TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 902
Previous part

Hymn: 65_(891) 
Verse: 1 
Halfverse: a    अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
   
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा
   
अ॒ग्निः इन्द्रः वरु॑णः मि॒त्रः अ॑र्य॒मा
   
अ॒ग्निर् इन्द्रो वरु॑णो मि॒त्रो अ॑र्य॒मा

Halfverse: b    
वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
   
वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः
   
वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः

Halfverse: c    
आ॑दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ।।
   
आ॑दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्
   
आदि॒त्याः विष्णुः म॒रुतः स्व॑र् बृ॒हत्
   
आदि॒त्या विष्णु॑र् म॒रुतः सुव॑र् बृ॒हत्

Halfverse: d    
सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ।।
   
सोमः रु॒द्रः अदि॑तिः ब्रह्म॑णः पतिः ।।
   
सोमो रु॒द्रो अदि॑तिर् ब्रह्म॑णस् पतिः ।।


Verse: 2 
Halfverse: a    
इ॑न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒ समो॑कसा ।
   
इ॑न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती
   
इन्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु सत्प॑ती
   
इन्द्रअ॒ग्नी वृ॑त्र॒हत्ये॑षु सत्प॑ती

Halfverse: b    
मि॒थो हि॑न्वा॒ना त॒न्वा॒ समो॑कसा ।
   
मि॒थः हि॑न्वा॒ना त॒न्वा समो॑कसा
   
मि॒थो हि॑न्वा॒ना त॒नुवा समो॑कसा

Halfverse: c    
अ॒न्तरि॑क्ष॒म्मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ।।
   
अ॒न्तरि॑क्ष॒म्मह्या प॑प्रु॒रोज॑सा
   
अ॒न्तरि॑क्षम् महि प॑प्रुः ओज॑सा
   
अ॒न्तरि॑क्षम् महि प॑प्रुर् ओज॑सा

Halfverse: d    
सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ।।
   
सोमः घृत॒श्रीः म॑हि॒मान॑म् ई॒रय॑न् ।।
   
सोमो घृत॒श्रीर् महि॒मान॑म् ई॒रय॑न् ।।


Verse: 3 
Halfverse: a    
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
   
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां
   
तेषा॑म् हि म॒ह्ना म॑ह॒ताम् अन॒र्वणा॑म्
   
तेषां हि म॒ह्ना म॑ह॒ताम् अन॒र्वणां

Halfverse: b    
स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
   
स्तोमा॑न् इय॑र्मि ऋत॒ज्ञाः ऋ॑ता॒वृधा॑म्
   
स्तोमाँ इय॑र्मि ऋत॒ज्ञा ऋ॑ता॒वृधा॑म्

Halfverse: c    
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्ताम्म॒हये॑ सुमि॒त्र्याः ।।
   
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धसस्
   
ये अ॑प्स॒वम् अर्ण॒वम् चि॒त्ररा॑धसः
   
ये अ॑प्स॒वम् अर्ण॒वं चि॒त्ररा॑धसस्

Halfverse: d    
ते नो॑ रासन्ताम्म॒हये॑ सुमि॒त्र्याः ।।
   
ते नः रासन्ताम् म॒हये सुमि॒त्र्याः ।।
   
ते नो रासन्ताम् म॒हये सुमित्रि॒याः ।।


Verse: 4 
Halfverse: a    
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
   
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना
   
स्व॑र्णरम् अ॒न्तरि॑क्षाणि रोच॒ना
   
सुव॑र्णरम् अ॒न्तरि॑क्षाणि रोच॒ना

Halfverse: b    
द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
   
द्यावा॒भूमी पृथि॒वीम् स्कम्भुः ओज॑सा
   
द्यावा॒भूमी पृथि॒वीं स्क॑म्भुर् ओज॑सा

Halfverse: c    
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वा स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ।।
   
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो
   
पृ॒क्षाः इ॑व म॒हय॑न्तः सुरा॒तयः
   
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो

Halfverse: d    
दे॒वा स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ।।
   
दे॒वाः स्त॑वन्ते मनु॑षाय सू॒रयः ।।
   
दे॒वा स्त॑वन्ते मनु॑षाय सू॒रयः ।।


Verse: 5 
Halfverse: a    
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युछ॑तः ।
   
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे
   
मि॒त्राय शिक्ष वरु॑णाय दा॒शुषे
   
मि॒त्राय शिक्ष वरु॑णाय दा॒शुषे

Halfverse: b    
या स॒म्राजा॒ मन॑सा॒ न प्र॒युछ॑तः ।
   
या स॒म्राजा मन॑सा प्र॒युछ॑तः
   
या स॒म्राजा मन॑सा प्र॒युछ॑तः

Halfverse: c    
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ।।
   
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्
   
ययोः धाम धर्म॑णा रोच॑ते बृ॒हत्
   
ययो॑र् धाम धर्म॑णा रोच॑ते बृ॒हद्

Halfverse: d    
ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ।।
   
ययोः उ॒भे रोद॑सी नाध॑सी वृतौ ।।
   
ययो॑र् उ॒भे रोद॑सी नाध॑सी वृतौ ।।


Verse: 6 
Halfverse: a    
या गौर्व॑र्त॒निम्प॒र्येति॑ निष्कृ॒तम्पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
   
