TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 904
Hymn: 67_(893)
Verse: 1
Halfverse: a
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीम्पि॒ता न॑ ऋ॒तप्र॑जाताम्बृह॒तीम॑विन्दत् ।
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीम्पि॒ता न
इ॒माम्
धिय॑म्
स॒प्तशी॑र्ष्णीम्
पि॒ता
नः
इ॒मां
धियं
स॒प्तशी॑र्ष्णीम्
पि॒ता
न
Halfverse: b
ऋ॒तप्र॑जाताम्बृह॒तीम॑विन्दत् ।
ऋ॒तप्र॑जाताम्
बृह॒तीम्
अविन्दत्
।
ऋ॒तप्र॑जाताम्
बृह॒तीम्
अविन्दत्
।
Halfverse: c
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ।।
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो
तु॒रीय॑म्
स्वित्
जनयत्
वि॒श्वज॑न्यः
तु॒रीयं
स्विज्
जनयद्
वि॒श्वज॑न्यो
Halfverse: d
ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ।।
अ॒यास्यः
उ॒क्थम्
इन्द्रा॑य
शंस॑न्
।।
अ॒यासि॑य
उ॒क्थम्
इन्द्रा॑य
शंस॑न्
।।
Verse: 2
Halfverse: a
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना
ऋ॒तम्
शंस॑न्तः
ऋ॒जु
दीध्या॑नाः
ऋ॒तं
शंस॑न्त
ऋ॒जु
दीधि॑याना
Halfverse: b
दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
दि॒वः
पु॒त्रासः
असु॑रस्य
वी॒राः
।
दि॒वस्
पु॒त्रासो
असु॑रस्य
वी॒राः
।
Halfverse: c
विप्र॑म्प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मम्म॑नन्त ।।
विप्र॑म्प॒दमङ्गि॑रसो॒ दधा॑ना
विप्र॑म्
प॒दम्
अङ्गि॑रसः
दधा॑नाः
विप्र॑म्
प॒दम्
अङ्गि॑रसो
दधा॑ना
Halfverse: d
य॒ज्ञस्य॒ धाम॑ प्रथ॒मम्म॑नन्त ।।
य॒ज्ञस्य
धाम
प्रथ॒मम्
मनन्त
।।
य॒ज्ञस्य
धाम
प्रथ॒मम्
मनन्त
।।
Verse: 3
Halfverse: a
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिर्
हं॒सैः
इ॑व
सखि॑भिः
वाव॑दद्भिः
हं॒सैर्
इव
सखि॑भिर्
वाव॑दद्भिर्
Halfverse: b
अश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
अ॑श्म॒न्मया॑नि
नह॑ना
व्यस्य॑न्
।
अ॑श्म॒न्मया॑नि
नह॑ना
विअस्य॑न्
।
Halfverse: c
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ।।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा
बृह॒स्पतिः
अभि॒कनि॑क्रदत्
गाः
बृह॒स्पति॑र्
अभि॒कनि॑क्रदद्
गा
Halfverse: d
उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ।।
उ॒त
प्र
अ॑स्तौत्
उत्
च
वि॒द्वान्
अगायत्
।।
उ॒त
प्रास्तौ॑द्
उच्
च
वि॒द्वाँ
अ॑गायत्
।।
Verse: 4
Halfverse: a
अ॒वो द्वाभ्या॑म्प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।
अ॒वो द्वाभ्या॑म्प॒र एक॑या॒ गा
अ॒वः
द्वाभ्या॑म्
प॒रः
एक॑या
गाः
अ॒वो
दु॒वाभ्या॑म्
प॒र
एक॑या
गा
Halfverse: b
गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।
गुहा
तिष्ठ॑न्तीः
अनृ॑तस्य
सेतौ
।
गुहा
तिष्ठ॑न्तीर्
अनृ॑तस्य
सेतौ
।
Halfverse: c
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ।।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒छन्न्
बृह॒स्पतिः
तम॑सि
ज्योतिः
इ॒छन्
बृह॒स्पति॑स्
तम॑सि
ज्योति॑र्
इ॒छन्न्
Halfverse: d
उदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ।।
