TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 903
Hymn: 66_(892)
Verse: 1
Halfverse: a
दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये
दे॒वान्
हुवे
बृ॒हच्छ्र॑वसः
स्व॒स्तये
दे॒वान्
हुवे
बृ॒हच्छ्र॑वसः
सुअ॒स्तये
Halfverse: b
ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
ज्यो॑ति॒ष्कृतः
अध्व॒रस्य
प्रचे॑तसः
।
ज्यो॑ति॒ष्कृतो
अध्व॒रस्य
प्रचे॑तसः
।
Halfverse: c
ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ।।
ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस
ये
वा॑वृ॒धुः
प्र॑त॒रम्
वि॒श्ववे॑दसः
ये
वा॑वृ॒धुः
प्र॑त॒रं
वि॒श्ववे॑दस
Halfverse: d
इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ।।
इन्द्र॑ज्येष्ठासः
अ॒मृताः
ऋता॒वृधः
।।
इन्द्र॑ज्येष्ठासो
अ॒मृता
ऋता॒वृधः
।।
Verse: 2
Halfverse: a
इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।
इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा
इन्द्र॑प्रसूताः
वरु॑णप्रशिष्टाः
इन्द्र॑प्रसूता
वरु॑णप्रशिष्टा
Halfverse: b
ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।
ये
सूर्य॑स्य
ज्योति॑षः
भा॒गम्
आन॒शुः
।
ये
सूर्य॑स्य
ज्योति॑षो
भा॒गम्
आन॒शुः
।
Halfverse: c
म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ।।
म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि
म॒रुद्ग॑णे
वृ॒जने
मन्म
धीमहि
म॒रुद्ग॑णे
वृ॒जने
मन्म
धीमहि
Halfverse: d
माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ।।
माघो॑ने
य॒ज्ञम्
जनयन्त
सू॒रयः
।।
माघो॑ने
य॒ज्ञं
ज॑नयन्त
सू॒रयः
।।
Verse: 3
Halfverse: a
इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यछतु ।
इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑म्
इन्द्रः
वसु॑भिः
परि
पातु
नः
गय॑म्
इन्द्रो
वसु॑भिः
परि
पातु
नो
गय॑म्
Halfverse: b
आदि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यछतु ।
आ॑दि॒त्यैः
नः
अदि॑तिः
शर्म
यछतु
।
आ॑दि॒त्यैर्
नो
अदि॑तिः
शर्म
यछतु
।
Halfverse: c
रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ।।
रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति नस्
रु॒द्रः
रु॒द्रेभिः
दे॒वः
मृ॑ळयाति
नः
रु॒द्रो
रु॒द्रेभि॑र्
दे॒वो
मृ॑ळयाति
नस्
Halfverse: d
त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ।।
त्वष्टा
नः
ग्नाभिः
सुवि॒ताय
जिन्वतु
।।
त्वष्टा
नो
ग्नाभिः
सुवि॒ताय
जिन्वतु
।।
Verse: 4
Halfverse: a
अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तम्म॒हदिन्द्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।
अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तम्म॒हद्
अदि॑तिः
द्यावा॑पृथि॒वी
ऋ॒तम्
म॒हत्
अदि॑तिर्
द्यावा॑पृथि॒वी
ऋ॒तम्
म॒हद्
Halfverse: b
इन्द्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।
इन्द्रा॒विष्णू
म॒रुतः
स्व॑र्
बृ॒हत्
।
इन्द्रा॒विष्णू
?
म॒रुतः
सुव॑र्
बृ॒हत्
।
Halfverse: c
दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्स॑वि॒तारं॑ सु॒दंस॑सम् ।।
दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे
दे॒वान्
आदि॒त्यान्
अव॑से
हवामहे
दे॒वाँ
आ॑दि॒त्याँ
अव॑से
हवामहे
Halfverse: d
वसू॑न्रु॒द्रान्स॑वि॒तारं॑ सु॒दंस॑सम् ।।
वसू॑न्
रु॒द्रान्
सवि॒तार॑म्
सु॒दंस॑सम्
।।
वसू॑न्
रु॒द्रान्
सवि॒तारं
सु॒दंस॑सम्
।।
Verse: 5
Halfverse: a
सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।
सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः
सर॑स्वान्
धी॒भिः
वरु॑णः
धृ॒तव्र॑तः
सर॑स्वान्
धी॒भिर्
वरु॑णो
धृ॒तव्र॑तः
Halfverse: b
पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।
पू॒षा
विष्णुः
महि॒मा
वा॒युः
अ॒श्विना
।
पू॒षा
विष्णु॑र्
महि॒मा
वा॒युर्
अ॒श्विना
।
Halfverse: c
ब्र॑ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ।।
ब्र॑ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः
ब्रह्म॒कृतः
