TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 901
Previous part

Hymn: 64_(890) 
Verse: 1 
Halfverse: a    क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒ताम्म॑नामहे ।
   
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि
   
क॒था दे॒वाना॑म् कत॒मस्य याम॑नि
   
क॒था दे॒वानां कत॒मस्य याम॑नि

Halfverse: b    
सु॒मन्तु॒ नाम॑ शृण्व॒ताम्म॑नामहे ।
   
सु॒मन्तु नाम शृण्व॒ताम् मनामहे
   
सु॒मन्तु नाम शृण्व॒ताम् मनामहे

Halfverse: c    
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ।।
   
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्
   
कः मृ॑ळाति कत॒मः नः मयः करत्
   
को मृ॑ळाति कत॒मो नो मय॑स् करत्

Halfverse: d    
कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ।।
   
क॑त॒मः ऊ॒ती अ॒भि व॑वर्तति ।।
   
क॑त॒म ऊ॒ती अ॒भि व॑वर्तति ।।


Verse: 2 
Halfverse: a    
क्र॑तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
   
क्र॑तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो
   
क्रतू॒यन्ति क्रत॑वः हृ॒त्सु धी॒तयः
   
क्रतू॒यन्ति क्रत॑वो हृ॒त्सु धी॒तयो

Halfverse: b    
वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
   
वेन॑न्ति वे॒नाः प॒तय॑न्ति दिशः
   
वेन॑न्ति वे॒नाः प॒तय॑न्ति दिशः

Halfverse: c    
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ।।
   
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो
   
म॑र्डि॒ता वि॑द्यते अ॒न्यः ए॑भ्यः
   
म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भियो

Halfverse: d    
दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ।।
   
दे॒वेषु मे अधि कामाः अयंसत ।।
   
दे॒वेषु मे अधि कामा अयंसत ।।


Verse: 3 
Halfverse: a    
नरा॑ वा॒ शंस॑म्पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
   
