स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ।।
स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु
स्व॒स्ति
नः
पुत्रकृ॒थेषु
योनि॑षु
सुअ॒स्ति
नः
पुत्रकृ॒थेषु
योनि॑षु
Halfverse: d
स्व॒स्ति रा॒ये म॑रुतो दधातन ।।
स्व॒स्ति
रा॒ये
म॑रुतः
दधातन
।।
सुअ॒स्ति
रा॒ये
म॑रुतो
दधातन
।।
Verse: 16
Halfverse: a
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा
स्व॒स्तिः
इत्
हि
प्रप॑थे
श्रेष्ठा
सुअ॒स्तिर्
इद्
धि
प्रप॑थे
श्रयि॑ष्ठा
Halfverse: b
रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
रेक्ण॑स्वती
अ॒भि
या
वा॒मम्
एति
।
रेक्ण॑स्वती
अ॒भि
या
वा॒मम्
एति
।
Halfverse: c
सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ।।
सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु
सा
नः
अ॒मा
स
उ
अर॑णे
नि
पा॑तु
सा
नो
अ॒मा
सो
अर॑णे
नि
पा॑तु
Halfverse: d
स्वावे॒शा भ॑वतु दे॒वगो॑पा ।।
स्वा॑वे॒शा
भ॑वतु
दे॒वगो॑पा
।।
सुआ॑वे॒शा
भ॑वतु
दे॒वगो॑पा
।।
Verse: 17
Halfverse: a
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो
ए॒व+
प्ल॒तेः
सू॒नुः
अ॑वीवृधत्
वः
ए॒वा
प्ल॒तेः
सू॒नुर्
अवीवृधद्
वो
Halfverse: b
विश्व॑ आदित्या अदिते मनी॒षी ।
विश्वे
आदित्याः
अदिते
मनी॒षी
।
विश्व
आदित्या
अदिते
मनी॒षी
।
Halfverse: c
ई॑शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
ई॑शा॒नासो॒ नरो॒ अम॑र्त्येन
ईशा॒नासः
नरः
अम॑र्त्येन
ईशा॒नासो
नरो
अम॑र्तियेन
Halfverse: d
अस्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
अस्ता॑वि
जनः
दि॒व्यः
गये॑न
।।
अस्ता॑वि
जनो
दिवि॒यो
गये॑न
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.