TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 902
Hymn: 65_(891)
Verse: 1
Halfverse: a
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा
अ॒ग्निः
इन्द्रः
वरु॑णः
मि॒त्रः
अ॑र्य॒मा
अ॒ग्निर्
इन्द्रो
वरु॑णो
मि॒त्रो
अ॑र्य॒मा
Halfverse: b
वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
वा॒युः
पू॒षा
सर॑स्वती
स॒जोष॑सः
।
वा॒युः
पू॒षा
सर॑स्वती
स॒जोष॑सः
।
Halfverse: c
आ॑दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ।।
आ॑दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्
आदि॒त्याः
विष्णुः
म॒रुतः
स्व॑र्
बृ॒हत्
आदि॒त्या
विष्णु॑र्
म॒रुतः
सुव॑र्
बृ॒हत्
Halfverse: d
सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ।।
सोमः
रु॒द्रः
अदि॑तिः
ब्रह्म॑णः
पतिः
।।
सोमो
रु॒द्रो
अदि॑तिर्
ब्रह्म॑णस्
पतिः
।।
Verse: 2
Halfverse: a
इ॑न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒ समो॑कसा ।
इ॑न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती
इन्द्रा॒ग्नी
वृ॑त्र॒हत्ये॑षु
सत्प॑ती
इन्द्रअ॒ग्नी
वृ॑त्र॒हत्ये॑षु
सत्प॑ती
Halfverse: b
मि॒थो हि॑न्वा॒ना त॒न्वा॒ समो॑कसा ।
मि॒थः
हि॑न्वा॒ना
त॒न्वा
समो॑कसा
।
मि॒थो
हि॑न्वा॒ना
त॒नुवा
समो॑कसा
।
Halfverse: c
अ॒न्तरि॑क्ष॒म्मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ।।
अ॒न्तरि॑क्ष॒म्मह्या प॑प्रु॒रोज॑सा
अ॒न्तरि॑क्षम्
महि
आ
प॑प्रुः
ओज॑सा
अ॒न्तरि॑क्षम्
महि
आ
प॑प्रुर्
ओज॑सा
Halfverse: d
सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ।।
सोमः
घृत॒श्रीः
म॑हि॒मान॑म्
ई॒रय॑न्
।।
सोमो
घृत॒श्रीर्
महि॒मान॑म्
ई॒रय॑न्
।।
Verse: 3
Halfverse: a
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां
तेषा॑म्
हि
म॒ह्ना
म॑ह॒ताम्
अन॒र्वणा॑म्
तेषां
हि
म॒ह्ना
म॑ह॒ताम्
अन॒र्वणां
Halfverse: b
स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
स्तोमा॑न्
इय॑र्मि
ऋत॒ज्ञाः
ऋ॑ता॒वृधा॑म्
।
स्तोमाँ
इय॑र्मि
ऋत॒ज्ञा
ऋ॑ता॒वृधा॑म्
।
Halfverse: c
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्ताम्म॒हये॑ सुमि॒त्र्याः ।।
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धसस्
ये
अ॑प्स॒वम्
अर्ण॒वम्
चि॒त्ररा॑धसः
ये
अ॑प्स॒वम्
अर्ण॒वं
चि॒त्ररा॑धसस्
Halfverse: d
ते नो॑ रासन्ताम्म॒हये॑ सुमि॒त्र्याः ।।
ते
नः
रासन्ताम्
म॒हये
सुमि॒त्र्याः
।।
ते
नो
रासन्ताम्
म॒हये
सुमित्रि॒याः
।।
Verse: 4
Halfverse: a
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना
स्व॑र्णरम्
अ॒न्तरि॑क्षाणि
रोच॒ना
सुव॑र्णरम्
अ॒न्तरि॑क्षाणि
रोच॒ना
Halfverse: b
द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
द्यावा॒भूमी
पृथि॒वीम्
स्कम्भुः
ओज॑सा
।
द्यावा॒भूमी
पृथि॒वीं
स्क॑म्भुर्
ओज॑सा
।
Halfverse: c
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वा स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ।।
