TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 901
Hymn: 64_(890)
Verse: 1
Halfverse: a
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒ताम्म॑नामहे ।
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि
क॒था
दे॒वाना॑म्
कत॒मस्य
याम॑नि
क॒था
दे॒वानां
कत॒मस्य
याम॑नि
Halfverse: b
सु॒मन्तु॒ नाम॑ शृण्व॒ताम्म॑नामहे ।
सु॒मन्तु
नाम
शृण्व॒ताम्
मनामहे
।
सु॒मन्तु
नाम
शृण्व॒ताम्
मनामहे
।
Halfverse: c
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ।।
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्
कः
मृ॑ळाति
कत॒मः
नः
मयः
करत्
को
मृ॑ळाति
कत॒मो
नो
मय॑स्
करत्
Halfverse: d
कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ।।
क॑त॒मः
ऊ॒ती
अ॒भि
आ
व॑वर्तति
।।
क॑त॒म
ऊ॒ती
अ॒भि
आ
व॑वर्तति
।।
Verse: 2
Halfverse: a
क्र॑तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
क्र॑तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो
क्रतू॒यन्ति
क्रत॑वः
हृ॒त्सु
धी॒तयः
क्रतू॒यन्ति
क्रत॑वो
हृ॒त्सु
धी॒तयो
Halfverse: b
वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
वेन॑न्ति
वे॒नाः
प॒तय॑न्ति
आ
दिशः
।
वेन॑न्ति
वे॒नाः
प॒तय॑न्ति
आ
दिशः
।
Halfverse: c
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ।।
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो
न
म॑र्डि॒ता
वि॑द्यते
अ॒न्यः
ए॑भ्यः
न
म॑र्डि॒ता
वि॑द्यते
अ॒न्य
ए॑भियो
Halfverse: d
दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ।।
दे॒वेषु
मे
अधि
कामाः
अयंसत
।।
दे॒वेषु
मे
अधि
कामा
अयंसत
।।
Verse: 3
Halfverse: a
नरा॑ वा॒ शंस॑म्पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
नरा॑ वा॒ शंस॑म्पू॒षण॒मगो॑ह्यम्
नरा
वा
शंस॑म्
पू॒षण॑म्
अगो॑ह्यम्
नरा
वा
शंस॑म्
पू॒षण॑म्
अगो॑हियम्
Halfverse: b
अ॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
अ॒ग्निम्
दे॒वेद्ध॑म्
अ॒भि
अ॑र्चसे
गि॒रा
।
अ॒ग्निं
दे॒वेद्ध॑म्
अ॒भि
अ॑र्चसे
गि॒रा
।
Halfverse: c
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ।।
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि
सूर्या॒मासा
च॒न्द्रम॑सा
य॒मम्
दि॒वि
सूर्या॒मासा
च॒न्द्रम॑सा
य॒मं
दि॒वि
Halfverse: d
त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ।।
त्रि॒तम्
वात॑म्
उ॒षस॑म्
अ॒क्तुम्
अ॒श्विना
।।
त्रि॒तं
वात॑म्
उ॒षस॑म्
अ॒क्तुम्
अ॒श्विना
।।
Verse: 4
Halfverse: a
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा
क॒था
क॒विः
तु॑वी॒रवा॑न्
कया
गि॒रा
क॒था
क॒विस्
तुवी॒रवा॑न्
कया
गि॒रा
Halfverse: b
बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
बृह॒स्पतिः
वावृधते
सुवृ॒क्तिभिः
।
बृह॒स्पति॑र्
वावृधते
सुवृ॒क्तिभिः
।
Halfverse: c
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।।
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भिर्
अ॒जः
एक॑पात्
सु॒हवे॑भिः
ऋक्व॑भिः
अ॒ज
एक॑पात्
सु॒हवे॑भिर्
ऋक्व॑भिर्
Halfverse: d
अहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।।
अहिः
शृणोतु
बु॒ध्न्यः
हवी॑मनि
।।
अहिः
शृणोतु
बु॒ध्नियो
हवी॑मनि
।।
Verse: 5