अ॒मृताः
वि॒श्ववे॑दसः
ब्रह्म॒कृतो
अ॒मृता
वि॒श्ववे॑दसः
Halfverse: d
शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ।।
शर्म
नः
यंसन्
त्रि॒वरू॑थम्
अंह॑सः
।।
शर्म
नो
यंसन्
त्रि॒वरू॑थम्
अंह॑सः
।।
Verse: 6
Halfverse: a
वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।
वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया
वृषा
य॒ज्ञः
वृष॑णः
सन्तु
य॒ज्ञियाः
वृषा
य॒ज्ञो
वृष॑णः
सन्तु
य॒ज्ञिया
Halfverse: b
वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।
वृष॑णः
दे॒वाः
वृष॑णः
हवि॒ष्कृतः
।
वृष॑णो
दे॒वा
वृष॑णो
हवि॒ष्कृतः
।
Halfverse: c
वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ।।
वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री
वृष॑णा
द्यावा॑पृथि॒वी
ऋ॒ताव॑री
वृष॑णा
द्यावा॑पृथि॒वी
ऋ॒ताव॑री
Halfverse: d
वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ।।
वृषा
प॒र्जन्यः
वृष॑णः
वृष॒स्तुभः
।।
वृषा
प॒र्जन्यो
वृष॑णो
वृष॒स्तुभः
।।
Verse: 7
Halfverse: a
अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।
अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये
अ॒ग्नीषोमा
वृष॑णा
वाज॑सातये
अ॒ग्नीषोमा
वृष॑णा
वाज॑सातये
Halfverse: b
पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।
पु॑रुप्रश॒स्ता
वृष॑णौ
उप
ब्रुवे
।
पु॑रुप्रश॒स्ता
वृष॑णा
उप
ब्रुवे
।
Halfverse: c
यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ।।
यावी॑जि॒रे वृष॑णो देवय॒ज्यया
यौ
ई॑जि॒रे
वृष॑णः
देवय॒ज्यया
याव्
ईजि॒रे
वृष॑णो
देवय॒ज्यया
Halfverse: d
ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ।।
ता
नः
शर्म
त्रि॒वरू॑थम्
वि
यं॑सतः
।।
ता
नः
शर्म
त्रि॒वरू॑थं
वि
यं॑सतः
।।
Verse: 8
Halfverse: a
धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।
धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो
धृ॒तव्र॑ताः
क्ष॒त्रियाः
यज्ञनि॒ष्कृतः
धृ॒तव्र॑ताः
क्ष॒त्रिया
यज्ञनि॒ष्कृतो
Halfverse: b
बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।
बृ॑हद्दि॒वाः
अ॑ध्व॒राणा॑म्
अभि॒श्रियः
।
बृ॑हद्दि॒वा
अ॑ध्व॒राणा॑म्
अभि॒श्रियः
।
Halfverse: c
अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ।।
अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो
अ॒ग्निहो॑तारः
ऋत॒सापः
अ॒द्रुहः
अ॒ग्निहो॑तार
ऋत॒सापो
अ॒द्रुहो
Halfverse: d
ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ।।
अ॒पः
अ॑सृजन्
अनु
वृत्र॒तूर्ये
।।
अ॒पो
अ॑सृजन्न्
अनु
वृत्र॒तूरि॑ये
।।
Verse: 9
Halfverse: a
द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।
द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ता
द्यावा॑पृथि॒वी
ज॑नयन्
अ॒भि
व्र॒ता
द्यावा॑पृथि॒वी
ज॑नयन्न्
अ॒भि
व्र॒ता
Halfverse: b
आप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।
आपः
ओष॑धीः
व॒निना॑नि
य॒ज्ञिया
।
आप
ओष॑धीर्
व॒निना॑नि
य॒ज्ञिया
।
Halfverse: c
अ॒न्तरि॑क्षं॒ स्व॒रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒ नि मा॑मृजुः ।।
अ॒न्तरि॑क्षं॒ स्व॒रा प॑प्रुरू॒तये
अ॒न्तरि॑क्षम्
स्व॑र्
आ
प॑प्रुः
ऊ॒तये
अ॒न्तरि॑क्षं
सुव॑र्
आ
प॑प्रुर्
ऊ॒तये
Halfverse: d
वशं॑ दे॒वास॑स्त॒न्वी॒ नि मा॑मृजुः ।।
वश॑म्
दे॒वासः
त॒न्वि+
नि
मा॑मृजुः
।।
वशं
दे॒वास॑स्
त॒नुवी
नि
मा॑मृजुः
।।
Verse: 10
Halfverse: a
ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।
ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता
ध॒र्तारः
दि॒वः
ऋ॒भवः
सु॒हस्ताः
ध॒र्तारो
दि॒व
ऋ॒भवः
सु॒हस्ता
Halfverse: b
वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।
वा॑तापर्ज॒न्या
म॑हि॒षस्य
तन्य॒तोः
।
वा॑तापर्ज॒न्या
म॑हि॒षस्य
तन्य॒तोः
।
Halfverse: c
आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ।।
आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो
आपः
ओष॑धीः
प्र
ति॑रन्तु
नः
गिरः
आप
ओष॑धीः
प्र