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो
पृ॒क्षाः
इ॑व
म॒हय॑न्तः
सुरा॒तयः
पृ॒क्षा
इ॑व
म॒हय॑न्तः
सुरा॒तयो
Halfverse: d
दे॒वा स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ।।
दे॒वाः
स्त॑वन्ते
मनु॑षाय
सू॒रयः
।।
दे॒वा
स्त॑वन्ते
मनु॑षाय
सू॒रयः
।।
Verse: 5
Halfverse: a
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युछ॑तः ।
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे
मि॒त्राय
शिक्ष
वरु॑णाय
दा॒शुषे
मि॒त्राय
शिक्ष
वरु॑णाय
दा॒शुषे
Halfverse: b
या स॒म्राजा॒ मन॑सा॒ न प्र॒युछ॑तः ।
या
स॒म्राजा
मन॑सा
न
प्र॒युछ॑तः
।
या
स॒म्राजा
मन॑सा
न
प्र॒युछ॑तः
।
Halfverse: c
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ।।
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्
ययोः
धाम
धर्म॑णा
रोच॑ते
बृ॒हत्
ययो॑र्
धाम
धर्म॑णा
रोच॑ते
बृ॒हद्
Halfverse: d
ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ।।
ययोः
उ॒भे
रोद॑सी
नाध॑सी
वृतौ
।।
ययो॑र्
उ॒भे
रोद॑सी
नाध॑सी
वृतौ
।।
Verse: 6
Halfverse: a
या गौर्व॑र्त॒निम्प॒र्येति॑ निष्कृ॒तम्पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
या गौर्व॑र्त॒निम्प॒र्येति॑ निष्कृ॒तम्
या
गौः
व॑र्त॒निम्
प॒र्येति
निष्कृ॒तम्
या
गौर्
वर्त॒निम्
प॒रिएति
निष्कृ॒तम्
Halfverse: b
पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
पयः
दुहा॑ना
व्रत॒नीः
अ॑वा॒रतः
।
पयो
दुहा॑ना
व्रत॒नीर्
अवा॒रतः
।
Halfverse: c
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ।।
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे
सा
प्र॑ब्रुवा॒णा
वरु॑णाय
दा॒शुषे
सा
प्र॑ब्रुवा॒णा
वरु॑णाय
दा॒शुषे
Halfverse: d
दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ।।
दे॒वेभ्यः
दाशत्
ह॒विषा
वि॒वस्व॑ते
।।
दे॒वेभ्यो
दाशद्
ध॒विषा
वि॒वस्व॑ते
।।
Verse: 7
Halfverse: a
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध
दि॒वक्ष॑सः
अग्निजि॒ह्वाः
ऋ॑ता॒वृधः
दि॒वक्ष॑सो
अग्निजि॒ह्वा
ऋ॑ता॒वृध
Halfverse: b
ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
ऋ॒तस्य
योनि॑म्
विमृ॒शन्तः
आसते
।
ऋ॒तस्य
योनिं
विमृ॒शन्त
आसते
।
Halfverse: c
द्यां स्क॑भि॒त्व्य॒प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒ नि मा॑मृजुः ।।
द्यां स्क॑भि॒त्व्य॒प आ च॑क्रु॒रोज॑सा
द्याम्
स्कभि॒त्वी
अ॒पः
आ
च॑क्रुः
ओज॑सा
द्यां
स्क॑भि॒त्वी
अ॒प
आ
च॑क्रुर्
ओज॑सा
Halfverse: d
य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒ नि मा॑मृजुः ।।
य॒ज्ञम्
जनि॒त्वी
त॒न्वि+
नि
मा॑मृजुः
।।
य॒ज्ञं
ज॑नि॒त्वी
त॒नुवी
नि
मा॑मृजुः
।।
Verse: 8
Halfverse: a
प॑रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
प॑रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री
परि॒क्षिता
पि॒तरा
पूर्व॒जाव॑री
परि॒क्षिता
पि॒तरा
पूर्व॒जाव॑री
Halfverse: b
ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