नरा॑ वा॒ शंस॑म्पू॒षण॒मगो॑ह्यम्
   
नरा वा शंस॑म् पू॒षण॑म् अगो॑ह्यम्
   
नरा वा शंस॑म् पू॒षण॑म् अगो॑हियम्

Halfverse: b    
अ॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
   
अ॒ग्निम् दे॒वेद्ध॑म् अ॒भि अ॑र्चसे गि॒रा
   
अ॒ग्निं दे॒वेद्ध॑म् अ॒भि अ॑र्चसे गि॒रा

Halfverse: c    
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ।।
   
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि
   
सूर्या॒मासा च॒न्द्रम॑सा य॒मम् दि॒वि
   
सूर्या॒मासा च॒न्द्रम॑सा य॒मं दि॒वि

Halfverse: d    
त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ।।
   
त्रि॒तम् वात॑म् उ॒षस॑म् अ॒क्तुम् अ॒श्विना ।।
   
त्रि॒तं वात॑म् उ॒षस॑म् अ॒क्तुम् अ॒श्विना ।।


Verse: 4 
Halfverse: a    
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
   
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा
   
क॒था क॒विः तु॑वी॒रवा॑न् कया गि॒रा
   
क॒था क॒विस् तुवी॒रवा॑न् कया गि॒रा

Halfverse: b    
बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
   
बृह॒स्पतिः वावृधते सुवृ॒क्तिभिः
   
बृह॒स्पति॑र् वावृधते सुवृ॒क्तिभिः

Halfverse: c    
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।।
   
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भिर्
   
अ॒जः एक॑पात् सु॒हवे॑भिः ऋक्व॑भिः
   
अ॒ज एक॑पात् सु॒हवे॑भिर् ऋक्व॑भिर्

Halfverse: d    
अहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।।
   
अहिः शृणोतु बु॒ध्न्यः हवी॑मनि ।।
   
अहिः शृणोतु बु॒ध्नियो हवी॑मनि ।।


Verse: 5 
Halfverse: a    
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
   
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते
   
दक्ष॑स्य वा अदिते जन्म॑नि व्र॒ते
   
दक्ष॑स्य वा अदिते जन्म॑नि व्र॒ते

Halfverse: b    
राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
   
राजा॑ना मि॒त्रावरु॑णा वि॑वाससि
   
राजा॑ना मि॒त्रावरु॒णा वि॑वाससि

Halfverse: c    
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ।।
   
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा
   
अतू॑र्तपन्थाः पुरु॒रथः अर्य॒मा
   
अतू॑र्तपन्थाः पुरु॒रथो अर्य॒मा

Halfverse: d    
स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ।।
   
स॒प्तहो॑ता विषु॑रूपेषु जन्म॑सु ।।
   
स॒प्तहो॑ता विषु॑रूपेषु जन्म॑सु ।।


Verse: 6 
Halfverse: a    
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
   
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं
   
ते नः अर्व॑न्तः हवन॒श्रुतः हव॑म्
   
ते नो अर्व॑न्तो हवन॒श्रुतो हवं

Halfverse: b    
विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
   
विश्वे शृण्वन्तु वा॒जिनः मि॒तद्र॑वः
   
विश्वे शृण्वन्तु वा॒जिनो मि॒तद्र॑वः

Halfverse: c    
स॑हस्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ।।
   
स॑हस्र॒सा मे॒धसा॑ताविव॒ त्मना
   
सहस्र॒साः मे॒धसा॑तौ इव त्मना
   
सहस्र॒सा मे॒धसा॑ताव् इव त्मना

Halfverse: d    
म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ।।
   
म॒हः ये धन॑म् समि॒थेषु जभ्रि॒रे ।।
   
म॒हो ये धनं समि॒थेषु जभ्रि॒रे ।।


Verse: 7 
Halfverse: a    
प्र वो॑ वा॒युं र॑थ॒युज॒म्पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
   
प्र वो॑ वा॒युं र॑थ॒युज॒म्पुरं॑धिं
   
प्र वः वा॒युम् रथ॒युज॑म् पुरं॑धिम्
   
प्र वो वा॒युं र॑थ॒युज॑म् पुरं॑धिं

Halfverse: b    
स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
   
स्तोमैः कृणुध्वम् स॒ख्याय पू॒षण॑म्
   
स्तोमैः कृणुध्वं सखि॒याय पू॒षण॑म्

Halfverse: c    
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ।।
   
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि
   
ते हि दे॒वस्य सवि॒तुः सवी॑मनि
   
ते हि दे॒वस्य सवि॒तुः सवी॑मनि

Halfverse: d    
क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ।।
   
क्रतु॑म् सच॑न्ते स॒चितः सचे॑तसः ।।
   
क्रतुं सच॑न्ते स॒चितः सचे॑तसः ।।


Verse: 8 
Halfverse: a    
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
   
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो
   
त्रिः स॒प्त स॒स्राः न॒द्यः म॒हीः अ॒पः
   
त्रिः स॒प्त स॒स्रा न॒दियो म॒हीर् अ॒पो

Halfverse: b    
वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
   
वन॒स्पती॑न् पर्व॑तान् अ॒ग्निम् ऊ॒तये
   
वन॒स्पती॑न् पर्व॑ताँ अ॒ग्निम् ऊ॒तये

Halfverse: c    
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ।।
   
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ
   
कृ॒शानु॑म् अस्तॄ॑न् ति॒ष्य॑म् स॒धस्थे
   
कृ॒शानु॑म् अस्तॄ॑न् ति॒षियं स॒धस्थ

Halfverse: d    
रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ।।
   
रु॒द्रम् रु॒द्रेषु रु॒द्रिय॑म् हवामहे ।।
   
रु॒द्रं रु॒द्रेषु रु॒द्रियं हवामहे ।।


Verse: 9 
Halfverse: a    
सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
   
सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्
   
सर॑स्वती स॒रयुः सिन्धुः ऊ॒र्मिभिः
   
सर॑स्वती स॒रयुः सिन्धु॑र् ऊ॒र्मिभि॑र्

Halfverse: b    
म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
   
म॒हः म॒हीः अव॑सा य॑न्तु वक्ष॑णीः
   
म॒हो म॒हीर् अव॒सा य॑न्तु वक्ष॑णीः

Halfverse: c    
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ।।
   
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो
   
दे॒वीः आपः मा॒तरः सूदयि॒त्न्वः
   
दे॒वीर् आपो मा॒तरः सूदयि॒त्नुवो

Halfverse: d    
घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ।।
   
घृ॒तव॑त् पयः मधु॑मत् नः अर्चत ।।
   
घृ॒तव॑त् पयो मधु॑मन् नो अर्चत ।।


Verse: 10 
Halfverse: a    
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
   
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु नस्
   
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु नः
   
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु नस्

Halfverse: b    
त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
   
त्वष्टा दे॒वेभिः जनि॑भिः पि॒ता वचः
   
त्वष्टा दे॒वेभि॑र् जनि॑भिः पि॒ता वचः

Halfverse: c    
ऋ॑भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शँसः॑ शशमा॒नस्य॑ पातु नः ।।
   
ऋ॑भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो
   
ऋभु॒क्षाः वाजः रथ॒स्पतिः भगः
   
ऋभु॒क्षा वाजो रथ॒स्पति॑र् भगो

Halfverse: d    
र॒ण्वः शँसः॑ शशमा॒नस्य॑ पातु नः ।।
   
र॒ण्वः शंसः शशमा॒नस्य पातु नः ।।
   
र॒ण्वः शंसः शशमा॒नस्य पातु नः ।।


Verse: 11 
Halfverse: a    
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणा॑म्म॒रुता॒मुप॑स्तुतिः ।
   
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो
   
र॒ण्वः संदृ॑ष्टौ पितु॒मान् इव क्षयः
   
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व क्षयो

Halfverse: b    
भ॒द्रा रु॒द्राणा॑म्म॒रुता॒मुप॑स्तुतिः ।
   
भ॒द्रा रु॒द्राणा॑म् म॒रुता॑म् उप॑स्तुतिः
   
भ॒द्रा रु॒द्राणा॑म् म॒रुता॑म् उप॑स्तुतिः

Halfverse: c    
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ।।
   
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा
   
गोभिः स्याम य॒शसः जने॑षु
   
गोभिः षियाम य॒शसो जने॑षु

Halfverse: d    
सदा॑ देवास॒ इळ॑या सचेमहि ।।
   
सदा देवासः इळ॑या सचेमहि ।।
   
सदा देवास इळ॑या सचेमहि ।।


Verse: 12 
Halfverse: a    
याम्मे॒ धिय॒म्मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
   
याम्मे॒ धिय॒म्मरु॑त॒ इन्द्र॒ देवा
   
याम् मे धिय॑म् मरु॑तः इन्द्र देवाः
   
याम् मे धिय॑म् मरु॑त इन्द्र देवा

Halfverse: b    
अद॑दात वरुण मित्र यू॒यम् ।
   
अद॑दात वरुण मित्र यू॒यम्
   
अद॑दात वरुण मित्र यू॒यम्

Halfverse: c    
ताम्पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ।।
   
ताम्पी॑पयत॒ पय॑सेव धे॒नुं
   
ताम् पीपयत पय॑सा इव धे॒नुम्
   
ताम् पीपयत पय॑सेव धे॒नुं

Halfverse: d    
कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ।।
   
कु॒वित् गिरः अधि रथे वहा॑थ ।।
   
कु॒विद् गिरो अधि रथे वहा॑थ ।।


Verse: 13 
Halfverse: a    
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
   
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः
   
कु॒वित् अ॒ङ्ग प्रति यथा चित् अ॒स्य नः
   
कु॒विद् अ॒ङ्ग प्रति यथा चिद् अ॒स्य नः

Halfverse: b    
सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
   
स॑जा॒त्य॑स्य मरुतः बुबो॑धथ
   
स॑जा॒तिय॑स्य मरुतो बुबो॑धथ

Halfverse: c    
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ।।
   
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे
   
नाभा यत्र प्रथ॒मम् सं॒नसा॑महे
   
नाभा यत्र प्रथ॒मं सं॒नसा॑महे

Halfverse: d    
तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ।।
   
तत्र जामि॒त्वम् अदि॑तिः दधातु नः ।।
   
तत्र जामि॒त्वम् अदि॑तिर् दधातु नः ।।


Verse: 14 
Halfverse: a    
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
   