Halfverse: a
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते
दक्ष॑स्य
वा
अदिते
जन्म॑नि
व्र॒ते
दक्ष॑स्य
वा
अदिते
जन्म॑नि
व्र॒ते
Halfverse: b
राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
राजा॑ना
मि॒त्रावरु॑णा
आ
वि॑वाससि
।
राजा॑ना
मि॒त्रावरु॒णा
वि॑वाससि
।
Halfverse: c
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ।।
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा
अतू॑र्तपन्थाः
पुरु॒रथः
अर्य॒मा
अतू॑र्तपन्थाः
पुरु॒रथो
अर्य॒मा
Halfverse: d
स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ।।
स॒प्तहो॑ता
विषु॑रूपेषु
जन्म॑सु
।।
स॒प्तहो॑ता
विषु॑रूपेषु
जन्म॑सु
।।
Verse: 6
Halfverse: a
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं
ते
नः
अर्व॑न्तः
हवन॒श्रुतः
हव॑म्
ते
नो
अर्व॑न्तो
हवन॒श्रुतो
हवं
Halfverse: b
विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
विश्वे
शृण्वन्तु
वा॒जिनः
मि॒तद्र॑वः
।
विश्वे
शृण्वन्तु
वा॒जिनो
मि॒तद्र॑वः
।
Halfverse: c
स॑हस्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ।।
स॑हस्र॒सा मे॒धसा॑ताविव॒ त्मना
सहस्र॒साः
मे॒धसा॑तौ
इव
त्मना
सहस्र॒सा
मे॒धसा॑ताव्
इव
त्मना
Halfverse: d
म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ।।
म॒हः
ये
धन॑म्
समि॒थेषु
जभ्रि॒रे
।।
म॒हो
ये
धनं
समि॒थेषु
जभ्रि॒रे
।।
Verse: 7
Halfverse: a
प्र वो॑ वा॒युं र॑थ॒युज॒म्पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
प्र वो॑ वा॒युं र॑थ॒युज॒म्पुरं॑धिं
प्र
वः
वा॒युम्
रथ॒युज॑म्
पुरं॑धिम्
प्र
वो
वा॒युं
र॑थ॒युज॑म्
पुरं॑धिं
Halfverse: b
स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
स्तोमैः
कृणुध्वम्
स॒ख्याय
पू॒षण॑म्
।
स्तोमैः
कृणुध्वं
सखि॒याय
पू॒षण॑म्
।
Halfverse: c
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ।।
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि
ते
हि
दे॒वस्य
सवि॒तुः
सवी॑मनि
ते
हि
दे॒वस्य
सवि॒तुः
सवी॑मनि
Halfverse: d
क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ।।
क्रतु॑म्
सच॑न्ते
स॒चितः
सचे॑तसः
।।
क्रतुं
सच॑न्ते
स॒चितः
सचे॑तसः
।।
Verse: 8
Halfverse: a
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो
त्रिः
स॒प्त
स॒स्राः
न॒द्यः
म॒हीः
अ॒पः
त्रिः
स॒प्त
स॒स्रा
न॒दियो
म॒हीर्
अ॒पो
Halfverse: b
वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
वन॒स्पती॑न्
पर्व॑तान्
अ॒ग्निम्
ऊ॒तये
।
वन॒स्पती॑न्
पर्व॑ताँ
अ॒ग्निम्
ऊ॒तये
।
Halfverse: c
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ।।
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ
कृ॒शानु॑म्
अस्तॄ॑न्
ति॒ष्य॑म्
स॒धस्थे
आ
कृ॒शानु॑म्
अस्तॄ॑न्
ति॒षियं
स॒धस्थ
आ
Halfverse: d
रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ।।
रु॒द्रम्
रु॒द्रेषु
रु॒द्रिय॑म्
हवामहे
।।
रु॒द्रं
रु॒द्रेषु
रु॒द्रियं
हवामहे
।।
Verse: 9
Halfverse: a
सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्
सर॑स्वती
स॒रयुः
सिन्धुः
ऊ॒र्मिभिः
सर॑स्वती
स॒रयुः
सिन्धु॑र्
ऊ॒र्मिभि॑र्
Halfverse: b
म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