ऋ॒तस्य
योना
क्षयतः
समो॑कसा
।
ऋ॒तस्य
योना
क्षयतः
समो॑कसा
।
Halfverse: c
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ।।
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते
द्यावा॑पृथि॒वी
वरु॑णाय
सव्र॑ते
द्यावा॑पृथि॒वी
वरु॑णाय
सव्र॑ते
Halfverse: d
घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ।।
घृ॒तव॑त्
पयः
महि॒षाय
पिन्वतः
।।
घृ॒तव॑त्
पयो
महि॒षाय
पिन्वतः
।।
Verse: 9
Halfverse: a
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणा
प॒र्जन्या॒वाता
वृष॒भा
पु॑री॒षिणा
प॒र्जन्या॒वाता
वृष॒भा
पु॑री॒षिणा
Halfverse: b
॑इन्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
इ॑न्द्रवा॒यू
वरु॑णः
मि॒त्रः
अ॑र्य॒मा
।
इ॑न्द्रवा॒यू
वरु॑णो
मि॒त्रो
अ॑र्य॒मा
।
Halfverse: c
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ।।
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे
दे॒वान्
आदि॒त्यान्
अदि॑तिम्
हवामहे
दे॒वाँ
आ॑दि॒त्याँ
अदि॑तिं
हवामहे
Halfverse: d
ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ।।
ये
पार्थि॑वासः
दि॒व्यासः
अ॒प्सु
ये
।।
ये
पार्थि॑वासो
दिवि॒यासो
अ॒प्सु
ये
।।
Verse: 10
Halfverse: a
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते
त्वष्टा॑रम्
वा॒युम्
ऋभवः
ये
ओह॑ते
त्वष्टा॑रं
वा॒युम्
ऋभवो
य
ओह॑ते
Halfverse: b
दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
दैव्या
होता॑रौ
उ॒षस॑म्
स्व॒स्तये
।
दैव्या
होता॑रा
उ॒षसं
सुअ॒स्तये
।
Halfverse: c
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ।।
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑म्
बृह॒स्पति॑म्
वृत्रखा॒दम्
सुमे॒धस॑म्
बृह॒स्पतिं
वृत्रखा॒दं
सु॑मे॒धस॑म्
Halfverse: d
इन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ।।
इ॑न्द्रि॒यम्
सोम॑म्
धन॒साः
उ
ईमहे
।।
इ॑न्द्रि॒यं
सोमं
धन॒सा
उ
ईमहे
।।
Verse: 11
Halfverse: a
ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीम्पर्व॑ताँ अ॒पः ।
ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धीर्
ब्रह्म
गाम्
अश्व॑म्
ज॒नय॑न्तः
ओष॑धीः
ब्रह्म
गाम्
अश्वं
ज॒नय॑न्त
ओष॑धीर्
Halfverse: b
वन॒स्पती॑न्पृथि॒वीम्पर्व॑ताँ अ॒पः ।
वन॒स्पती॑न्
पृथि॒वीम्
पर्व॑तान्
अ॒पः
।
वन॒स्पती॑न्
पृथि॒वीम्
पर्व॑ताँ
अ॒पः
।
Halfverse: c
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ।।
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व
सूर्य॑म्
दि॒वि
रो॒हय॑न्तः
सु॒दान॑वः
सूर्यं
दि॒वि
रो॒हय॑न्तः
सु॒दान॑व
Halfverse: d
आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ।।
आर्या
व्र॒ता
वि॑सृ॒जन्तः
अधि
क्षमि
।।
आर्या
व्र॒ता
वि॑सृ॒जन्तो
अधि
क्षमि
।।
Verse: 12
Halfverse: a
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्याव॑म्पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना
भु॒ज्युम्
अंह॑सः
पिपृथः
निः