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही
   
ते हि द्यावा॑पृथि॒वी मा॒तरा म॒ही
   
ते हि द्यावा॑पृथि॒वी मा॒तरा म॒ही

Halfverse: b    
दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
   
दे॒वी दे॒वान् जन्म॑ना य॒ज्ञिये इ॒तः
   
दे॒वी दे॒वाञ् जन्म॑ना य॒ज्ञिये इ॒तः

Halfverse: c    
उ॒भे बि॑भृत उ॒भय॒म्भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ।।
   
उ॒भे बि॑भृत उ॒भय॒म्भरी॑मभिः
   
उ॒भे बि॑भृतः उ॒भय॑म् भरी॑मभिः
   
उ॒भे बि॑भृत उ॒भय॑म् भरी॑मभिः

Halfverse: d    
पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ।।
   
पु॒रु+ रेतां॑सि पि॒तृभिः सिञ्चतः ।।
   
पु॒रू रेतां॑सि पि॒तृभि॑श् सिञ्चतः ।।


Verse: 15 
Halfverse: a    
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्य॒म्बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
   
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्य॑म्
   
वि सा होत्रा विश्व॑म् अश्नोति वार्य॑म्
   
वि षा होत्रा विश्व॑म् अश्नोति वारि॑यम्

Halfverse: b    
बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
   
बृह॒स्पतिः अ॒रम॑तिः पनी॑यसी
   
बृह॒स्पति॑र् अ॒रम॑तिः पनी॑यसी

Halfverse: c    
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ।।
   
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हद्
   
ग्रावा यत्र मधु॒षुत् उ॒च्यते बृ॒हत्
   
ग्रावा यत्र मधु॒षुद् उ॒च्यते बृ॒हद्

Halfverse: d    
अवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ।।
   
अवी॑वशन्त म॒तिभिः मनी॒षिणः ।।
   
अवी॑वशन्त म॒तिभि॑र् मनी॒षिणः ।।


Verse: 16 
Halfverse: a    
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
   
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा
   
ए॒व+ क॒विः तु॑वी॒रवा॑न् ऋत॒ज्ञाः
   
ए॒वा क॒विस् तुवी॒रवाँ ऋत॒ज्ञा

Halfverse: b    
द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
   
द्र॑विण॒स्युः द्रवि॑णसः चका॒नः
   
द्र॑विण॒स्युर् द्रवि॑णसश् चका॒नः

Halfverse: c    
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रो ऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ।।
   
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रो
   
उ॒क्थेभिः अत्र म॒तिभिः विप्रः
   
उ॒क्थेभि॑र् अत्र म॒तिभि॑श् विप्रो

Halfverse: d    
ऽपीपय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ।।
   
अपी॑पयत् गयः दि॒व्यानि जन्म ।।
   
अपी॑पयद् गयो दि॒व्यानि जन्म ।।


Verse: 17 
Halfverse: a    
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
   
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो
   
ए॒व+ प्ल॒तेः सू॒नुः अ॑वीवृधत् वः
   
ए॒वा प्ल॒तेः सू॒नुर् अवीवृधद् वो

Halfverse: b    
विश्व॑ आदित्या अदिते मनी॒षी ।
   
विश्वे आदित्याः अदिते मनी॒षी
   
विश्व आदित्या अदिते मनी॒षी

Halfverse: c    
ई॑शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
   
ई॑शा॒नासो॒ नरो॒ अम॑र्त्येन
   
ईशा॒नासः नरः अम॑र्त्येन
   
ईशा॒नासो नरो अम॑र्तियेन

Halfverse: d    
अस्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ।।
   
अस्ता॑वि जनः दि॒व्यः गये॑न ।।
   
अस्ता॑वि जनो दिवि॒यो गये॑न ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.