म॒हः
म॒हीः
अव॑सा
आ
य॑न्तु
वक्ष॑णीः
।
म॒हो
म॒हीर्
अव॒सा
य॑न्तु
वक्ष॑णीः
।
Halfverse: c
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ।।
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो
दे॒वीः
आपः
मा॒तरः
सूदयि॒त्न्वः
दे॒वीर्
आपो
मा॒तरः
सूदयि॒त्नुवो
Halfverse: d
घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ।।
घृ॒तव॑त्
पयः
मधु॑मत्
नः
अर्चत
।।
घृ॒तव॑त्
पयो
मधु॑मन्
नो
अर्चत
।।
Verse: 10
Halfverse: a
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु नस्
उ॒त
मा॒ता
बृ॑हद्दि॒वा
शृ॑णोतु
नः
उ॒त
मा॒ता
बृ॑हद्दि॒वा
शृ॑णोतु
नस्
Halfverse: b
त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
त्वष्टा
दे॒वेभिः
जनि॑भिः
पि॒ता
वचः
।
त्वष्टा
दे॒वेभि॑र्
जनि॑भिः
पि॒ता
वचः
।
Halfverse: c
ऋ॑भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शँसः॑ शशमा॒नस्य॑ पातु नः ।।
ऋ॑भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो
ऋभु॒क्षाः
वाजः
रथ॒स्पतिः
भगः
ऋभु॒क्षा
वाजो
रथ॒स्पति॑र्
भगो
Halfverse: d
र॒ण्वः शँसः॑ शशमा॒नस्य॑ पातु नः ।।
र॒ण्वः
शंसः
शशमा॒नस्य
पातु
नः
।।
र॒ण्वः
शंसः
शशमा॒नस्य
पातु
नः
।।
Verse: 11
Halfverse: a
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणा॑म्म॒रुता॒मुप॑स्तुतिः ।
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो
र॒ण्वः
संदृ॑ष्टौ
पितु॒मान्
इव
क्षयः
र॒ण्वः
संदृ॑ष्टौ
पितु॒माँ
इ॑व
क्षयो
Halfverse: b
भ॒द्रा रु॒द्राणा॑म्म॒रुता॒मुप॑स्तुतिः ।
भ॒द्रा
रु॒द्राणा॑म्
म॒रुता॑म्
उप॑स्तुतिः
।
भ॒द्रा
रु॒द्राणा॑म्
म॒रुता॑म्
उप॑स्तुतिः
।
Halfverse: c
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ।।
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा
गोभिः
स्याम
य॒शसः
जने॑षु
आ
गोभिः
षियाम
य॒शसो
जने॑षु
आ
Halfverse: d
सदा॑ देवास॒ इळ॑या सचेमहि ।।
सदा
देवासः
इळ॑या
सचेमहि
।।
सदा
देवास
इळ॑या
सचेमहि
।।
Verse: 12
Halfverse: a
याम्मे॒ धिय॒म्मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
याम्मे॒ धिय॒म्मरु॑त॒ इन्द्र॒ देवा
याम्
मे
धिय॑म्
मरु॑तः
इन्द्र
देवाः
याम्
मे
धिय॑म्
मरु॑त
इन्द्र
देवा
Halfverse: b
अद॑दात वरुण मित्र यू॒यम् ।
अद॑दात
वरुण
मित्र
यू॒यम्
।
अद॑दात
वरुण
मित्र
यू॒यम्
।
Halfverse: c
ताम्पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ।।
ताम्पी॑पयत॒ पय॑सेव धे॒नुं
ताम्
पीपयत
पय॑सा
इव
धे॒नुम्
ताम्
पीपयत
पय॑सेव
धे॒नुं
Halfverse: d
कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ।।
कु॒वित्
गिरः
अधि
रथे
वहा॑थ
।।
कु॒विद्
गिरो
अधि
रथे
वहा॑थ
।।
Verse: 13
Halfverse: a
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः
कु॒वित्
अ॒ङ्ग
प्रति
यथा
चित्
अ॒स्य
नः
कु॒विद्
अ॒ङ्ग
प्रति
यथा
चिद्
अ॒स्य
नः
Halfverse: b
सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
स॑जा॒त्य॑स्य
मरुतः
बुबो॑धथ
।
स॑जा॒तिय॑स्य
मरुतो
बुबो॑धथ
।
Halfverse: c
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ।।
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे
नाभा
यत्र
प्रथ॒मम्
सं॒नसा॑महे
नाभा