या गौर्व॑र्त॒निम्प॒र्येति॑ निष्कृ॒तम्
   
या गौः व॑र्त॒निम् प॒र्येति निष्कृ॒तम्
   
या गौर् वर्त॒निम् प॒रिएति निष्कृ॒तम्

Halfverse: b    
पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
   
पयः दुहा॑ना व्रत॒नीः अ॑वा॒रतः
   
पयो दुहा॑ना व्रत॒नीर् अवा॒रतः

Halfverse: c    
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ।।
   
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे
   
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे
   
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे

Halfverse: d    
दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ।।
   
दे॒वेभ्यः दाशत् ह॒विषा वि॒वस्व॑ते ।।
   
दे॒वेभ्यो दाशद् ध॒विषा वि॒वस्व॑ते ।।


Verse: 7 
Halfverse: a    
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
   
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध
   
दि॒वक्ष॑सः अग्निजि॒ह्वाः ऋ॑ता॒वृधः
   
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध

Halfverse: b    
ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
   
ऋ॒तस्य योनि॑म् विमृ॒शन्तः आसते
   
ऋ॒तस्य योनिं विमृ॒शन्त आसते

Halfverse: c    
द्यां स्क॑भि॒त्व्य॒प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒ नि मा॑मृजुः ।।
   
द्यां स्क॑भि॒त्व्य॒प आ च॑क्रु॒रोज॑सा
   
द्याम् स्कभि॒त्वी अ॒पः च॑क्रुः ओज॑सा
   
द्यां स्क॑भि॒त्वी अ॒प च॑क्रुर् ओज॑सा

Halfverse: d    
य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒ नि मा॑मृजुः ।।
   
य॒ज्ञम् जनि॒त्वी त॒न्वि+ नि मा॑मृजुः ।।
   
य॒ज्ञं ज॑नि॒त्वी त॒नुवी नि मा॑मृजुः ।।


Verse: 8 
Halfverse: a    
प॑रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
   
प॑रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री
   
परि॒क्षिता पि॒तरा पूर्व॒जाव॑री
   
परि॒क्षिता पि॒तरा पूर्व॒जाव॑री

Halfverse: b    
ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
   
ऋ॒तस्य योना क्षयतः समो॑कसा
   
ऋ॒तस्य योना क्षयतः समो॑कसा

Halfverse: c    
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ।।
   
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते
   
द्यावा॑पृथि॒वी वरु॑णाय सव्र॑ते
   
द्यावा॑पृथि॒वी वरु॑णाय सव्र॑ते

Halfverse: d    
घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ।।
   
घृ॒तव॑त् पयः महि॒षाय पिन्वतः ।।
   
घृ॒तव॑त् पयो महि॒षाय पिन्वतः ।।


Verse: 9 
Halfverse: a    
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
   
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणा
   
प॒र्जन्या॒वाता वृष॒भा पु॑री॒षिणा
   
प॒र्जन्या॒वाता वृष॒भा पु॑री॒षिणा

Halfverse: b    
॑इन्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
   
इ॑न्द्रवा॒यू वरु॑णः मि॒त्रः अ॑र्य॒मा
   
इ॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा

Halfverse: c    
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ।।
   
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे
   
दे॒वान् आदि॒त्यान् अदि॑तिम् हवामहे
   
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे

Halfverse: d    
ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ।।
   
ये पार्थि॑वासः दि॒व्यासः अ॒प्सु ये ।।
   
ये पार्थि॑वासो दिवि॒यासो अ॒प्सु ये ।।


Verse: 10 
Halfverse: a    
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
   
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते
   
त्वष्टा॑रम् वा॒युम् ऋभवः ये ओह॑ते
   
त्वष्टा॑रं वा॒युम् ऋभवो ओह॑ते

Halfverse: b    
दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
   
दैव्या होता॑रौ उ॒षस॑म् स्व॒स्तये
   
दैव्या होता॑रा उ॒षसं सुअ॒स्तये

Halfverse: c    
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ।।
   
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑म्
   
बृह॒स्पति॑म् वृत्रखा॒दम् सुमे॒धस॑म्
   
बृह॒स्पतिं वृत्रखा॒दं सु॑मे॒धस॑म्

Halfverse: d    
इन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ।।
   
इ॑न्द्रि॒यम् सोम॑म् धन॒साः ईमहे ।।
   
इ॑न्द्रि॒यं सोमं धन॒सा ईमहे ।।


Verse: 11 
Halfverse: a    
ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीम्पर्व॑ताँ अ॒पः ।
   
ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धीर्
   
ब्रह्म गाम् अश्व॑म् ज॒नय॑न्तः ओष॑धीः
   
ब्रह्म गाम् अश्वं ज॒नय॑न्त ओष॑धीर्

Halfverse: b    
वन॒स्पती॑न्पृथि॒वीम्पर्व॑ताँ अ॒पः ।
   
वन॒स्पती॑न् पृथि॒वीम् पर्व॑तान् अ॒पः
   
वन॒स्पती॑न् पृथि॒वीम् पर्व॑ताँ अ॒पः

Halfverse: c    
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ।।
   
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व
   
सूर्य॑म् दि॒वि रो॒हय॑न्तः सु॒दान॑वः
   
सूर्यं दि॒वि रो॒हय॑न्तः सु॒दान॑व

Halfverse: d    
आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ।।
   
आर्या व्र॒ता वि॑सृ॒जन्तः अधि क्षमि ।।
   
आर्या व्र॒ता वि॑सृ॒जन्तो अधि क्षमि ।।


Verse: 12 
Halfverse: a    
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्याव॑म्पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
   
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना
   
भु॒ज्युम् अंह॑सः पिपृथः निः अ॑श्विना
   
भु॒ज्युम् अंह॑सः पिपृथो निर् अश्विना

Halfverse: b    
श्याव॑म्पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
   
श्याव॑म् पु॒त्रम् वध्रिम॒त्याः अ॑जिन्वतम्
   
श्याव॑म् पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम्

Halfverse: c    
क॑म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं॒ विश्व॑का॒याव॑ सृजथः ।।
   
क॑म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं
   
क॑म॒द्युव॑म् विम॒दाय ऊहथुः यु॒वम्
   
कम॒द्युवं विम॒दायो॑हथुर् यु॒वं

Halfverse: d    
वि॑ष्णा॒प्वं॒ विश्व॑का॒याव॑ सृजथः ।।
   
वि॑ष्णा॒प्व॑म् विश्व॑काय अव सृजथः ।।
   
वि॑ष्णा॒पुवं विश्व॑का॒याव सृजथः ।।


Verse: 13 
Halfverse: a    
पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
   
पावी॑रवी तन्य॒तुरेक॑पाद॒जो
   
पावी॑रवी तन्य॒तुः एक॑पात् अ॒जः
   
पावी॑रवी तन्य॒तुर् एक॑पाद् अ॒जो

Halfverse: b    
दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
   
दि॒वः ध॒र्ता सिन्धुः आपः समु॒द्रियः
   
दि॒वो ध॒र्ता सिन्धु॑र् आपः समु॒द्रियः

Halfverse: c    
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ।।
   
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे
   
विश्वे दे॒वासः शृणवन् वचां॑सि मे
   
विश्वे दे॒वासः शृणवन् वचां॑सि मे

Halfverse: d    
सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ।।
   
सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ।।
   
सर॑स्वती स॒ह धी॒भिः पुरं॑धिया ।।


Verse: 14 
Halfverse: a    
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
   
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या
   
विश्वे दे॒वाः स॒ह धी॒भिः पुरं॑ध्या
   
विश्वे दे॒वाः स॒ह धी॒भिः पुरं॑धिया

Halfverse: b    
मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
   
मनोः यज॑त्राः अ॒मृताः ऋत॒ज्ञाः
   
मनो॑र् यज॑त्रा अ॒मृता ऋत॒ज्ञाअः

Halfverse: c    
रा॑ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व॒र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ।।
   
रा॑ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः
   
राति॒षाचः अभि॒षाचः स्व॒र्विदः
   
राति॒षाचो अभि॒षाचः सुव॒र्विदः

Halfverse: d    
स्व॒र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ।।
   
स्व॑र् गिरः ब्रह्म सू॒क्तम् जुषेरत ।।
   
सुव॑र् गिरो ब्रह्म सू॒क्तं जु॑षेरत ।।


Verse: 15 
Halfverse: a    
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
   
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे
   
दे॒वान् वसि॑ष्ठः अ॒मृता॑न् ववन्दे
   
दे॒वान् वसि॑ष्ठो अ॒मृता॑न् ववन्दे

Halfverse: b    
ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
   
ये विश्वा भुव॑ना अ॒भि प्र॑त॒स्थुः
   
ये विश्वा भुव॑ना अ॒भि प्र॑त॒स्थुः

Halfverse: c    
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
   
ते नो॑ रासन्तामुरुगा॒यम॒द्य
   
ते नः रासन्ताम् उरुगा॒यम् अ॒द्य
   
ते नो रासन्ताम् उरुगा॒यम् अ॒द्य

Halfverse: d    
यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
   
यू॒यम् पात स्व॒स्तिभिः सदा नः ।।
   
यू॒यम् पात सुअ॒स्तिभिः सदा नः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.