उत्
उ॒स्राः
आ
अ॑कर्
वि
हि
ति॒स्रः
आव॑र्
।।
उद्
उ॒स्रा
आक॑र्
वि
हि
ति॒स्र
आवः
।।
Verse: 5
Halfverse: a
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं
वि॒भिद्य+
पुर॑म्
श॒यथा
ईम्
अपा॑चीम्
वि॒भिद्या
पुरं
श॒यथे॑म्
अपा॑चीं
Halfverse: b
निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
निः
त्रीणि
सा॒कम्
उद॒धेः
अ॑कृन्तत्
।
निस्
त्रीणि
सा॒कम्
उद॒धेर्
अकृन्तत्
।
Halfverse: c
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ।।
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम्
बृह॒स्पतिः
उ॒षस॑म्
सूर्य॑म्
गाम्
बृह॒स्पति॑र्
उ॒षसं
सूरि॑यं
गाम्
Halfverse: d
अ॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ।।
अ॒र्कम्
विवेद
स्त॒नय॑न्
इव
द्यौः
।।
अ॒र्कं
वि॑वेद
स्त॒नय॑न्न्
इव
द्यौः
।।
Verse: 6
Halfverse: a
इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां
इन्द्रः
व॒लम्
रक्षि॒तार॑म्
दुघा॑नाम्
इन्द्रो
व॒लं
र॑क्षि॒तारं
दुघा॑नां
Halfverse: b
क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
क॒रेण
इव
वि
च॑कर्त+
रवे॑ण
।
क॒रेणे॑व
वि
च॑कर्ता
रवे॑ण
।
Halfverse: c
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒छमा॒नो ऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ।।
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒छमा॒नो
स्वेदा॑ञ्जिभिः
आ॒शिर॑म्
इ॒छमा॑नः
स्वेदा॑ञ्जिभिर्
आ॒शिर॑म्
इ॒छमा॑नो
Halfverse: d
ऽरोदयत्प॒णिमा गा अ॑मुष्णात् ।।
अरो॑दयत्
प॒णिम्
आ
गाः
अ॑मुष्णात्
।।
अरो॑दयत्
प॒णिम्
आ
गा
अ॑मुष्णात्
।।
Verse: 7
Halfverse: a
स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॑र्
सः
।!।
ई॑म्
स॒त्येभिः
सखि॑भिः
शु॒चद्भिः
स
ईं
स॒त्येभिः
सखि॑भिः
शु॒चद्भि॑र्
Halfverse: b
गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
गोधा॑यसम्
वि
ध॑न॒सैः
अ॑दर्दर्
।
गोधा॑यसं
वि
ध॑न॒सैर्
अदर्दः
।
Halfverse: c
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ।।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्
ब्रह्म॑णः
पतिः
वृष॑भिः
व॒राहैः
ब्रह्म॑णस्
पति॑र्
वृष॑भिर्
व॒राहै॑र्
Halfverse: d
घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ।।
घ॒र्मस्वे॑देभिः
द्रवि॑णम्
वि
आ॑नट्
।।
घ॒र्मस्वे॑देभिर्
द्रवि॑णं
वि
आ॑नट्
।।
Verse: 8
Halfverse: a
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा
ते
स॒त्येन
मन॑सा
गोप॑तिम्
गाः
ते
स॒त्येन
मन॑सा
गोप॑तिं
गा
Halfverse: b
इ॑या॒नास॑ इषणयन्त धी॒भिः ।
इ॑या॒नासः
इषणयन्त
धी॒भिः
।
इ॑या॒नास
इषणयन्त
धी॒भिः
।
Halfverse: c
बृह॒स्पति॑र्मिथोअवद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ।।
बृह॒स्पति॑र्मिथोअवद्यपेभिर्
बृह॒स्पतिः
मिथोअवद्यपेभिः
बृह॒स्पति॑र्
मिथोअवद्यपेभिर्
Halfverse: d
उदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ।।
उत्
उ॒स्रियाः
असृजत
स्व॒युग्भिः
।।
उद्
उ॒स्रिया
असृजत