ति॑रन्तु
नो
गिरो
Halfverse: d
भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ।।
भगः
रा॒तिः
वा॒जिनः
यन्तु
मे
हव॑म्
।।
भगो
रा॒तिर्
वा॒जिनो
यन्तु
मे
हव॑म्
।।
Verse: 11
Halfverse: a
स॑मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।
स॑मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम्
समु॒द्रः
सिन्धुः
रजः
अ॒न्तरि॑क्षम्
समु॒द्रः
सिन्धू
रजो
अ॒न्तरि॑क्षम्
Halfverse: b
अ॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।
अ॒जः
एक॑पात्
तनयि॒त्नुः
अ॑र्ण॒वः
।
अ॒ज
एक॑पात्
तनयि॒त्नुर्
अर्ण॒वः
।
Halfverse: c
अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ।।
अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे
अहिः
बु॒ध्न्यः
शृणवत्
वचां॑सि
मे
अहि॑र्
बु॒ध्नियः
शृणवद्
वचां॑सि
मे
Halfverse: d
विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ।।
विश्वे
दे॒वासः
उ॒त
सू॒रयः
मम
।।
विश्वे
दे॒वास
उ॒त
सू॒रयो
मम
।।
Verse: 12
Halfverse: a
स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञम्प्र ण॑यत साधु॒या ।
स्याम॑ वो॒ मन॑वो दे॒ववी॑तये
स्याम
वः
मन॑वः
दे॒ववी॑तये
सि॒याम
वो
मन॑वो
दे॒ववी॑तये
Halfverse: b
प्राञ्चं॑ नो य॒ज्ञम्प्र ण॑यत साधु॒या ।
प्राञ्च॑म्
नः
य॒ज्ञम्
प्र
न॑यत
साधु॒या
।
प्राञ्चं
नो
य॒ज्ञम्
प्र
ण॑यत
साधु॒या
।
Halfverse: c
आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ।।
आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव
आदि॑त्याः
रुद्राः
वस॑वः
सुदा॑नवः
आदि॑त्या
रुद्रा
वस॑वः
सुदा॑नव
Halfverse: d
इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ।।
इ॒मा
ब्रह्म
श॒स्यमा॑नानि
जिन्वत
।।
इ॒मा
ब्रह्म
श॒स्यमा॑नानि
जिन्वत
।।
Verse: 13
Halfverse: a
दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त
दैव्या
होता॑रा
प्रथ॒मा
पु॒रोहि॑ता
दैव्या
होता॑रा
प्रथ॒मा
पु॒रोहि॑त
Halfverse: b
ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
ऋ॒तस्य
पन्था॑म्
अनु
एमि
साधु॒या
।
ऋ॒तस्य
पन्था॑म्
अनु
एमि
साधु॒या
।
Halfverse: c
क्षेत्र॑स्य॒ पति॒म्प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युछतः ।।
क्षेत्र॑स्य॒ पति॒म्प्रति॑वेशमीमहे
क्षेत्र॑स्य
पति॑म्
प्रति॑वेशम्
ईमहे
क्षेत्र॑स्य
पति॑म्
प्रति॑वेशम्
ईमहे
Halfverse: d
विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युछतः ।।
विश्वा॑न्
दे॒वान्
अ॒मृता॑न्
अप्र॑युछतः
।।
विश्वा॑न्
दे॒वाँ
अ॒मृताँ
अप्र॑युछतः
।।
Verse: 14
Halfverse: a
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत
वसि॑ष्ठासः
पितृ॒वत्
वाच॑म्
अक्रत
वसि॑ष्ठासः
पितृ॒वद्
वाच॑म्
अक्रत
Halfverse: b
दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।
दे॒वान्
ईळा॑नाः
ऋषि॒वत्
स्व॒स्तये
।
दे॒वाँ
ईळा॑ना
ऋषि॒वत्
सुअ॒स्तये
।
Halfverse: c
प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सो ऽव॑ धूनुता॒ वसु॑ ।।
प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्य
प्री॒ताः
इ॑व
ज्ञा॒तयः
काम॑म्
एत्य
प्री॒ता
इ॑व
ज्ञा॒तयः
काम॑म्
एति॑य
Halfverse: d
अ॒स्मे दे॑वा॒सो ऽव॑ धूनुता॒ वसु॑ ।।
अ॒स्मे
दे॑वासः
अव
धूनुत+
वसु
।।
अ॒स्मे
दे॑वासो
अव
धूनुता
वसु
।।
Verse: 15
Halfverse: a
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे
दे॒वान्
वसि॑ष्ठः
अ॒मृता॑न्
ववन्दे
दे॒वान्
वसि॑ष्ठो
अ॒मृता॑न्
ववन्दे
Halfverse: b
ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ये
विश्वा
भुव॑ना
अ॒भि
प्र॑त॒स्थुः
।
ये
विश्वा
भुव॑ना
अ॒भि
प्र॑त॒स्थुः
।
Halfverse: c
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
ते नो॑ रासन्तामुरुगा॒यम॒द्य
ते
नः
रासन्ताम्
उरुगा॒यम्
अ॒द्य
ते
नो
रासन्ताम्
उरुगा॒यम्
अ॒द्य
Halfverse: d
यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
यू॒यम्
पात
स्व॒स्तिभिः
सदा
नः
।।
यू॒यम्
पात
सुअ॒स्तिभिः
सदा
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.