अ॑श्विना
भु॒ज्युम्
अंह॑सः
पिपृथो
निर्
अश्विना
Halfverse: b
श्याव॑म्पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
श्याव॑म्
पु॒त्रम्
वध्रिम॒त्याः
अ॑जिन्वतम्
।
श्याव॑म्
पु॒त्रं
व॑ध्रिम॒त्या
अ॑जिन्वतम्
।
Halfverse: c
क॑म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं॒ विश्व॑का॒याव॑ सृजथः ।।
क॑म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं
क॑म॒द्युव॑म्
विम॒दाय
ऊहथुः
यु॒वम्
कम॒द्युवं
विम॒दायो॑हथुर्
यु॒वं
Halfverse: d
वि॑ष्णा॒प्वं॒ विश्व॑का॒याव॑ सृजथः ।।
वि॑ष्णा॒प्व॑म्
विश्व॑काय
अव
सृजथः
।।
वि॑ष्णा॒पुवं
विश्व॑का॒याव
सृजथः
।।
Verse: 13
Halfverse: a
पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
पावी॑रवी तन्य॒तुरेक॑पाद॒जो
पावी॑रवी
तन्य॒तुः
एक॑पात्
अ॒जः
पावी॑रवी
तन्य॒तुर्
एक॑पाद्
अ॒जो
Halfverse: b
दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
दि॒वः
ध॒र्ता
सिन्धुः
आपः
समु॒द्रियः
।
दि॒वो
ध॒र्ता
सिन्धु॑र्
आपः
समु॒द्रियः
।
Halfverse: c
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ।।
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे
विश्वे
दे॒वासः
शृणवन्
वचां॑सि
मे
विश्वे
दे॒वासः
शृणवन्
वचां॑सि
मे
Halfverse: d
सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ।।
सर॑स्वती
स॒ह
धी॒भिः
पुरं॑ध्या
।।
सर॑स्वती
स॒ह
धी॒भिः
पुरं॑धिया
।।
Verse: 14
Halfverse: a
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या
विश्वे
दे॒वाः
स॒ह
धी॒भिः
पुरं॑ध्या
विश्वे
दे॒वाः
स॒ह
धी॒भिः
पुरं॑धिया
Halfverse: b
मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
मनोः
यज॑त्राः
अ॒मृताः
ऋत॒ज्ञाः
।
मनो॑र्
यज॑त्रा
अ॒मृता
ऋत॒ज्ञाअः
।
Halfverse: c
रा॑ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व॒र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ।।
रा॑ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः
राति॒षाचः
अभि॒षाचः
स्व॒र्विदः
राति॒षाचो
अभि॒षाचः
सुव॒र्विदः
Halfverse: d
स्व॒र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ।।
स्व॑र्
गिरः
ब्रह्म
सू॒क्तम्
जुषेरत
।।
सुव॑र्
गिरो
ब्रह्म
सू॒क्तं
जु॑षेरत
।।
Verse: 15
Halfverse: a
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे
दे॒वान्
वसि॑ष्ठः
अ॒मृता॑न्
ववन्दे
दे॒वान्
वसि॑ष्ठो
अ॒मृता॑न्
ववन्दे
Halfverse: b
ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ये
विश्वा
भुव॑ना
अ॒भि
प्र॑त॒स्थुः
।
ये
विश्वा
भुव॑ना
अ॒भि
प्र॑त॒स्थुः
।
Halfverse: c
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
ते नो॑ रासन्तामुरुगा॒यम॒द्य
ते
नः
रासन्ताम्
उरुगा॒यम्
अ॒द्य
ते
नो
रासन्ताम्
उरुगा॒यम्
अ॒द्य
Halfverse: d
यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
यू॒यम्
पात
स्व॒स्तिभिः
सदा
नः
।।
यू॒यम्
पात
सुअ॒स्तिभिः
सदा
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.