स्व॒युग्भिः
।।
Verse: 9
Halfverse: a
तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः
तम्
व॒र्धय॑न्तः
म॒तिभिः
शि॒वाभिः
तं
व॒र्धय॑न्तो
म॒तिभिः
शि॒वाभिः
Halfverse: b
सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
सिं॒हम्
इव
नान॑दतम्
स॒धस्थे
।
सिं॒हम्
इव
नान॑दतं
स॒धस्थे
।
Halfverse: c
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ।।
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ
बृह॒स्पति॑म्
वृष॑णम्
शूर॑सातौ
बृह॒स्पतिं
वृष॑णं
शूर॑सातौ
Halfverse: d
भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ।।
भरे॑भरे
अनु
मदेम
जि॒ष्णुम्
।।
भरे॑भरे
अनु
मदेम
जि॒ष्णुम्
।।
Verse: 10
Halfverse: a
य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
य॒दा वाज॒मस॑नद्वि॒श्वरू॑पम्
य॒दा
वाज॑म्
अस॑नत्
वि॒श्वरू॑पम्
य॒दा
वाज॑म्
अस॑नद्
वि॒श्वरू॑पम्
Halfverse: b
आ द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
आ
द्याम्
अरु॑क्षत्
उत्त॑राणि
सद्म
।
आ
द्याम्
अरु॑क्षद्
उत्त॑राणि
सद्म
।
Halfverse: c
बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ।।
बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो
बृह॒स्पति॑म्
वृष॑णम्
व॒र्धय॑न्तः
बृह॒स्पतिं
वृष॑णं
व॒र्धय॑न्तो
Halfverse: d
नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ।।
नाना
सन्तः
बिभ्र॑तः
ज्योतिः
आ॒सा
।।
नाना
सन्तो
बिभ्र॑तो
ज्योति॑र्
आ॒सा
।।
Verse: 11
Halfverse: a
स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
स॒त्यामा॒शिषं॑ कृणुता वयो॒धै
स॒त्याम्
आ॒शिष॑म्
कृणुत+
वयो॒धै
स॒त्याम्
आ॒शिषं
कृणुता
वयो॒धै
Halfverse: b
की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
की॒रिम्
चित्
हि
अव॑थ
स्वेभिः
एवैः
।
की॒रिं
चि॑द्
धि
अव॑थ
स्वेभि॑र्
एवैः
।
Halfverse: c
प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ।।
प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॑स्
प॒श्चा
मृधः
अप
भवन्तु
विश्वाः
प॒श्चा
मृधो
अप
भवन्तु
विश्वा॑स्
Halfverse: d
तद्रो॑दसी शृणुतं विश्वमि॒न्वे ।।
तत्
रोदसी
शृणुतम्
विश्वमि॒न्वे
।।
तद्
रोदसी
शृणुतं
विश्वमि॒न्वे
।।
Verse: 12
Halfverse: a
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य
इन्द्रः
म॒ह्ना
म॑ह॒तः
अ॑र्ण॒वस्य
इन्द्रो
म॒ह्ना
म॑ह॒तो
अ॑र्ण॒वस्य
Halfverse: b
वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
वि
मू॒र्धान॑म्
अभिनत्
अर्बु॒दस्य
।
वि
मू॒र्धान॑म्
अभिनद्
अर्बु॒दस्य
।
Halfverse: c
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ।।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्
अह॑न्
अहि॑म्
अरि॑णात्
स॒प्त
सिन्धू॑न्
अह॑न्न्
अहि॑म्
अरि॑णात्
स॒प्त
सिन्धू॑न्
Halfverse: d
दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ।।
दे॒वैः
द्या॑वापृथिवी
प्र
अ॑वतम्
नः
।।
दे॒वैर्
द्यावापृथिवी
प्राव॑तं
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.