यत्र
प्रथ॒मं
सं॒नसा॑महे
Halfverse: d
तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ।।
तत्र
जामि॒त्वम्
अदि॑तिः
दधातु
नः
।।
तत्र
जामि॒त्वम्
अदि॑तिर्
दधातु
नः
।।
Verse: 14
Halfverse: a
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही
ते
हि
द्यावा॑पृथि॒वी
मा॒तरा
म॒ही
ते
हि
द्यावा॑पृथि॒वी
मा॒तरा
म॒ही
Halfverse: b
दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
दे॒वी
दे॒वान्
जन्म॑ना
य॒ज्ञिये
इ॒तः
।
दे॒वी
दे॒वाञ्
जन्म॑ना
य॒ज्ञिये
इ॒तः
।
Halfverse: c
उ॒भे बि॑भृत उ॒भय॒म्भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ।।
उ॒भे बि॑भृत उ॒भय॒म्भरी॑मभिः
उ॒भे
बि॑भृतः
उ॒भय॑म्
भरी॑मभिः
उ॒भे
बि॑भृत
उ॒भय॑म्
भरी॑मभिः
Halfverse: d
पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ।।
पु॒रु+
रेतां॑सि
पि॒तृभिः
च
सिञ्चतः
।।
पु॒रू
रेतां॑सि
पि॒तृभि॑श्
च
सिञ्चतः
।।
Verse: 15
Halfverse: a
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्य॒म्बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्य॑म्
वि
सा
होत्रा
विश्व॑म्
अश्नोति
वार्य॑म्
वि
षा
होत्रा
विश्व॑म्
अश्नोति
वारि॑यम्
Halfverse: b
बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
बृह॒स्पतिः
अ॒रम॑तिः
पनी॑यसी
।
बृह॒स्पति॑र्
अ॒रम॑तिः
पनी॑यसी
।
Halfverse: c
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ।।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हद्
ग्रावा
यत्र
मधु॒षुत्
उ॒च्यते
बृ॒हत्
ग्रावा
यत्र
मधु॒षुद्
उ॒च्यते
बृ॒हद्
Halfverse: d
अवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ।।
अवी॑वशन्त
म॒तिभिः
मनी॒षिणः
।।
अवी॑वशन्त
म॒तिभि॑र्
मनी॒षिणः
।।
Verse: 16
Halfverse: a
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा
ए॒व+
क॒विः
तु॑वी॒रवा॑न्
ऋत॒ज्ञाः
ए॒वा
क॒विस्
तुवी॒रवाँ
ऋत॒ज्ञा
Halfverse: b
द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
द्र॑विण॒स्युः
द्रवि॑णसः
चका॒नः
।
द्र॑विण॒स्युर्
द्रवि॑णसश्
चका॒नः
।
Halfverse: c
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रो ऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ।।
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रो
उ॒क्थेभिः
अत्र
म॒तिभिः
च
विप्रः
उ॒क्थेभि॑र्
अत्र
म॒तिभि॑श्
च
विप्रो
Halfverse: d
ऽपीपय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ।।
अपी॑पयत्
गयः
दि॒व्यानि
जन्म
।।
अपी॑पयद्
गयो
दि॒व्यानि
जन्म
।।
Verse: 17
Halfverse: a
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो
ए॒व+
प्ल॒तेः
सू॒नुः
अ॑वीवृधत्
वः
ए॒वा
प्ल॒तेः
सू॒नुर्
अवीवृधद्
वो
Halfverse: b
विश्व॑ आदित्या अदिते मनी॒षी ।
विश्वे
आदित्याः
अदिते
मनी॒षी
।
विश्व
आदित्या
अदिते
मनी॒षी
।
Halfverse: c
ई॑शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
ई॑शा॒नासो॒ नरो॒ अम॑र्त्येन
ईशा॒नासः
नरः
अम॑र्त्येन
ईशा॒नासो
नरो
अम॑र्तियेन
Halfverse: d
अस्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
अस्ता॑वि
जनः
दि॒व्यः
गये॑न
।।
अस्ता॑वि
जनो
दिवि॒यो
गये॑न
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.